第十四課  未來式(future

 

14.1.      未來式(fut.

 

動詞

-i)+-ssa

未來式(fut.

動詞語基

未來式(fut.)的語尾變化相同於現在式的那些。

語基paca = to cook

    

人稱

 

 

3

(So) pacissati

他將煮

(Te) pacissanti

他們將煮

2

(Tvaṃ) pacissasi

你將煮

(Tumhe) pacissatha

你們將煮

1

(Ahaṃ) pacissāmi

我將煮

(Mayaṃ)    pacissāma

我們將煮

 

語基core = to steal

    

人稱

 

 

3

(So) coressati

他將偷

(Te) coressanti

他們將偷

2

(Tvaṃ) coressasi

你將偷

(Tumhe) coressatha

你們將偷

1

(Ahaṃ) coressāmi

我將偷

(Mayaṃ)    coressāma

我們將偷

 

語基kiṇā = to buy

    

人稱

 

 

3

(So) kiṇissati

他將買

(Te) kiṇissanti

他們將買

2

(Tvaṃ) kiṇissasi

你將買

(Tumhe) kiṇissatha

你們將買

1

(Ahaṃ) kiṇissāmi

我將買

(Mayaṃ) kiṇissāma

我們將買

 

14.2. 注意下列的形態:

 

pr.3,s.

未來式(fut. 3,s.

 

pr.3,s.

未來式(fut. 3,s.

1.

gacchati

gamissati

將去

4.

tiṭṭhati

ṭhassati

將站

2.

āgacchati

āgamissati

將來

5.

karoti

karissati

將做

3.

dadāti

dadissati /

dassati

將給

 

 

 

 

      

十四 

 

14.3  翻譯成中文  

 

1. 

So pabbatamhā udentaṃ candaṃ passituṃ pāsādaṃ āruhissati.

他將登上皇宮去看從山正升起的月亮。

2. 

Bhūpālo corehi dīpaṃ rakkhituṃ amaccehi saha mantessati.

國王為了保護島離小偷們而將跟大臣們商議。

3. 

Ahaṃ samuddaṃ taritvā dīpaṃ pāpuṇitvā bhaṇḍāni vikkiṇissāmi.

我渡了海、到達島之後,將賣很多東西。

4. 

Tumhe vihāraṃ upasaṅkamantā magge pupphāni vikkiṇante manusse

passissatha.

當你們靠近寺院時,將看到正在路上賣很多花的人們。

5. 

Udakaṃ otaritvā vatthāni dhovanto kassako nahāyitvā gehaṃ āgamissati.

下了水之後而洗很多件衣服的農夫,洗澡之後,將回家。

6. 

Gāme viharanto tvaṃ nagaraṃ gantvā rathaṃ ānessasi.

住在村莊裡的你去城市之後,將牽來車子。

7. 

Puññaṃ kātuṃ icchantā tumhe sappurisā pāpamitte ovadissatha.

正想要造福的善人們!你們將教誡惡友們。

8. 

Dhammaṃ sotuṃ uyyāne nisīdantānaṃ upāsakānaṃ ahaṃ pāniyaṃ dassāmi.

我將給正坐在公園裡要聽法的優婆塞們飲料。

9. 

Mayaṃ bhūpālā dhammena dīpe pālessāma.

國王(們)!我們將依法保護很多個島。

(或是國王的我們將依法保護很多個島。)

10.

Rukkhaṃ pātetvā phalāni khāituṃ icchantaṃ asappurisaṃ ahaṃ akkosāmi.

我罵砍倒樹之後而正想要吃很多個水果的惡人。

11.

Dānaṃ dadamānā sīlaṃ rakkhantā mayaṃ samaṇehi dhammaṃ uggaṇhissāma.

正在佈施、正在保護戒的我們,將從諸沙門學習法。

12.

Dhāvantamhā sakaṭamhā patantaṃ dārakaṃ disvā tvaṃ vejjaṃ ānesi.

看到正從跑著的馬車掉下的小孩之後,你找來醫生。

13.

Saccaṃ adhigantuṃ ussahanto tāpaso Tathāgataṃ passituṃ ākaṅkhati.

正努力解真理的苦行者期望看到如來。

14.

Buddhe pasīditvā upāsako devaputto hutvā saggaloke uppajjati.

於佛陀歡喜之後,優婆塞成為天子之後而出生在天界裡。

15.

Udentaṃ suriyaṃ disvā brāhmaṇo gehā nikkhamma vandati.

婆羅門看到了正升起的太陽、離開家之後而禮拜。

16.

Dīpaṃ pappotuṃ ākaṅkhamānā mayaṃ samuddaṃ tarituṃ nāvikaṃ pariyesāma.

正期望到達島的我們為了渡海而尋求船員。

17.

Amaccassa dūtaṃ pahiṇituṃ icchanto bhūpālo ahaṃ asmi.

我是正想要遣送使者給大臣的國王。

18.

Puññakammāni karontānaṃ vāṇijānaṃ dhanaṃ atthi. (所屬句型)

正在做諸善事的商人們有財富。

19.

Mayaṃ gītāni gāyante naccante kumāre olokessāma.

我們將看到(注視)正在唱很多首歌、跳舞的男孩們。

20.

Pāpaṃ parivajjetvā kusalaṃ karonte sappurise devā pūjessanti.

天人們將尊敬放棄惡之後而正在造善的善人們。

21.

