九課 連續體(gerund)、絕對體(absolute)、不變分詞、動名詞

9.1.     連續體(ger.)、絕對體(abs.)、不變分詞、動名詞  

連續體的(ger.)形成 

 

動詞

-i)+-tvā

連續體(ger.、絕對體(abs.)、

不變分詞、動名詞

現在動詞語基

接頭詞

動詞

-ya

 

連續體形成範例:

1.

pac

+

i + tvā

=

pacitvā

=

having cooked

煮之後

2.

khād

+

i + tvā

=

khāditvā

=

having eaten

吃之後

3.

gam

+

tvā

=

gantvā/ gamitvā

=

having gone

之後

4.

han

+

tvā

=

hantvā

=

having killed

殺之後

1.

a

+

gam

+

ya

=

āgamma(同化)

=

having come

來之後

2.

ā

+

+

ya

=

ādāya

=

having taken

拿、接受之後

3.

ā

+

ruh

+

ya

=

āruyha (轉換)

=

having climbed

爬、登上之後

4.

ava

+

ruh

+

ya

=

oruyha(轉換)

=

having

descended

下來、降下之後

 

9.2.注意下列的形態:

 

pr. 3, s.

連續體

中譯

pr. 3, s.

連續體

中譯

1.

bhuñjati

bhuñjitvā

bhutvā

吃之後

6.

tiṭṭhati

ṭhatvā

站之後、

住立之後

2.

āgacchati

āgantvā

āgamma

來之後

7.

nikkhamati

nikkhamitvā

nikkhamma

離開之後、

出發之後

3.

hanati

hanitvā

hantvā

殺之後

8.

pajahati

pajahitvā

pahāya

放棄之後、

退出之後

4.

dadāti

daditvā

datvā

給之後

9.

passati

passitvā

disvā

看到之後

5.

nahāyati

nahāyitvā

nahātvā

nhātvā

沐浴之後

10.

uṭṭhahati

uṭṭhahitvā

uṭṭhāya

起來之後

disvā此字(看)更通俗地被使用而取代passitvā

 

9.3. 在句子構造中的例子:

 

1.

Kassako khettamhā āgantvā bhattaṃ bhuñjati.

農夫從田地回來之後吃飯。

2.

Vanarā rukkhaṃ āruyha phalāni khādanti.

很多隻猴子爬上之後吃很多個水果。

3.

Dārako bhattaṃ yācitvā rodati.

小孩乞討之後而哭

4.

Samaṇo Buddhaṃ passitvā vandati.

沙門看到佛陀之後而禮拜。

 

 

9.4  翻譯成中文  

 

1. 

Upāsako vihāraṃ gantvā samaṇānaṃ dānaṃ dadāti.

優婆塞去寺院之後佈施給諸沙門。

2.

Sāvako āsanamhi nisīditvā pāde dhovati.

弟子坐在座位上之後洗(雙)腳。

3.

Dārakā pupphāni saṃharitvā mātulassa datvā

hasanti.

小孩們採集了很多株花、給

叔叔之後而笑。

4.

Yācakā uyyānamhā āgamma kassakasmā odanaṃ yācanti.

乞丐們從公園回來之後,從農夫乞討飯。

5.

Luddako hatthena sare ādāya araññaṃ pavisati.

獵人用手拿很多支箭之後

進入森林。

6.

Kumārā kukkurena saddhiṃ kīḷitvā samuddaṃ

gantvā nahāyanti.

男孩們與狗一起玩、去大海

之後而洗澡。

7.

Vāṇijo pāsāṇasmiṃ ṭhatvā kuddālena sappaṃ

paharati.

商人站在石頭上之後用鋤頭打蛇。

8.

Sappuriso yācakassa putte pakkositvā vatthāni

dadāti.

善人叫乞丐的兒子們之後而給很多件衣服。

9.

Dārako āvāṭamhi patitvā rodati.

小孩掉在洞裡之後而哭。

10.

Bhūpālo pāsādamhā nikkhamitvā amaccena

saddhiṃ bhāsati.

國王從皇宮離開之後,跟大

臣說。

11.

