十一課  現在分詞(present participle)、男性和中性名詞

11.1 單字集  

-a結尾的中性名詞

動詞(pr.3,s.

1.

āpaṇa

商店、市場

pariyesati

尋求、追求、尋找

2.

puñña

福、善事

ārabhati

開始

3.

pāpa

惡、罪

ussahati

能、適合、敢、

嘗試、試圖

4.

kamma    

業、行為、事情

upasaṅkamati

靠近、走近

5.

kusala

adhigacchati

了解;達到、證得

6.

akusala   

不善

gāyati

7.

dhana

財富

āmasati

摩、摸

8.

dhañña

稻米、玉米、穀物

bhāyati

害怕

9.

bīja

種子

cavati

(天人)死、離開

10.

dussa

布、白布

uppajjati 

出生

11.

cīvara

袈裟(出家人用)

khipati    

丟、投、摔

12.

mūla

根;錢

vapati

播種

13.

rukkhamūla

樹腳下、樹下

ākaṅkhati

期望、想像、志願、

想、計劃

14.

tuṇḍa

(鳥科的)嘴、喙

15.

vetana

薪水、報酬

sibbati    

16.

paduma

蓮花

 

 

17.

gīta

 

 

18.

suvaṇṇa /

hirañña

黃金

 

 

19.

sacca

真理、真實

 

 

20.

pānīya

飲料

 

 

21.

citta

 

 

 

11.2.     現在分詞(ppr.  

 

現在分詞的(ppr..)形成  動詞語基+-nta / māna e現在分詞(ppr.

 

現在分詞的(ppr..)用法   

 它們作用如形容詞,

性、數、格與所修飾的名詞一致,

語尾變化像-a結尾的男性名詞和中性名詞。(到目前為止女性並沒有被介

紹,現在分詞的女性字將在第21課中被解說。)

現在分詞形成的範例:

 

 

動詞語基

nta / māma

=

現在分詞

=

  

1.

paca

nta / māma

=

pacanta /

pacamāma

=

正在煮

2.

gaccha

nta / māma

=

gacchanta /

gacchamāma

=

正在去

3.

bhuñja

nta / māma

=

bhuñjanta /

bhuñjamāma

=

正在吃

4.

tiṭṭha

nta / māma

=

tiṭṭhanta /

tiṭṭhamāma

=

正站著

5.

vihara

nta / māma

=

viharanta /

viharamāma

=

正住著

 

11.2. 在句子構造中的例子:

 

單數

1.

Bhattaṃ pacanto / pacamāno puriso hasati. (nom.)

正在煮飯的男人笑。

2.

Vejjo bhattaṃ pacantaṃ / pacamānaṃ  purisaṃ pakkosati.

醫生叫正在煮飯的男人。

3.

Vejjo bhattaṃ pacantena / pacamānena purisena saha bhāsati. (ins.)

醫生跟正在煮飯的男人說。

複數

1.

Bhattaṃ pacantā / pacamānā purisā hasanti. (nom.)

正在煮飯的男人們笑。

2.

Vejjo bhattaṃ pacante / pacamāne purise pakkosati.      (acc.)

醫生叫正在煮飯的男人們。

3.

Vejjo bhattaṃ pacantehi / pacamānehi purisehi saha bhāsati. (ins.)

醫生跟正在煮飯的男人們說。

 

同樣地,【現在分詞】可以使所有的格字尾變化與它們所修飾的名詞一致。

 

 

 

 

 

 

 

十一 

 

11.3  翻譯成中文  

 

1.

Pānīyaṃ yācitvā rodanto dārako mañcamhā

patati.

正在哭的小孩討飲料之後而從床掉下。

2.

Vatthāni labhituṃ icchanto vāṇijo āpaṇaṃ

gacchati.

正想要得到很多件衣服的商人去市場。

3.

Upāsako padumāni ādāya vihāraṃ gacchamāno

Buddhaṃ disvā pasīdati.

優婆塞拿了幾株蓮花之後,正去寺院時,看到佛陀之後而歡喜。

4.

Sakuṇo tuṇḍena phalaṃ haranto rukkhasmā

uppatati.

用嘴正叼著水果的鳥從樹飛起。

5.

Cīvaraṃ pariyesantassa samaṇassa ācariyo

cīvaraṃ dadāti.

老師給正在尋求袈裟的沙門袈裟。

6.

Araññe āhiṇḍanto luddako dhāvantaṃ migaṃ

passitvā sarena vijjhati.

正漫步在森林裡的獵人看到正在跑的鹿之後用箭射。

7.

