第十   不定詞(infinitive

10.1.     不定詞(inf. 

不定詞的(inf.)形成  e

 

動詞

-i)+-tuṃ

不定詞(inf.

現在動詞語基

 

不定詞形成範例:

1.

pac + i + tuṃ = pacituṃ = to cook

為了煮、去煮

2.

khād + i + tuṃ = khādituṃ = to eat

為了吃、去吃

3.

gam + tuṃ = gantuṃ = to go

為了去

4.

+ tuṃ = datuṃ = to give

為了給、去給

5.

(Skt sthā)  ṭhā+ tuṃ = ṭhātuṃ = to stand

為了站、去站

6.

+ tuṃ =tuṃ / pivituṃ = to drink

為了喝、去喝

 

10.2. 在句子構造中的例子:

 

1.

Kassako khettaṃ kasituṃ icchati.

農夫想要去耕田。

2.

Dārako phalāni khādituṃ rukkham āruhati.

小孩為了吃很多個水果而爬上樹。

3.

Manussā samaṇehi pañhe pucchituṃ vihāraṃ āgacchanti.

人們為了從沙門們問很多個問題而來到寺院。

4.

Kumārā kīḷituṃ mittehi saha samuddaṃ gacchanti.

男孩們為了玩而與朋友們一起去大海。

 

 

 

 

 

 

 

 

 

 

 

10.3  翻譯成中文  

 

1.

Kumārā vanamhi mittehi saha kīḷitvā bhattaṃ

bhuñjituṃ gehaṃ dhāvanti.

男孩們與朋友們一起在森林裡玩之後,跑向家去吃飯。

2.

Migā tiṇaṃ khāditvā udakaṃ pātuṃ

pabbatamhā uyyānaṃ āgacchanti.

很多隻鹿吃草之後,從山回到公園去喝水。

3.

Vāṇijassa putto bhaṇḍāni āharituṃ rathena nagaraṃ gacchati.

商人的兒子為了帶來很多東西而坐車去城市。

4.

Yācako mātulassa kuddālena āvāṭaṃ khaṇituṃ

icchati.

乞丐想要用農夫的鋤頭挖洞。

5.

Amaccā bhūpālaṃ passituṃ pāsādamhi sannipatanti.

大臣們為了看國王而集合在皇宮裡。

6.

Goṇā  uyyāne āhiṇḍitvā kassakassa khettaṃ āgacchanti.

很多頭牛在公園裡漫步之後回到農夫的田。

7.

Upāsakā samaṇānaṃ dānaṃ datuṃ vihāraṃ pavisanti.

優婆塞們進入寺院佈施給諸沙門。

8.

Rathena nagaraṃ gantuṃ puriso gehasmā nikkhamati.

人從家離開坐車去城市。

9.

Brāhmaṇo vejjena saddhiṃ nahāyituṃ udakaṃ

otarati.

婆羅門與商人一起下水去洗澡。

10.

Coro amaccassa gehaṃ pavisituṃ uyyāne

āhiṇḍati.

小偷為了進入大臣的家而在庭園中徘徊。

11.

Sīho pabbatamhi sayitvā uṭṭhāya migaṃ

hantuṃ oruhati.

獅子在山上睡了、起來之後,為了殺鹿而下來。

12.

Udakaṃ otaritvā vatthāni dhovituṃ rajako

puttaṃ pakkosati.

洗衣工叫兒子下水之後而去洗很多件衣服。

13.

Tathāgataṃ passitvā vandituṃ upāsako

vihāraṃ pavisati.

優婆塞為了看到如來之後禮拜而進入寺院。

14.

Khettaṃ kasituṃ kassako kuddālaṃ ādāya gehā

nikkhamati.

拿了鋤頭之後,農夫離開家去耕田。

15.

Sarehi mige vijjhituṃ luddakā sunakhehi saha

araññaṃ pavisanti.

為了用很多支箭射很多隻鹿,獵人們與很多隻狗一起進入森林。

16.

Narā gāmamhā nikkhamitvā nagare vasituṃ

icchanti.

很多個人想要離開村莊之後而住在城市裡。

17.

Sakuṇe passituṃ amaccā kumārehi saha pabbataṃ āruhanti.

大臣們與很多個男孩一起爬山去看很多隻鳥。

18.

Pabbatasmā rukkhaṃ ākaḍḍhituṃ vāṇijena saha

kassako gacchati.

農夫與商人一起去從山拉樹,。

19.

Phalāni khādituṃ makkaṭā rukkhesu caranti.

很多隻猴子為了吃很多個水果而在很多棵樹中行走。

20.

Paṇḍito sugatassa sāvakehi saddhiṃ bhāsituṃ

icchati.

智者想要跟善逝的弟子們說。

21.

Samuddaṃ taritvā dīpaṃ gantvā vatthāni

āharituṃ vāṇijā icchanti.

商人們想要渡了海、去島之後而去帶來很多件衣服。

22.