Sunakho udakaṃ pivitvā gehamhā nikkhamma

magge sayati.

狗喝了水、從家離開之後睡

在路上。

12.

Samaṇā bhūpālassa uyyāne sannipatitvā

dhammaṃ bhāsanti.

沙門們集合在國王的庭園裡之後而說法。

13.

Putto nahātvā bhattaṃ bhutvā mañcaṃ āruyha

sayati.

兒子洗了澡、吃了飯、爬上

床之後而睡覺。

14.

Vāṇijā dīpamhā nagaraṃ āgamma ācariyassa

gehe vasanti.

商人們從島來到城市之後,住在老師的家裡。

15.

Rajako vatthāni dhovitvā puttaṃ pakkosati.

洗衣工洗很多件衣服之後而叫兒子。

16.

Vānarā rukkhehi oruyha uyyāne āhiṇḍanti.

很多隻猴子從很多棵樹下來之後,在公園裡漫步。

17.

Migā vanamhi āhiṇḍitvā paṇṇāni khādanti.

很多隻鹿在森林裡漫步之後,吃很多片葉子。

18.

Kumāro nayanāni dhovitvā suriyaṃ passati.

男孩洗(雙)眼睛之後看太陽。

19.

Nāvikassa mittā nagarasmā bhaṇḍāni ādāya

gāmaṃ āgacchanti.

船員的朋友們從城市拿很多個東西之後,來到村莊。

20.

Dārako khīraṃ pivitvā gehamhā nikkhamma

hasati.

小孩喝了牛奶、從家離開之後而笑。

21.

Sappurisā dānāni datvā sīlāni rakkhitvā saggaṃ

gacchanti.

善人們給了很多佈施、保護

諸戒之後而去天界。

22.

Sūkaro udakamhā uttaritvā āvāṭaṃ oruyha

sayati.

豬從海渡脫、下去洞之後而睡覺。

23.

Tāpaso Tathāgatassa sāvakaṃ disvā vanditvā

pañhaṃ pucchati.

苦行者看到了如來的弟子、禮拜之後而問問題。

24.

Asappuriso yācakassa pattaṃ bhinditvā

akkositvā gehaṃ gacchati.

惡人打破了乞丐的缽、罵之後而走向家。

25.

Sakuṇā gāme rukkhehi uppatitvā araññaṃ

otaranti.

很多隻鳥在村落裡從很多棵樹飛之後進入森林。

26.

Paṇḍito āsanamhā uṭṭhahitvā tāpasena saddhiṃ

bhāsati.

智者從座位起來之後,跟苦行者說。

27.

Dārako gehā nikkhamma mātulaṃ pakkositvā

gehaṃ pavisati.

小孩從家離開、叫叔叔之後而進入家。

28.

Devā sappurisesu pasīditvā te (them) rakkhanti.

諸天人於諸善人歡喜之後而保護他們。

29.

Kumārassa sahāyakā pāsādaṃ āruyha āsanesu

nisīdanti.

男孩的朋友們登上皇宮之後而坐在很多個座位上。

30.

Goṇā khettamhi āhiṇḍitvā tiṇaṃ khāditvā

sayanti.

很多頭牛在田裡漫步、吃草之後而睡覺。

 

9.5  翻譯成巴利文  

 

1.

農夫離開家之後進入田野。

Kassko gehā/ gehamhā/ gehasmā nikkhamitvā / nikkhamma khettaṃ pavisati.

2.

佛陀宣說佛法之後進入寺院。(deseti)

Buddho dhammaṃ desitvā/ desetvā vihāraṃ pavisati.

3.

國王於佛陀歡喜、放棄皇宮之後而去寺院。

Bhūpālo Buddhe/ Buddhamhi/ Buddhasmiṃ pasīditvā pāsādaṃ pajahitvā vihāraṃ gacchati.

4.

小孩從樓梯下來之後而笑。

Dārako sopānamhā/ sopānasmā oruyha hasati.

5.

男孩用石頭打蛇之後跑向家。

Kumāro pāsāṇena sappaṃ paharitvā gehaṃ dhāvati.