Uyyāne āhiṇḍamānamhā kumāramhā brāhmaṇo

padumāni yācati.

婆羅門從正在公園裡漫步的男孩討很多株蓮花。

8.

Rathena gacchamānehi amaccehi saha ācariyo

hasati.

老師與坐車正在去的大臣們一起笑。

9.

Dānaṃ dadāmānā sīlāni rakkhamānā manussā

sagge uppajjanti.

一直佈施、保護諸戒的人們出生在天界。

10.

Dhaññaṃ ākaṅkhantassa purisassa dhanaṃ

dātuṃ vāṇijo icchati.

商人想要給正期望榖物的人財物。

11.

Goṇe hanantā rukkhe chindantā asappurisā

dhanaṃ saṃharituṃ ussahanti.

殺很多頭牛、砍很多棵樹的惡人們努力去積聚財富。

12.

Vihāraṃ upasaṅkamanto Buddho dhammaṃ

bhāsamāne sāvake passati.

正靠近寺院的佛陀看到正在說法的弟子們。

13.

Rukkhamūle nisīditvā gītāni gāyantā kumārā

naccituṃ ārabhanti.

坐在樹腳下之後而正在唱很多首歌的男孩們,開始跳舞。

14.

Suvaṇṇaṃ labhituṃ ussahantā manussā pabbatasmiṃ āvāṭe khaṇanti.

試圖得到黃金的人們在山上挖很多個洞。

15.

Udakaṃ pātuṃ icchanto sīho udakaṃ pariyesamāno vanamhi carati.

想著要喝水的獅子,正尋找著水而徘徊在森林裡。

16.

Vetanaṃ labhituṃ ākaṅkhamāno naro rajakāya

dussāni dhovati.

期望著得到薪水的人,為染工洗很多塊布。

17.

Samaṇehi bhāsantā upāskā saccaṃ adhigantuṃ

ussahanti.

正在跟諸沙門說的優婆塞們試圖了解真理(聖諦)。

18.

Magge sayantaṃ sunakhaṃ udakena siñcitvā

dārako hasati.

用水撒正睡在路上的狗之後,小孩笑。

19.

Sīlaṃ rakkhantā sappurisā manussalokā cavitvā

devaloke uppajjanti.

正保護戒的很多個善人從人界死之後而出生在天人世界。

20.

Dhanaṃ saṃharituṃ ussahanto vāṇijo

samuddaṃ taritvā dīpaṃ gantuṃ ārabhati.

試圖積聚財富的商人渡海之後,開始去島。

21.

Goṇe pariyesamāno vane āhiṇḍanto kassako

sīhaṃ disvā bhāyati.

尋找著很多頭牛、正徘徊在森林裡的農夫,看到了獅子之後而害怕。

22.

Rukkhesu nisīditvā phalāni bhuñjamānā

kumārā gītaṃ gāyanti.

坐在很多棵樹之後而正吃很多個水果的男孩們唱歌。

23.

Cittaṃ pasīditvā dhammaṃ adhigantuṃ

ussahantā narā sagge uppajjanti.

正努力了解法而歡喜心之後的人們出生在天界。

24.

Tuṇḍena piṭakamhā macchaṃ ākaḍḍhituṃ

icchanto kāko sunakhamhā bhāyati.

正想用嘴從籃子叼走魚的烏鴉因狗而害怕。

25.

Khettaṃ kasitvā bījāni vapanto kassako

dhaññaṃ labhituṃ ākaṅkhati.

耕田之後而播很多種子的農夫,期望得到玉米。

26.

Suriyassa ālokena locanehi rūpāni passantā

manussā loke jīvanti.

藉由太陽的光用眼睛看到很多事物的人們,生活在世間。

27.

Rukkhamūle nisīditvā cīvaraṃ sibbantena

samaṇena saddhiṃ upāsako bhāsati.

優婆塞跟坐在樹腳下之後而正在縫袈裟的沙門說。

28.

Rukkhamūle sayantassa yācakassa kāye

paṇṇāni patanti.

很多片樹葉落在正睡在樹腳下的乞丐的身體上。

29.

Vāṇijassa mūlaṃ datvā asse labhituṃ amacco

ussahati.

大臣給商人錢之後試圖得到很多匹馬。

30.

Khīraṃ pivitvā hasamāno dārako pattaṃ

mañcasmiṃ khipati.

正在笑的小孩喝牛奶之後丟缽在床上。

 

11.4  翻譯成巴利文  

 

1.

