十九課  過去分詞(past participle

19.1.     過去分詞(pp.  

過去分詞(pp.)的形成     動詞+(-i-)+ -ta

範例:

pr. 3, s.

+

-i-

+

ta

=

過去分詞

 

pacati

bhāsati

yācati

deseti

pūjeti

gacchati

hanati

nayati / neti

pac

bhās

yāc

dis'

pūj

gam

han

+

+

+

+

+

+

+

+

i

i

i

i

i

 

 

 

+

+

+

+

+

+

+

+

ta

ta

ta

ta

ta

ta

ta

ta

=

=

=

=

=

=

=

=

pacita 

bhāsita

yācita 

desita 

pūjita

gata

hata   

nīta

被煮

被說

被乞討、被乞求

被說示

被供養

已去、到達

被殺

被帶、完成、被確定

 

過去分詞(pp.)的形成     動詞-na

範例:

pr.3,s.

+

na

=

過去分詞

 

chindati

bhindati

nisīdati

tarati

chid

bhid

ni + sad

tṛ

+

+

+

+

na

na

na

na

=

=

=

=

chinna

bhinna

nisinna

tiṇṇa

被砍、被割、被切

被打破、被破壞

已坐

已渡、已渡脫

 

19.2. 過去分詞有【被動義】當它們由【及物動詞】 而被形成時;

過去分詞有【主動義】當它們由【不及物動詞】 而被形成時。

過去分詞的曲用有三性      男性和中性結尾-a

女性結尾-ā

 

Pacati, chindati, nimanteti及物動詞,因此:

pacito odano = 被煮的飯(被動義)

chinnaṃ paṇṇaṃ =被割的葉子(被動義)

nimantitā kaññā =被邀請的女孩(被動義).

 

gacchati, patati, tiṭṭhati不及物動詞,因此:

manusso gato (hoti) = 人已經走 (主動義) ;

pupphaṃ patitaṃ (hoti) = 花已經落下 (主動義) ;

kaññā ṭhitā (hoti) = 女孩已經站著 (主動義).

19.3 以下是一些過去分詞:

 

 

pr.3,s.

過去分詞

中譯

 

pr.3,s.

過去分詞

中譯

1.

kasati

kasita,

kaṭṭha

被耕作

19.

pivati

pīta

已喝、被喝

2.

pucchati

pucchita,

puṭṭha

被問

20.

cavati

cuta

已離開、

已死

3.

pacati

pacita,

pakka

被煮

21.

hanati

hata

被殺

4.

ḍasati

daṭṭha

被咬

22.

nikkhamati

nikkhanta

已離開

5.

phusati

phuṭṭha

被觸

23.

jānāti

ñāta

已知

6.

pavisati

paviṭtha

已進入

24.

suṇāti

suta

已聽、被聽

7.

āmasati

āmasita,

āmaṭṭha

被摸

25.

mināti

mita

被衡量、

被計量

8.

labhati

laddha,

labhita

已得到

26.

gaṇhāti

gahita

已拿、被拿

9.

ārabhati

āraddha

已開始

27.

kiṇāti

kīta

10.

bhavati

bhūta

已有、已是

、已存在

28.

pāpuṇāti

patta

已得、到達

11.

bhuñjati

bhuñjita,

bhutta

已吃

29.

karoti

kata

已做、被做

12.

vapati

vutta

已播種

30.

tiṭṭhati

ṭhita

已站、停

住、生存

13.

vasati

vuttha

已住、

被住

31.

harati

haṭa

已帶走、

被帶走

14.

āsiñcati

āsitta

已灑

32.

kujjhati

kuddha

已生氣、發怒

15.

khipati

khitta

33.

dadāti

dinna

被給

16.

dhovati

dhovita,

dhota

已跑

34.

pasīdati

pasanna

已歡喜

17.

pajahati

pahīna

已放棄

35.

passati

diṭṭha, ()

已看、被看

18.

vivarati

vivaṭa

已打開、

被打開

36.

muñcati

mutta

已解脫

 

 

19.4. 在句子構造中的例子:

 

1.

Upāsakehi vihāraṃ paviṭṭho Buddho diṭṭho hoti.

已經進入寺院的佛陀被優婆塞們看見。

2.

Te Buddhena desitaṃ dhammaṃ suṇiṃsu.

他們聽聞了被佛陀開示的法。

3.

Dārikāya āhaṭāni bhaṇḍāni ammā piṭakesu pakkhipi.

媽媽放了被女孩帶來的很多東西在很多個籃子裡。

4.

Vāṇijo patitassa rukkhassa sākhāyo chindi.

商人砍了已倒下樹的很多分枝。

5.

Mayaṃ udakena āsittehi pupphehi Buddhaṃ pūjema.

我們以已用水灑的很多株花供養佛陀。

6.

Kassakena kasite khette sūkaro sayati.

豬睡在已被農夫耕作的田裡。

      

 

 

十九 

 

19.5.  翻譯成中文  

 

1. 

Ammāya mañjūsāyaṃ pakkhittaṃ suvaṇṇaṃ dārikā na gaṇhi.