Saccaṃ bhāsantā asappurise anusāsantā paṇḍitā upāsakā bhavissanti.

正在說真理、教導惡人們的智者們將成為優婆塞們。

22.

Tvaṃ dhaññena pattaṃ pūretvā ācariyassa dassasi.

你以玉米填滿缽之後而將給老師。

23.

Rukkhamūle nisīditvā cīvaraṃ sibbantaṃ samaṇaṃ ahaṃ upasaṅkamissāmi.

 

我將靠近坐在樹腳下之後而正在縫袈裟的沙門。

24.

Ahaṃ sayantassa puttassa kāyaṃ āmasanto mañcasmiṃ nisīdāmi.

摸著正在睡覺的兒子的身體,我坐在床上。

25.

Uyyānesu rukkhe ropetuṃ samaṇā manusse anusāsanti.

沙門們教導人們種植很多棵樹在很多個公園裡。

 

14.5  翻譯成巴利文  

 

1. 

我從佛陀學習法之後,將依法生活在世間裡。

Buddhamhā/ Buddhasmā dhammaṃ uggayha/ uggaṇhitvā ahaṃ dhammena loke jīvissāmi.

2. 

我將勸告國王依法與大臣們一起保護(統治)島。

Dhammena amaccehi saddhiṃ dīpaṃ pālentuṃ bhūpālaṃ ahaṃ ovadissāmi.

3. 

放衣服在座位上之後,小孩將進入水去洗澡。

Asane/ Asanamhi sāṭakaṃ ṭhapetvā dārako nahāyituṃ udakaṃ otarissati.

4. 

你們聽法之後,會於如來歡喜。

Tumhe dhammaṃ sutvā Tathāgate pasīdissatha.

5. 

正漫步在森林裡、採集很多個水果的他們會想要喝水。

Phaiāni saṃharantā araññe āhiṇḍantā/ carantā te pānīyaṃ/ udakaṃ pivituṃ/ pātuṃ icchissanti.

6. 

正靠近城市的農夫們將看正跑在路上的很多輛車子。

Nagaraṃ upasaṅkamantā kassakā magge dhāvante rathe passissanti.

7. 

正升起的太陽將照耀世界。

Uddento suriyo lokaṃ obhāsessati.

8. 

在公園裡的很多棵樹將以月光沐浴(即:沐浴在月光中)。

Uyyāne rukkhā candassa ālokena nahāyissanti.

9. 

看到正從智者問很多個問題的(你的)兒子們之後,你會歡喜。

Paṇḍitamhā pañhe pucchante putte passitvā/ disvā tvaṃ pasīdissasi.

10.

小孩們會想要看正在很多棵樹上吃很多個水果的很多隻鸚鵡。

Dārakā rukkhesu phalāni khādante suke passituṃ icchissanti.

11.

我們是來自島的醫生們,你們是去島的老師們。

Mayaṃ dīpamhā/ dīpasmā āgacchantā vejjā homa/ bhavāma, tumhe dīpaṃ gacchantā ācariyā hotha/ bhavatha.

12.

他拿錢之後將去商店買很多東西。

So mūlaṃ ādāya/ gahetvā bhaṇḍāni kiṇituṃ āpaṇaṃ gacchissati/ gamissati.

13.

小孩用飲料充滿碗之後而將給正在吃飯的乞丐。

Dārako pānīyena pattaṃ pūretvā odanaṃ/ bhattaṃ khādantassa yācakassa dassati.

14.

正想要得到福(功德)的人們將為人們種植很多棵樹在世界上。

Puññaṃ labhituṃ akaṅkhantā narā/ manussā loke manussānaṃ rukkhe ropessanti.

15.

正在尋求財富的惡人們將壓迫依法生活在很多村莊的農夫們。

Dhanaṃ pariyesantā asappurisā gāmesu dhammena jīvante kassake pīḷessanti.

16.

有很多水果在很多座山中很多棵樹上。

Pabbatesu rukkhesu phalāni bhavanti/ santi.

17.

正在做諸善業的善人們將從沙門們學習法。

Kusalakammāni karontā sappurisā samaṇehi dhammaṃ uggaṇhissanti.

18.

智者們教導正保護很多個島的國王們。

Paṇḍitā dīpe pālente bhūpāle anusāsanti.

19.

你們將從來自海的漁夫們買很多魚。

Tumhe samuddā/ samuddamhā āgacchantehi dhīvarehi macche kiṇissatha.

20.

正想要學習法的我們靠近佛陀。

Dhammaṃ uggahetuṃ / uggaṇhituṃ ākaṅkhamānā/ ākaṅkhantā mayaṃ Buddhaṃ upasaṅkamāma.

21.

看到正來到公園的狐狸之後,小孩子們會害怕。

Uyyānaṃ āgacchantaṃ sigālaṃ passitvā/ disvā dārako bhāyissati.

22.

他們將去看與大臣們一起來到村莊的國王。

Amaccehi saddhiṃ/ saha gāmaṃ āgacchantaṃ bhūpālaṃ passituṃ te gamissanti.

23.

你是依法生活的善人。

Tvaṃ dhammena jīvanto sappuriso hosi.

24.

我看到正用嘴啄(摘)水果的鸚鵡。

Ahaṃ tuṇḍnena phalaṃ ociṇantaṃ sukaṃ/ suvaṃ passāmi.

25.

我們會成為保護戒的善人們。

Mayaṃ sīlaṃ rakkhantā sappurisā bhavissāma.