十七課  過去式(aorist

17.1.     過去式aor.

 

17.1.1. -a結尾語基的動詞活用conjugation):

語基 paca = to cook

  

人稱

 

 

3

(So)  apaci,

paci

他煮了

(Te)  apaciṃsu,

paciṃsu

他們煮了

2

(Tvaṃ) apaci,

paci

你煮了

(Tumhe) apacittha,

pacittha

你們煮了

1

(Ahaṃ) apaciṃ,

paciṃ

我煮了

(Mayaṃ) apacimha,

pacimha

我們煮了

     應注意         

 a- apaci, apaciṃsu等等中不是一個否定的接頭詞。

它是一個表示「過去式」的附加接頭成分。

 有結尾-語基的動詞同樣用如上之「過去式」變化。

17.1.2. -e結尾語基的動詞活用conjugation

語基core = to steal

   

人稱

 

 

3

(So) coresi, corayi

偷了

(Te) coresuṃ, corayiṃsu

他們偷了

2

(Tvaṃ) coresi

偷了

(Tumhe) corayitha  

你們偷了

1

(Ahaṃ) coresiṃ, corayiṃ

偷了

(Mayaṃ) corayimha

我們偷了

17.2. 在句子構造中的例子:

單數

1.

Bhūpālo dīpe cari / acari.

Samaṇo dhammaṃ desesi.    

國王在島上散步了。

沙門說示了佛法。

2.

Tvaṃ bhaṇḍāni vikkiṇi.

Tvaṃ pupphāni pūjesi.

你賣了很多東西。

你供養了很多株花。

3.

Ahaṃ pabbataṃ āruhiṃ.

Ahaṃ dīpaṃ jālesiṃ/ jālayiṃ.

我登上了山。

我點了燈。

複數

1.

Bhūpālā dīpesu cariṃsu /

acariṃsu.

Samaṇā dhammaṃ desesuṃ/

desayiṃsu.

國王們在很多個島上散步了。

沙門們說示了佛法。

2.

Tumhe bhaṇḍāni vikkiṇittha. 

Tumhe pupphāni pūjayittha.

你們賣了很多東西。

你們供養了很多株花。

3.

Mayaṃ pabbate āruhimha.

Mayaṃ dīpe jālayimha.

我們登上了很多座山。

我們點了很多盞燈。

 

十七 

 

17.3  翻譯成中文  

 

1. 

Kassako khettaṃ kasitvā nahāyituṃ udakaṃ otari.

農夫耕田之後,下了水去洗澡。

2. 

Uggaṇhantānaṃ dārakānaṃ dātuṃ ācariyā kusumāni āhariṃsu.

老師們帶來了很多株花給正在學習的很多個小孩。

3. 

Upāskā āsanehi uṭṭhahitvā dhammaṃ desetuṃ upasaṅkamantaṃ samaṇaṃ

vandiṃsu.

優婆塞們從座位起來之後,禮拜了正靠近要說示佛法的沙門。

4. 

Nagaresu kammāni katvā vetane labhituṃ ākaṅkhamānā narā gāmehi nikkhamiṃsu.

在很多個城市做很多事之後而希望得到很多薪水的人們,從很多個村莊離開了。

5. 

¾cariyo āsanaṃ dussena chādetvā samaṇaṃ nisīdituṃ nimantesi.

老師用布舖蓋座位之後,邀請了沙門坐下。

6. 

Kumāro dvāraṃ vivaritvā rukkhamhā oruhante vānare passamāno aṭṭhāsi (stood).

男孩打開門之後,站立了看著正從樹下來的很多隻猴子。

7. 

Paṇḍito  goṇe coretvā   akusalaṃ karonte nare   pakkositvā ovadi.

叫偷很多頭牛後而正在造惡的人們之後,智者教誡了

8. 

Yācakassa puttā rukkhehi patantāni phalāni saṃharitvā āpaṇasmiṃ

vikkiṇiṃsu.

乞丐的兒子們採集正從很多棵樹掉下的很多個水果之後,在市場裡賣了。

9. 

Kassako dhaññaṃ minitvā vāṇijassa vikkiṇituṃ pahiṇi.

農夫計量玉米之後而送去了賣給商人。

10.

Dhammaṃ uggaṇhitvā samaṇo bhavituṃ ākaṅkhamāno amacco ācariyaṃ

pariyesamāno Buddhaṃ upasaṅkami.

學習法之後而期望著成為沙門、正尋求老師的大臣接近了佛陀。

11.

Sace tumhe gāmaṃ pāpuṇeyyātha mitte olokeyyātha.

如果你們到達村莊的話,你們會看朋友們。

12.

Paṇḍitamhā pañhe pucchitvā saccaṃ jānituṃ mātulo ussahi.