女孩沒拿了被放在媽媽的盒子裡的黃金。

(或女孩沒拿了被媽媽放在盒子裡的黃金。)

2. 

Dhotāni vatthāni gahetvā bhariyā udakamhā uttari.

拿被洗好的很多件衣服之後,太太從水出來了。

3. 

Kassakehi uyyāne ropitesu rukkhesu phalāni bhaviṃsu.

有了很多個水果在農夫們所種植在庭園裡的很多棵樹上。

4. 

Buddhā devehi ca narehi ca pūjitā honti.

諸佛被諸天人和人們禮敬。

5. 

Udakena pūritaṃ pattaṃ gahetvā vanitā gehaṃ āgatā hoti.

拿了被用水填滿的缽之後,女人已回到家。

6. 

Adhammena (unrighteously) dīpaṃ pālentena bhūpālena pīḷitā manussā kuddhā honti.

被不正當地統治島的國王折磨的人們是發怒的。

7. 

Pakkaṃ (ripe) phalaṃ tuṇḍena gahetvā uḍḍentaṃ suvaṃ ahaṃ apassiṃ.

我看到了用嘴叼成熟水果之後而正在飛翔的鸚鵡。

8. 

Udento suriyo brāhmaṇena namassito hoti.

正升起的太陽被婆羅們禮拜。

9. 

Ammāya jālitaṃ dīpaṃ ādaya putto vihāraṃ paviṭṭho hoti.

拿了被媽媽點燃的燈之後,兒子已進入寺院。

10.

Vanitāya dussena chādite āsane samaṇo nisīditvā sannipatitāya parisāya dhammaṃ desesi.

沙門坐在被女人用布舖蓋好的座位上之後,為已經集合的大眾開示了佛法。

11.

Kassakena khettaṃ ānītā goṇā  tiṇaṃ khādantā  āhiṇḍiṃsu.

被農夫帶到田而正吃著草的很多頭牛,漫步了。

12.

Vāṇijā mañjūsāsu ṭhapitāni dussāni na vikkiṇiṃsu.

商人們沒賣了被保存在很多個盒子裡的很多塊布。

13.

Sace tvaṃ saccaṃ jāneyyāsi mā puttaṃ akkosa.

如果你知道真實的話,不要罵兒子。

14.

Nāvāya nikkhantā narā samuddaṃ taritvā dīpaṃ pāpuṇitvā bhariyāhi

saddhiṃ kathentā modanti.

正搭船離開的男人們,渡了海、到達島之後,在跟太太們說話時喜悅。

 

15.

 

Magge ṭhite vāṇijassa sakaṭe ahaṃ kaññāya ānītāni bhaṇḍāni ṭhapesiṃ.

在被停在路上的商人的牛車上。我放了被女孩帶來的很多東西。

16.

Dhammena laddhena dhanena putte posetvā jīvantā manussā devatāhi rakkhitā honti.

用正當地得到的財富養育兒子們之後而生活的人們,成為被諸天人保護者們。

17.

Sāvakehi ca upāsakehi ca parivārito Buddho vihārassa chāyāya nisinno hoti.

被諸弟子和諸優婆塞圍繞的佛陀,已坐在寺院的蔭影處裡。

18.

Ammāya pāpehi nivāritā puttā sappurisā hutvā dhammaṃ suṇanti.

被媽媽遮止諸惡的兒子們,成為善人們之後而聽法。

19.

Kassake pīḷentā corā paṇḍitena anusāsitā sappurisā bhavituṃ vāyamantā upāsakehi saddhiṃ uyyāne rukkhe ropenti.

折磨農夫們的小偷們,被智者勸告、正努力成為善人,與優婆塞們種植很多棵樹在公園裡。

20.

Vanitā puttāya paṭiyāditamhā bhattamhā  khudāya pīḷitassa  yācakassa ṭhokaṃ (little) datvā pānīyaṃ ca dadi / adāsi.

給被飢餓壓迫的乞丐少許為兒子準備的飯之後,女人給了飲料。

21.

Sabhāyaṃ nisīditvā dārikāya gāyitaṃ gītaṃ sutvā kaññāyo modiṃsu.

坐在會堂、聽小孩所唱的歌之後,女孩們喜悅了。

22.

Amaccena nimantitā purisā sālāyaṃ nisīdituṃ asakkontā (unable) uyyāne sannipatiṃsu.

被大臣邀請的人們,不能坐在會堂而在公園裡集合了。

23.

Kassakehi khettesu vuttehi bījehi thokaṃ (little) sakuṇā khādiṃsu.

很多隻鳥從農夫們所播種在很多塊田裡的很多種子吃了少許。

24.

Kumārehi rukkhamūle nilīyitvā sayanto sappo diṭṭho hoti.

蛇被男孩們看到在樹腳下潛藏之後而正在睡。

25.

Vāṇijena dīpamhā āhaṭāni vatthāni kiṇituṃ vanitāyo icchanti.

很多個女人想要買被商人從島帶來的很多件衣服。

26.

Sace bhūpālo dhammena manusse rakkheyya te kammāni katvā dārake posentā sukhaṃ vindeyyuṃ.

