第十六課  命令式(imperative

16.1.     命令式imp.

「命令」語氣表示命令、祝福、懇求或希望。

 

語基 paca = to cook

 

   

人稱

 

 

3

(So) pacatu

他煮!

(Te) pacantu

他們煮!

2

(Tvaṃ) paca, pacāhi

你煮!

(Tumhe) pacatha

你們煮!

1

(Ahaṃ) pacāmi

我煮!

(Mayaṃ) pacāma

我們煮!

 

應被注意到-第二和第一人稱的單數和複數有如在現在式中的相同型式。

禁止」的不變語也與「命令式」一起被使用。

 

16.2. 在句子構造中的例子:

 

單數

1.

So vāṇijānaṃ bhattaṃ pacatu.          

讓他為商人們煮飯!

2.

Tvaṃ rathena nagaraṃ gaccha / gacchāhi.

你坐車去城市吧!

3.

Ahaṃ dhammaṃ uggaṇhāmi.

讓我學習法!

複數

1.

Te vāṇijānaṃ bhattaṃ pacantu.         

讓他們為商人們煮飯!

2.

Tumhe rathena nagaraṃ gacchatha.

你們坐車去城市吧!

3.

Mayaṃ dhammaṃ uggaṇhāma.

讓我們學習法!

 

禁止」的不變語         

範例

1.  Mā tumhe saccaṃ parivajjetha.

你們不要避真理!

 

2.  Mā te uyyānamhi pupphāni ocinantu.

讓他們不要在公園裡採集很多株花!

 

 

 

十六

 

16.3  翻譯成中文  

 

1. 

Bhūpālā dhammena dīpaṃ pālentu.

希望國王們正當地保護島!

2. 

Mā manusso bhāyatu, sace so saccaṃ jānāti, bhāsatu.

讓人不要害怕!假如他知道真實,希望他說!

3. 

Tumhe pāpaṃ karonte putte ovadatha.

你們教誡正在造惡的兒子們!

4. 

Sugato dhammaṃ desetu, sāvakā ca upāsakā ca vihārasmiṃ nisīdanti.

希望善逝說示法!諸弟子和優婆塞們坐在寺院裡。

5. 

Mā te pāpakammāni katvā manussalokamhā cavitvā narake (in purgatory)

uppajjantu.

希望他們不要造了諸惡業、從人界死之後而出生在地獄裡!

6. 

Mā corā kassakānaṃ goṇe mārentu.

希望小偷們不要殺死農夫們的很多頭牛!

7. 

Mā tvaṃ sunakhaṃ āmasāhi, so taṃ (you) ḍaseyya.

你不要撫摸狗!它可能咬你。

8. 

Tumhe dīpe jāletvā vihārasmiṃ rūpāni oloketha.

你們點很多燈之後而注意到很多事物在寺院裡。

9. 

Tumhe asappurise āmantetvā dhammena jīvituṃ anusāsatha.

你們叫惡人們之後而教導要依法生活。

10.

Putta, mā tvaṃ pāpamitte upasaṅkama.

兒子!你不要靠近惡友們吧!

11.

Sace tumhe saccam bhāsituṃ ussaheyyātha, tumhe sappurisā bhaveyyātha.

如果你們嘗試要說真實的話,你們會成為諸善人。

12.

Sace tvaṃ pāsāṇe khipeyyāsi, kākā ca sakuṇā ca ākāsaṃ uppateyyuṃ

如果你丟很多個石頭的話,很多隻烏鴉和很多隻鳥會飛向天空。

13.

Mā dāraka pānīyaṃ pivitvā pattaṃ bhinda.

小孩!你不要喝飲料之後而打破碗!

14.

Mā suvaṇṇaṃ coretvā gacchantā corā samuddaṃ tarantu.

不要讓偷了黃金之後而正要走的小偷們渡越海!

15.

Upāsaka, mā putte akkosāhi, samaṇehi saddhiṃ mantetvā putte anusāsāhi.

優婆塞!你不要罵兒子們!(你)跟諸沙門商議之後而教導兒子們吧!

 

 

16.4  翻譯成巴利文  

 

1. 

希望正統治島的國王正當地保護人們!

Dīpaṃ pālento bhūpālo dhammena manusse rakkhatu.

2. 

讓正在公園裡玩的孩子們採集正在落下的很多葉子!

Uyyāne kīḷantā dārakā patantāni paṇṇāni ocinantu/ saṃharantu.

3. 

讓農夫們和商人們集合在國王的庭園裡!

Kasskā ca vāṇijā ca bhūpālassa uyyāne sannipatantu.

4. 

讓兒子們登上山去看很多隻獅子、很多隻鹿和很多隻鳥吧!

Puttā sīhe ca mige ca sakuṇe ca passituṃ pabbataṃ āruhantu.

5. 

如果你們想要保護很多隻鹿,不要砍在很多個森林中的很多棵樹吧!

Sace tumhe mige rakkhituṃ icchatha mā araññesu rukkhe chindatha.

6. 

不要讓小孩從樓梯下來!他將掉下。

Mā dārako sopānamhā oruhatu, so patissati.

7. 

讓農夫耕作很多塊田之後而播種很多種子,不要讓他殺很多隻山羊!

Kassko khette kasitvā bījāni vapatu, mā so aje hanatu.

8. 

讓用嘴正叼很多個水果的很多隻鸚鵡飛走吧!

Tuṇḍehi phalāni gahetvā/ gaṇhantā sukā/ suvā uppatantu/ uḍḍentu.

9. 

兒子們!你們不要造諸惡而正當地生活吧!

Mā puttā tumhe pāpāni karotha, dhammena jīvatha.

10.

希望佛陀的弟子們得到很多佈施和很多件袈裟!

Buddhassa/ Sugatassa sāvakā dānāni ca cīvarāni ca labhantu.

11.

讓孩子們從家離開之後而看到從山正升起的月亮!

Dārakā gehā/ gehamhā nikkhamitvā pabbatasmā udentaṃ candaṃ passantu.

12.

男孩們!你們不要與獵人一起去之後而殺在森林裡的很多隻鹿!

Kumārā, mā tumhe luddakehi saddhiṃ gantvā araññe mige māretha.

13.

你們跑向家之後,帶來水(飲料)給正在耕田的農夫們!

Tumhe gehaṃ dhāvitvā khettaṃ kasantānaṃ kassakānaṃ pānīyaṃ/ udakaṃ āharatha.

14.

(你們)不要從國王的使者問很多個問題!

Mā bhūpālassa dūtā/ dūtamhā pañhe pucchatha.

15.

優婆塞們!你們應努力避惡之後而做諸善行!

Tumhe upāsakā, akusalaṃ parivejjetvā kusalakammāni karotuṃ ussahatha.