第十二課   動詞的活用(Conjugation

-現在式(present)、主動語態

12.1.     動詞的活用(Conjugation    

 

    現在式(pr.)、主動語態

到目前為止只有現在式、主動、第三人稱的單數和複數已經被介紹,這一

課給詳細的活用或字形變化。

 

    

人稱

 

 

3

(So) pacati

他煮

(Te) pacanti

他們煮

2

(Tvaṃ) pacasi

你煮

(Tumhe) pacatha

你們煮

1

(Ahaṃ) pacāmi

我煮

(Mayaṃ) pacāma

我們煮

 

12.2. 在句子構造中的例子:

 

    

人稱

 

 

3

So bhattaṃ pacati

他煮飯

Te bhattaṃ pacanti

他們煮飯

2

Tvaṃ bhattaṃ pacasi

你煮飯

Tumhe bhattaṃ pacatha

你們煮飯

1

Ahaṃ bhattaṃ pacāmi

我煮飯

Mayaṃ bhattaṃ pacāma

我們煮飯

 

 


十二 

 

12.3  翻譯成中文  

 

1.

Tvaṃ mittehi saddhiṃ rathena āpaṇamhā

bhaṇḍāni āharasi.

你和朋友們一起坐車從市場帶來很多東西。

2.

Ahaṃ udakamhā padumāni āharitvā vāṇijassa

dadāmi.

我從水帶來很多株蓮花之後給商人。

3.

Tumhe samaṇānaṃ dātuṃ cīvarāni pariyesatha.

你們為了給諸沙門而尋求很多件袈裟。

4.

Mayaṃ sagge uppajjituṃ ākaṅkhamānā sīlāni

rakkhāma.

正期望出生在天界的我們保護諸戒。

5.

Te dhammaṃ adhigantuṃ ussahantānaṃ

samaṇānaṃ dānaṃ dadanti.

他們佈施給正努力了解法的諸沙門。

6.

So araññamhi uppatante sakuṇe passituṃ

pabbataṃ āruhati.

他爬山去看正在森林裡飛的很多隻鳥兒。

7.

Mayaṃ sugatassa sāvake vandituṃ vihārasmiṃ

sannipatāma.

我們為了禮拜善逝的弟子們而集合在寺院裡。

8.

Agacchantaṃ tāpasaṃ disvā so bhattaṃ

āharituṃ gehaṃ pavisati.

他看到正來到的苦行者之後,進入家去帶來飯。

9.

Ahaṃ udakaṃ oruyha brāhmaṇassa dussāni

dhovāmi.

我下水之後洗婆羅門的很多塊布。

10.

Tvaṃ gehassa dvāraṃ vivaritvā pānīyaṃ

pattamhā ādāya pivasi.

你打開了家的門、從缽拿水之後而喝。

11.

Ahaṃ hiraññaṃ pariyesanto dīpamhi āvāte

khaṇāmi.

正尋找著黃金的我在島上挖很多個洞。

12.

Phalāni khādantā tumhe rukkhehi oruhatha.

正吃很多個水果的你們從很多棵樹下來。

13.

Pāsāṇasmiṃ ṭhatvā tvaṃ candaṃ passituṃ

ussahasi.

你站在石頭上之後試圖看到月亮,

14.

Mayaṃ manussalokamhā cavitvā sagge

uppajjituṃ akaṅkhāma.

我們從人界死之後期望出生在天界。

15.

Tumhe araññe vasante mige sarehi vijjhituṃ

icchatha.

你們想要用很多支箭射正住在森林裡的很多隻鹿。

16.

Mayaṃ uyyāne carantā sunakhehi saddhiṃ

kīḷante dārake passāma.

正在公園走的我們看到與很多隻狗一起在玩的很多個小孩。

17.

Tvaṃ rukkhamūle nisīditvā ācariyassa dātuṃ

vatthaṃ sibbasi.

你坐在樹腳下之後,為了給老師而縫衣服。

18.

Mayaṃ puññaṃ icchantā samaṇānaṃ dānaṃ

dadāma.

正想要福的我們佈施給諸沙門。

19.

Tumhe saccaṃ adhigantuṃ ārabhatha.

你們開始去了解真理。

20.

Tvaṃ gītaṃ gāyanto rodantaṃ dārakaṃ

rakkhasi.

正在唱歌的你保護正在哭的小孩。

21.

Mayaṃ hasantehi kumārehi saha uyyāne

naccāma.

我們與正在笑的很多個男孩一起在公園裡跳舞。

22.

So pānīyaṃ pivitvā pattaṃ bhinditvā

mātulamhā bhāyati.

他喝了水、打破缽之後,因為叔叔而害怕(怕叔叔)。

23.

Pāsādaṃ upasaṅkamantaṃ samaṇaṃ disvā

bhūpālassa cittaṃ pasīdati.

看到正靠近皇宮的沙門之後,國王的心歡喜。

24.

Mayaṃ araññaṃ pavisitvā ajānaṃ paṇṇāni

saṃharāma.