洗很多件衣服的人跟正走在路上的男孩說。

Vatthāni dhovanto puriso magge gacchantena

kumārena saha/ saddhiṃ bhāsati.

2.

婆羅門看到為了喝水而從森林離開的鹿。

Brāhmaṇo udakaṃ pātuṃ/ pivituṃ araññā/ araññamhā nikkhamantaṃ/ āgacchantaṃ migaṃ passati.

3.

很多隻山羊在庭園裡吃從很多棵樹落下的很多葉子。

Ajā uyyāne rukkhehi patantāni paṇṇāni khādanti.

4.

惡人們想要看殺很多隻鹿的獵人們。

Asappurisā mige hanante luddake passituṃ icchanti.

5.

農夫看到正在田野中吃很多種子的很多隻鳥。

Kassako khette/ khettamhi bījāni khādante sakuṇe passati.

6.

進入城市的沙門們想要禮拜正住在寺院裡的佛陀。

Nagaraṃ pavisantā samaṇā vihāre/ vihārasmiṃ vasantaṃ Buddhaṃ vandituṃ icchanti.

7.

站在樓梯上的小孩看到正坐在樹上的很多隻猴子。

Sopāne tiṭṭhanto dārako rukkhe nisīdante makkatṭe/ vānare passati.

8.

男孩們給在水裡活動的很多魚飯。

Kumārā udake carantānaṃ macchānaṃ bhattaṃ/ odanaṃ dadanti.

9.

想要渡海的船員從國王討錢。

Samuddaṃ tarituṃ ākaṅkhamāno/ icchanto nāviko bhūpālamhā/ bhūpālasmā mūlaṃ yācati.

10.

人們用眼睛看到落在海上的月亮的光。

Manussā nayanehi/ locanehi samudde patantaṃ candassa ālokaṃ passanti.

11.

優婆塞們嘗試給正住在寺院裡的沙門們很多件袈裟。

Upāsakā vihāre/ vihārasmiṃ vasantānaṃ samaṇānaṃ cīvare/cīvarāni dātuṃ ussahanti.

12.

期望福的善人們佈施諸施物給諸沙門和遵守諸戒。

Puññaṃ ākaṅkhamānā sappurisā samaṇānaṃ dānāni dadanti,sīlāni rakkhanti.

13.

人走在森林裡從很多棵樹落下的很多葉子上。

Puriso araññe/ vane rukkhehi patantesu paṇṇesu āhiṇḍati.

14.

叔叔給正尋求很多株花的小孩蓮花。

Mātulo pupphāni pariyesantassa dārakassa padumaṃ dadāti.

15.

漁夫給乞丐一點玉米之後而進入房子。

Dhīvaro yācakassa thokaṃ dhaññaṃ datvā gehaṃ pavisati.

16.

大臣給耕作很多田的農夫們很多種子。

Amacco khette kasantānaṃ kassakānaṃ bījāni dadāti.

17.

狗試圖去咬正觸摸或打它身體的人的手。

Sunako kāyaṃ phusantassa/ paharantassa narassa / purisassa hatthaṃ ḍasituṃ ussahati.

18.

佛陀的弟子們問正在路上哭的小孩。

Buddhassa sāvakā magge rodantaṃ dārakaṃ pucchanti.

19.

叔叔的朋友坐在樹腳下之後,叫正在唱很多首歌的男孩們。

Mātulassa mitto rukkhmūle nisīditvā gītāni gāyante kumāre pakkosati.

20.

善人們給走近他們家的很多位沙門食物。

Sappurisā gehe upasaṅkamantānaṃ samaṇānaṃ

odanaṃ dadanti.

21.

希望被生在天界的善人們或智者們遵守戒(rakkhanti)

Sagge uppajjatuṃ ākaṅkhantā/ ākaṅkhamānā sappurisā/ paṇḍitā sīlaṃ rakkhanti.

22.

到正靠近村落的狐狸之後,農夫試圖用石頭打它。

Gāmaṃ āgacchantaṃ/ upasaṅkamantaṃ sigālaṃ disvā kassako pāsāṇena taṃ paharituṃ ussahati.

23.

說真實的優婆塞們試圖了解法。

Saccaṃ bhāsamānā/ bhāsantā upāsakā dhammaṃ uggaṇhituṃ/ adhigantuṃ ussahanti.

24.

苦行者用水洗缽之後尋找飲料。

Tāpaso udakena pattaṃ dhovitvā pānīyaṃ pariyesati.

25.

正保護諸戒的智者們開始了解真理。

Sīlāni rakkhantā paṇḍitā saccaṃ adhigantuṃ ārabhanti.