第十五課  願望(optative)或可能(potential)語氣(mood

 

15.1.     願望opt.或可能pot.語氣mood

「願望」主要表示可能、勸告,和以if, might, would等等那些來表達的想法。

 

願望opt.的形成    動詞語基+-eyya

 

語基 paca = to cook

 

  

人稱

單數s.

複數p.

3

(So) paceyya

如果他會煮

(Te) paceyyuṃ

如果他們會煮

2

(Tvaṃ) paceyyasi

如果你會煮

(Tumhe) paceyyātha

如果你們會煮

1

(Ahaṃ) paceyyāmi

如果我會煮

(Mayaṃ) paceyyāma

如果我們會煮

應注意到第一和第二人稱的語尾類似於現在式的那些變化。

 

15.2. 以下「不變語」有助於句子的構造法

sace / yadi = 假如、如果       na   = 不、無

ca =                        viya= 像、類似

pi = 也、相同

 

15.3. 在句子構造中的例子:

 

單數

1.

Sace so bhattaṃ paceyya, aham bhuñjeyyāmi.

如果他煮飯的話,我會吃。

2.

Sace tvaṃ iccheyyāsi, ahaṃ coraṃ puccheyyāmi.

如果你喜歡的話,我會問小偷。

3.

Yadi ahaṃ nagare vihareyyāmi, so pi nagaraṃ āgaccheyya.

如果我住在城市的話,他也會來城市。

複數

1.

Sace te bhattaṃ paceyyuṃ,  mayaṃ bhuñjeyyāma.

如果他們煮飯的話,我們會吃。

2.

Sace tumhe iccheyyātha, mayaṃ core puccheyyāma.

如果你們喜歡的話,我們會問小偷們。

3.

Yadi mayaṃ nagare vihareyyāma, te pi nagaraṃ āgaccheyyuṃ

如果我們住在城市的話,他們也會來城市。

十五 

 

15.4  翻譯成中文  

 

1. 

Sace tvaṃ dhammaṃ suṇeyyāsi, addhā (certainly) tvaṃ Buddhassa sāvako

bhaveyyāsi.

如果你聽法的話,確定地你會成為佛陀的弟子。

2. 

Yadi te gītāni gāyituṃ uggaṇheyyuṃ,  ahaṃ pi uggaṇheyyāmi.

如果他們學習要唱很多首歌的話,我也會學習。

3. 

Sace tvaṃ bījāni pahiṇeyyāsi, kassako tāni (them) khette vapeyya.

如果你送很多種子的話,農夫會播種它們在田裡。

4.  

Sace tumhe padumāni ocineyyātha, kumārā tāni Buddhassa pūjeyyuṃ.

如果你們採集很多株蓮花的話,男孩們會供養它們給佛陀。

5. 

Sace tvaṃ mūlaṃ gaṇheyyāsi, ahaṃ dussaṃ ādadeyyāmi.

如果你拿錢的話,我會拿布。

6. 

Yadi mayaṃ bhūpālena saha manteyyāma, amaccā na āgaccheyyuṃ.

如果我們與國王商議的話,諸大臣不會來。

7. 

Sace tumhe rukkhe ropeyyātha dārakā phalāni bhuñjeyyuṃ.

如果你們種植很多棵樹的話,小孩們會吃很多個水果。

8. 

Sace mayaṃ sappurisā bhaveyyāma, puttā pi sappurisā bhaveyyuṃ

如果我們成為諸善人的話,兒子們也會成為諸善人。

9. 

Sace bhūpālā dhammena dīpe pāleyyuṃ, mayaṃ bhūpālesu pasīdeyyāma.

如果國王們依法統治很多個島的話,我們會於國王們歡喜。

10.

Sace kassako goṇaṃ vikkiṇeyya, vāṇijo taṃ kiṇeyya.

如果農夫賣牛的話,商人會買牠。

11.

Sace manusse pīḷentā asappurisā gāmaṃ āgaccheyyuṃ, ahaṃ te ovadeyyāmi.

如果折磨著人們的很多個惡人來到村莊的話,我會教誡他們。

12.

Yadi amaccā pāpaṃ parivajeyyuṃ, manussā pāpaṃ na kareyyuṃ.

如果大臣們放棄惡的話,人們不會造惡。

13.

Sace tumhe pabbataṃ āruheyyātha, āhiṇḍante mige ca rukkhesu carante

makkaṭe ca uḍḍente sakuṇe ca passeyyātha.

如果你們爬山的話,你們會看到正在漫步的很多隻鹿、正在很多棵樹上行

走的很多隻猴子和正在飛翔的很多隻鳥。

14.

Sace tvaṃ pattena pānīyaṃ āneyyāsi, pipāsito (thirsty) so piveyya.

如果你用缽帶來飲料的話,口渴的那位會喝。

15.

Kusalakammāni katvā tumhe manussaloke uppajjituṃ ussaheyyātha.

造諸善業之後,你們應試圖要出生在人界。

16.

Sace so vejjo bhaveyya, ahaṃ taṃ (him) rodantaṃ dārakaṃ passituṃ

āneyyāmi.

如果他是醫生的話,我會找他來看正在哭的小孩。

17.