6.

人去森林之後爬上樹和吃很多個水果。

Puriso/ Manusso/ Naro arññaṃ gantvā rukkhaṃ āruyha phalāni khādati/ bhuñjati.

7.

洗衣者用水洗很多件衣服之後帶(它們)到家。

Rajako udakena vatthāni dhovitvā tānigehaṃ

āharati.

8.

獅子殺了山羊、坐在石頭上之後而吃。

Sīho ajaṃ hantvā pāsāṇe/ pāsāṇasmiṃ nisīditvā bhuñjati/ khādati.

9.

醫生看到了商人們的很多東西之後而離開城市。

Vejjo vāṇijānaṃ bhaṇḍāni disvā/ passitvā nagaramhā/ nagarasmā nikkhamati.

10.

小偷們破壞房子之後跑向森林。

Corā gehaṃ bhinditvā araññaṃ dhāvanti.

11.

豬在田野中漫步之後而掉進洞裡。

Varāho/ Sūkaro khette/ khettasmiṃ āhiṇḍitvā āvāṭasmiṃ patati.

12.

漁夫為農夫們從大海帶來很多條魚。

Dhāvaro kassakānaṃ samuddamhā/ samuddasmā macche āharati.

13.

老師從都市拿很多東西之後回家。

Acariyo nagaramhā/ nagarasmā bhaṇḍāni ādāya / ādatvā gehaṃ āgacchati.

14.

獵人站在山上之後用很多支箭射很多隻鳥。

Luddako pabbatamhi/ pabbatasmiṃ ṭhatvā sarehi sakuṇe vijjhati.

15.

很多頭牛在庭園中吃草之後睡在路上。

Goṇā uyyāne tiṇaṃ khāditvā magge sayanti.

16.

國王從車子下來之後跟農夫們說。

Bhūpālo rathamhā/ rathasmā oruyha kassakehi saha bhāsati.

17.

男人放棄家之後進入寺院。

Puriso gehaṃ pahāya vihāraṃ pavisati.

18.

漁夫們給商人們很多條魚之後而得到很多利益。

Dhīvarā vāṇijānaṃ macche datvā lābhe labhanti.

19.

優婆塞從沙門問了問題之後而坐在座位上。

Upāsako samaṇamhā pañhaṃ pucchitvā āsanamhi nisīdati.

20.

佛陀的弟子們看到惡人們之後而勸告。

Buddhassa sāvakā asappurise disvā anusāsanti/ ovadanti.

21.

婆羅門罵了小孩之後而打(他)。

Brāhmaṇo dārakaṃ akkositvā paharati.

22.

天人們從佛陀問很多問題之後而歡喜。

Devā Buddhamhā/ Buddhasmā pañhe pucchitvā pasīdanti.

23.

狗咬老師的腳之後跑向家。

Sunakho/ Kukkuro ācariyassa pādaṃ ḍasitvā gehaṃ dhāvati.

24.

猴子與山羊一起在路上玩之後爬上樹。

Makkaṭo/ vānaro ajena saddhiṃ/ saha magge kīḷitvā rukkhaṃ āruhati.

25.

苦行者從森林來之後從善人得到衣服。

Tāpaso araññamhā/ araññasmā āgantvā / āgamma

sappurisamhā vatthaṃ labhati.

26.

小孩喝水之後打破缽。

Dārako udakaṃ pivitvā pattaṃ bhindati.

27.

諸沙門教誡了農夫們的很多個兒子、從很多個座位起來之後,去寺院。

Samaṇā kassakānaṃ putte ovaditvā āsanehi uṭṭhahitvā / uṭṭhāya vihāraṃ gacchanti.

28.

船員渡大海之後去島。

Nāviko samuddaṃ taritvā dīpaṃ gacchati.

29.

小孩叫叔叔們之後而在住所裡跳舞。

Dārako mātule pakkositvā gehe/ gehamhi naccati.

30.

農夫洗了很多件衣服和沐浴之後,從水出來。

Kassako vatthāni dhovitvā nahāyitvā / nahātvā

ūdakamhā/ udakasmā  uttarati.