Pupphāni saṃharitvā udakena āsiñcituṃ

upāsako kumāre ovadati.

優婆塞教導男孩們採集很多株花之後而用水灑。

23.

Ajassa kāyaṃ hatthehi phusituṃ dārako icchati.

小孩想要用雙手摸山羊的身體。

24.

Brāhmaṇassa gehe āsanesu nisīdituṃ rajakassa

puttā icchanti.

洗衣者的兒子們想要坐在婆羅門的家很多座位上。

25.

Pātuṃ udakaṃ yācitvā dārako rodati.

小孩乞討水喝之後而哭。

 

 

 

10.4  翻譯成巴利文  

 

1.

很多隻山羊吃很多葉子之後,為了喝水而在公園裡漫步。

Ajā paṇṇāni khāditvā udakaṃ pivituṃ uyyāne āhiṇḍanti.

2.

惡人想要用腳踢狗。

Asappuriso pādena sunakaṃ/ kukkuraṃ  paharituṃ icchati.

3.

朋友們與很多隻狗去公園玩。

Mittā sunakehi/ kukkurehi  kīḷituṃ uyyānaṃ gacchanti.

4.

優婆塞想要回家和教導兒子們。

Upāsako gehaṃ āgantuṃ putte anusāsituṃ / ovadituṃ icchati.

5.

天人想要去寺院之後而跟佛陀說。

Devo/ Suro vihāraṃ gantvā Buddhena saddhiṃ

bhāsituṃ icchati.

6.

善人想要保護諸戒和佈施。

Sappuriso sīlāni rakkhituṃ dānaṃ datuṃ icchati.

/ Sappuriso sīlāni rakkhitvā dānaṃ datuṃ icchati.

7.

很多隻豬為了進入森林而從村莊跑。

Sūkarā araññaṃ pavisituṃ gāmamhā/ gāmasmā dhāvanti.

8.

農夫為了在田中挖很多個洞而從商人乞求鋤頭。

Kassako khette āvāṭe khaṇituṃ vāṇijamhā/ vāṇijasmā kuddālaṃ yācati.

9.

優婆塞們為了禮拜佛陀而集合在寺院裡。

Upāsakā Buddhaṃ vandituṃ vihārasmiṃ sannipatanti.

10.

叔叔為了叫漁夫而從家離開。

Mātulo dhīvaraṃ pakkosituṃ gehamhā/ gehasmā

nikkhamati.

11.

農夫們想要得到很多頭牛;

商人們想要得到很多匹馬。

Kassakā goṇe labhituṃ icchanti,

vāṇijā asse labhituṃ icchanti.

12.

國王想要放棄皇宮。

Bhūpālo pāsādaṃ pajahituṃ icchati.

13.

人們拿很多個籃子之後,為了給孩子們而去森林採集很多水果。

Purisā/ Manussā piṭake ādāya dārakānaṃ phalāni

saṃharituṃ araññaṃ gacchanti.

14.

農夫為了割很多草給很多頭牛而徘徊在森林裡。

Kassako goṇānaṃ tiṇāni chindituṃ araññe āhiṇḍati.

15.

很多人想要與兒子們一起在城市裡住在很多間房子裡。

Purisā/ Manussā puttehi saha/ saddhiṃ nagare gehesu vasituṃ icchanti.

16.

小孩站在石頭上之後看到很多株花在很多棵樹上。

Dārako pāsāṇe/ pāsāṇasmiṃ ṭhatvā rukkhesu pupphāni passati.

17.

醫生從老師得到衣服之後而歡喜。

Vejjo ācariyamhā/ ācariyasmā vatthaṃ labhitvā pasīdati.

18.

獵人為了從森林抓山羊而叫朋友。

Luddako araññamhā/ araññasmā ajaṃ ākaḍḍhituṃ mittaṃ/ sahāyaṃ pakkosati.

19.

船員為渡海而叫商人們。

Nāviko samuddaṃ tarituṃ vāṇije pakkosati.

20.

善人從座位起來之後,想要跟沙門說。

Sappuriso āsanamhā/ āsanasmā uṭṭhāya samaṇena saddhiṃ/ saha bhāsituṃ icchati.

21.

很多個小孩下水之後想要洗澡。

Dārakā udakaṃ otaritvā nahātuṃ icchanti.

22.

大臣騎馬去森林之後很多隻鹿。

Amacco araññaṃ gantvā mige vijjhituṃ assaṃ

āruhati.

23.

男孩想要為叔叔的朋友們煮飯。

Kumāro mātulassa mittānaṃ bhattaṃ pacituṃ

icchati.

24.

很多隻狐狸為了進入農夫們的很多塊田而離開森林。

Sigālā kassakānaṃ khette pavisituṃ araññā nikkhamanti.

25.

人們想要以太陽的光用眼睛看很多事物。

Manussā suriyassa ālokena nayanehi rūpāni passituṃ icchanti.