從智者問很多個問題之後,為了知道真理,叔叔努力了。

13.

Pāsāṇamhi ṭhatvā ajaṃ khādantaṃ sīhaṃ disvā vānarā bhāyiṃsu.

看到站在石頭上後而正在吃山羊的獅子之後,很多隻猴子害怕了。

14.

Rukkhamūle nisīditvā gītāni gāyantānaṃ kumārānaṃ kāyesu paṇṇāni ca

pupphāni ca patiṃsu.

很多樹葉和很多株花落到了坐在樹腳下後而正在唱很多首歌的男孩們的身上。

15.

Tumhe dhanaṃ saṃharamānā mā samuddaṃ taritvā dīpaṃ gacchatha.

正積聚財富的你們不要渡海之後而去島!

16.

¾paṇasmiṃ bhaṇḍāni vikkiṇantassa vāṇijassa ratho atthi. (所屬句型)

正在市場裡賣很多東西的商人有車子。

17.

Ahaṃ puttassa dātuṃ dussaṃ sibbanto gītaṃ gāyiṃ.

正在縫布給兒子時,我唱了歌。

18.

Sūkarā ca sunakhā ca khette āvāṭe khaṇiṃsu.

很多隻豬和很多隻狗在田裡挖了很多個洞

19.

Purisā rukkhamūle nisīditvā tāpasena bhāsamānaṃ suṇiṃsu.

很多人坐在樹腳下之後,聽了經由苦行者正在說的。

20.

Luddakena saddhiṃ vane āhiṇḍante  putte  āmantetvā kassakā akkosiṃsu.

農夫們叫與獵人正漫步在森林裡的兒子們之後而罵了。

21.

Mā tvaṃ suvaṇṇapattaṃ vikkiṇitvā khagge kiṇāhi.

你不要賣金缽之後而買很多隻劍!

22.

So bhaṇḍāni ca khettaṃ ca goṇe ca puttānaṃ datvā gehaṃ pahāya samaṇo

bhavituṃ cintesi.

給了兒子們很多東西、田和很多頭牛,放棄家之後,他考慮了要成為沙門。

23.

Dhammena jīvantā sappurisā mige na māresuṃ.

正當地生活的善人們沒殺了很多隻鹿。

24.

Ahaṃ sopānaṃ āruhiṃ, te sopānamhā oruhiṃsu.

我爬上了樓梯,他們從樓梯下來了。

25.

Sahāyakā udakaṃ otaritvā nahāyantā padumāni ociniṃsu.

朋友們下水之後而正在洗澡時,摘了很多株蓮花。

 

 

 

 

 

 

 

17.4  翻譯成巴利文  

 

1. 

小孩用水灑很多株蓮花之後而用它們供養了佛陀。

Dārako udakena padumāni āsiñcitvā tehi Buddhaṃ pūjesi.

2. 

很多人得到薪水而去了市場之後,買了很多東西。

Purisā vetanaṃ labhitvā āpaṇaṃ gantvā bhaṇḍāni kiṇiṃsu.

3. 

漁夫從海帶來很多魚之後而賣了它們給農夫們。

Dhīvaro samuddamhā macche āharitvā kassakānaṃ te vikkiṇi.

4. 

如果你去洗澡,洗孩子們的很多件衣服吧!

Sace tvaṃ nahāyituṃ gacchasi, dārakānaṃ vatthāni dhovāhi.

5. 

很多隻鸚鵡和很多隻烏鴉從很多棵樹飛向了天空。

Sukā/ Suvā ca kākā ca rukkhehi ākāsaṃ uppatiṃsu/ uḍdesuṃ.

6. 

(你們)不要罵在樹腳下與狗正在玩的很多個小孩!

Mā rukkhamūle sunakena saddhiṃ kīḷante dārake akkosatha.

7. 

我對為了看國王而集合之後、正坐在庭園裡的人們說了。

Bhūpālaṃ passituṃ sannipatitvā uyyāne nisīdantānaṃ manussānaṃ ahaṃ

kathesiṃ.

8. 

看到正進入房子的蛇之後,我們害怕了。

Gehaṃ pavisantaṃ sappaṃ disvā mayaṃ bhāyimha.

9. 

我給了與朋友一起正在吃飯的兒子水。

Mittena saddhiṃ/ saha bhattaṃ bhuñjantassa puttassa ahaṃ pāṇīyaṃ/ udakaṃ adadiṃ/ adāsiṃ.

10.

(你們)不要做諸惡;為了從人界死後而進入天界,做諸善吧!

Mā pāpāni karotha manussalokamhā/ manussalokasmā cavitvā saggaṃ pavisituṃ kusalāni karotha.