我們進入森林裡之後,為很多隻山羊採集很多樹葉。

25.

Khettaṃ rakkhanto so āvāṭe khaṇante varāhe

disvā pāsāṇehi paharati.

正在保護田的他,看到正在挖很多個洞的很多隻豬之後,用很多個石頭打(它們)。

 

 

 

12.4  翻譯成巴利文  

 

1.

我叫正在摸狗的身體的小孩。

Ahaṃ kukkurassa/ sunakhassa kāyaṃ phusantaṃ dārakaṃ pakkosāmi.

2.

與正集合在寺院裡的諸沙門說的我們,努力學習真理。

Mayaṃ vihāre/ vihārasmiṃ sannipatantehi samaṇehi saha bhāsamānā/ bhāsantā saccaṃ adhigantuṃ ussahāma.

3.

正坐在庭園裡的你們與朋友們一起吃很多個水果。

Tumheuyyāne nisīdantā mittehi saddhiṃ phalāni khādatha.

4.

你坐在座位上之後喝牛奶。

Tvaṃ āsane nisīditvā khīraṃ pivasi.

5.

為了去之後而看正漫步在森林裡的很多隻鹿,我們從家出發。

Mayaṃ araññe gantvā carante/ āhiṇḍante mige passituṃ gehamhā/ gehasmā nikkhamāma.

6.

我想要了解法。

Ahaṃ dhammaṃ adhigantuṃ icchāmi.

7.

正站在山上的我們看到正落在海上的月光。

Mayaṃ pabbate/ pabbatamhi tiṭṭhantā samuddamhi/ samuddasmiṃ patantaṃ candassa ālokaṃ passāma.

8.

我從路拖走農夫的牛車。

Ahaṃ kassakassa sakaṭaṃ maggā/ maggamhā ākaḍḍhāmi.

9.

你們坐在很多座位上,我從家帶來飲料。

Tumhe āsanesu nisīdatha, ahaṃ gehamhā/ gehasmā pānīyaṃ āharāmi.

10.

看著正在吃很多種子的很多隻鳥,我們漫步在很多田塊田裡。

Mayaṃ bījāni khādante sakune passantā  khettesu āhiṇḍāma.

11.

我勸告殺很多隻豬的惡人。

Ahaṃ varāhe hanantaṃ asappurisaṃ ovadāmi.

12.

正看到正靠近房子的蛇,你害怕。

Tvaṃ gehaṃ upasaṅkamantaṃ sappaṃ passanto

bhāyasi.

13.

我從離開森林的人們問很多個問題。

(我問從離開森林的人們很多個問題。)

Ahaṃ araññamhā/ araññasmā nikkhamantehi manussehi/ purisehi pañhe pucchāmi.

/Ahaṃ araññamhā/ araññasmā nikkhamante manusse pañhe pucchāmi.

14.

看到正哭著的小孩之後,我們叫走在路上的醫生。

Mayaṃ rodantaṃ dārakaṃ disvā magge gacchantaṃ vejjaṃ pakkosāma.

15.

正保護諸戒、正佈施給沙門們的我,與小孩們一起住在家裡。

Ahaṃ sīlāni rakkhanto samaṇānaṃ dānaṃ dadanto dārakehi saddhiṃ gehe/ gehasmiṃ vasāmi.

16.

正害怕諸惡行的善人們出生在天界。

Sappurisā pāpakammāni bhāyantā sagge uppajjanti.

17.

正希望得到利益的我們從城市帶來很多個東西。

Mayaṃ lābhaṃ labhituṃ ākaṅkhamānā/ ākaṅkhantā nagaramhā/ nagarasmā bhaṇḍāni āharāma.

18.

我們站在樹腳下之後用水撒很多株花。

Mayaṃ rukkhamūle ṭhatvā udakena pupphāni

āsiñcāma.

19.

我用水洗很多個碗之後而給醫生。

Ahaṃ udakena patte dhovitvā vejjassa dadāmi.

20.

正在尋求真理的我放棄家之後而進入寺院。

Ahaṃ saccaṃ pariyesamāno gehaṃ pahāya vihāraṃ pavisāmi.

21.

正希望看到諸沙門的你們集合在庭園裡。

Tumhe samaṇe passituṃ icchantā uyyāne sannipatatha.

22.

我看到正從烏鴉的嘴掉下的水果。

Ahaṃ kākassa tuṇḍamhā/ tuṇḍasmā patantaṃ phalaṃ passāmi.

23.

你渡海之後而從島帶來馬。

Tvaṃ samaddaṃ taritvā dīpamhā/ dīpasmā assaṃ āharasi.

24.

我為了從市場帶來燈而從家出發。

Ahaṃ āpaṇamhā/ āpaṇasmā dīpaṃ āharituṃ gehamhā/ gehasmā nikkhamāmi.

25.

我拿籃子之後,為採集穀物而去田。

Ahaṃ piṭakaṃ ādāya dhaññaṃ saṃharituṃ khettaṃ gacchāmi.