Yadi putto pāpaṃ kareyya, ahaṃ taṃ (him) ovadeyyāmi.

如果兒子造惡的話,我應教誡他。

18.

Sace amacco paṇḍitaṃ ācariyaṃ āneyya, mayaṃ  dhammaṃ

uggaṇheyyāma.

如果大臣找來博學(智者)老師的話,我們會學習法。

19.

Sace ahaṃ hatthena suvaṃ phusituṃ ussaheyyāmi, so gehā uppateyya.

如果我試圖用手去碰觸鸚鵡的話,它會飛離家。

20.

Yadi so vejjaṃ pakkosituṃ iccheyya, ahaṃ taṃ (him) āneyyāmi.

如果他想要叫醫生的話,我會找(帶)他來。

 

15.5  翻譯成巴利文  

 

1. 

如果你覆蓋你的兒子們做的諸惡業的話,他們會變成小偷。

Sace tvaṃ puttānaṃ pāpakammāni chādeyyāsi, te corā bhaveyyuṃ.

/ Sace tvaṃ puttehi karonte akusalakmmāni chādeyyāsi te corā bhavissanti.

2. 

如果你們想要成為諸善人的話,你們會避惡。

Sace tumhe sappurisā bhavituṃ iccheyyātha, tumhe pāpaṃ parivajjetha/ parivajjeyyātha.

3. 

如果我們用眼睛看的話,我們會看到在世界中很多事物;

如果我們用心看的話,我們會看到善和惡。

Sace mayaṃ nayanehi olokeyyāma loke rūpāni passeyyāma;

sace mayaṃ cittehi olokeyyāma puññaṃ ca pāpaṃ ca passeyyāma.

4. 

如果你開始唱歌的話,很多個小孩會開始跳舞。

Sace/ Yadi tvaṃ gītaṃ gāyituṃ ārabhasi/ ārabheyyāsi, dārakā naccituṃ ārabhissanti/ ārabheyyuṃ.

5. 

如果我們從人界離開的話,我們將不害怕出生在人界裡。

Sace mayaṃ manussamhā/ manussalokasmā caveyyāma, mayaṃ manussaloke uppajjituṃ na bhāyissāma.

6. 

如果天人們出生在人界的話,他們會造諸福業。

Sace devā manussaloke uppajjeyyuṃ, te puññakammāni kareyyuṃ.

7. 

如果你們尋求真理的話,你們會靠近正住在寺院裡的佛陀。

Sace tvaṃ saccaṃ pariyesatha/ pariyeseyyātha, tvaṃ vihāre/ vihārasmiṃ vasantaṃ Buddhaṃ/ Tathāgataṃ upasaṅkameyyātha.

8. 

如果你教導商人的話,他會成為善人。

Sace tvaṃ vāṇijaṃ ānusāseyyāsi/ ovadeyyāsi, so sappuriso bhavissati.

9. 

如果我邀請沙門的話,他將來家說示法。

Sace/ Yadi ahaṃ samaṇaṃ nimanteyyāmi/ pakkoseyyāmi, so dhammaṃ desetuṃ/ desituṃ gehaṃ āgamissati.

10.

如果你是善人的話,你不會殺正在森林中漫步的很多頭牛。

Sace tvaṃ sappuriso bhavasi araññe āhiṇḍante goṇe na māressasi.

11.

如果你們在田裡工作的話,你們將得到財富和穀物。

Sace/ Yadi tumhe khette kammaṃ kareyyātha, tumhe dhanaṃ ca dhaññaṃ ca

labhissatha.

12.

如果國王想要依法統治島的話,他會與智者們和大臣們討論。

Sace/ Yadi bhūpālo dhammena dīpaṃ pāletuṃ iccheyya/ ākaṅkheyya, so paṇḍitehi ca amaccehi ca  mantessati/ manteyya.

13.

如果你在田裡工作的話,你會看到正在耕作的農夫們。

Sace tvaṃ khette kammaṃ kareyyāsi, kasante kassake passeyyāsi.

14.

我看到在公園裡與猴子一起正在玩的男孩們。

Ahaṃ vānarena/ makkaṭena saha uyyāne kīḷante kumāre passāmi.

15.

如果他們想要看正在唱的很多隻鳥的話,他們將去公園。

Sace te gāyante sakuṇe passituṃ iccheyyuṃ, te uyyānaṃ gamissanti.

16.

如果你們聽法的話,你們將能夠正當地生活。

Sace tumhe dhammaṃ suṇeyyātha dhammena jīvituṃ sakkissatha.

17.

如果你放棄惡友們的話,你將成為善人。

Sace tvaṃ pāpamitte parivajeyyāsi, tvaṃ sappuriso bhāvissasi.

18.

如果大臣不是善人,我們將不接近他。

Sace amacco sappuriso na hoti, mayaṃ taṃ upasaṅkamissāma.

19.

如果有很多個水果在樹上的話,我將爬樹去摘它們。

Sace rukkhe phalāni bhavanti/ honti, ahaṃ tāni ocinituṃ rukkhaṃ āruhissāmi.

20.

如果我摘很多個水果的話,你們將與朋友們一起吃它們。

Sace ahaṃ phalāni ocineyyāmi, tumhe mittehi saddhiṃ tāni bhuñjissatha.