如果國王正當地保護人們的話,他們做很多事之後,養育著很多小孩而會

經驗樂。

27.

Puttena yācitā ammā mittānaṃ odanaṃ paṭiyādesi.

被兒子請求的媽媽,為朋友們準備了飯。

28.

Amaccena puṭṭhaṃ pañhaṃ adhigantuṃ asakkonto corānaṃ dūto cintetuṃ

ārabhi.

不能了解被大臣問的問題,小偷們的使者開始了思考。

29.

Corehi guhāyaṃ nilīyitāni bhaṇḍāni passitvā vānarā tāni (them) ādāya rukkhe

āruhiṃsu.

看到被小偷們藏在洞穴裡的很多東西之後,很多隻猴子拿了那些之後而爬上了很多棵樹。

30.

Ahaṃ pariyesitaṃ dhammaṃ adhigantvā modāmi.

我了解已尋求到的法之後而喜悅。

 

 

 

 

 

 

 

 

 

19.6.  翻譯成巴利文  

 

1. 

已來到會堂的人不能跟大臣們說話了。

Sabhaṃ āgato puriso amaccehi saddhiṃ/ saha kathetuṃ na sakkosi.

2. 

拿媽媽所給的錢之後,小孩跑到了商店。

Ammāya dinnaṃ mūlaṃ ādāya dārako āpaṇaṃ dhāvi.

3. 

國王已坐在很多匹馬拉的車子裡。

Bhūpālo assehi ākaḍḍhite/ ākaḍḍhitasmiṃ rathe/ rathasmiṃ nisinno hoti.

4. 

跟智者商議之後,農夫們派遣了使者給國王。

Kassakā paṇḍitena saddhiṃ/ saha mantetvā bhūpālassa/ bhūpālāya santikaṃ dūtaṃ pesesuṃ/pahiṇiṃsu.

5. 

小孩們從打開的門離開了。

Dārakā vivaṭamhā dvāramhā nikkhamiṃsu.

6. 

下去水裡之後的女人們,洗了很多件衣服之後洗澡了。

Udakamhi otaritvā vanitāyo vatthāni dhovitvā nahāyiṃsu.

7. 

諸佛和他們的弟子們被諸天人和人們禮拜。

Buddhā ca sāvakā ca devehi ca manussehi ca vanditā/ pūjitā honti.

8. 

商人賣了被女人們縫的很多件衣服。

Vāṇijo vanitāhi sibbitāni vatthāni/ dussāni vikkiṇi.

9. 

我沒拿了女孩從森林帶來的很多株花和很多個水果。

Ahaṃ vanamhā/ vanasmā kaññāya/ dārikāya āhaṭāni pupphāni ca phalāni ca na gaṇhiṃ.

10.

被狗追趕的女孩們很快地跑到了家(sīghaṃ)

Sunakena/ Soṇena  anubandhitāyo kaññāyo sīghaṃ gehaṃ dhāviṃsu.

 

 

11.

 

 

老師看到女孩所作的惡行之後而勸告了她。

Acariyo kaññāya/ dārikāya kataṃ pāpakammaṃ passitvā/ disvā taṃ ovadi.

12.

我們不點燃了被女人們準備的很多盞燈。

Mayaṃ vanitāhi paṭiyādite dīpe na jālayimha.

13.

你不要拖被農夫從山砍的很多分枝。

Mā tvaṃ kassakena chinnāyo sākhāyo pabbatmhā/ pabbatasmā ākaḍḍha.

14.

沒得到那個已作的薪水之後,女人發怒。

Vanitā assa kammassa vetanaṃ alabhitvā kuddhā hoti.

15.

(你)不要從坐在分枝上的男孩乞討很多個水果!

Mā sākhāyaṃ nisīdantamhā kumāramhā phalāni yāca.

16.

被婆羅門罵的女人,已坐在門(或坐在門之後)而哭。

Brāhmaṇena akkositā vanitā dvāre/ dvāramhi nisinnā/ nisīditvā rodati.

17.

被媽媽叫的女孩跑到了家去吃飯。

Ammāya pakkositā kaññā/ dārikā bhattaṃ bhuñjituṃ gehaṃ dhāvi.

18.

已試圖割很多蔓草的男人們,開始了拉很多分枝。

Latāyo chindituṃ ussahitā narā/ purisā/ manussā sākhāyo ākaḍḍhituṃ ārabhiṃsu.

19.

正當地生活、耕作很多塊田的農夫,跟太太和孩子們一起經驗樂。

Dammena jīvanto kassako khette kasanto bhariyāya ca dārakehi ca sukhaṃ

vindati.

20.

從天人界死後而出生在人界的天人們,正聽佛陀所開示的法而喜悅。

Devalokamhā cavitvā manussalokasmiṃ uppajjitvā devā/ surā Buddhena desitaṃ dhammaṃ suṇantā pasīdanti.

 

21.

 

被沙門教導的小偷們變成了善人們。

Samaṇena anusāsitā/ ovaditā corā sappurisā abhavuṃ/ bhaviṃsu.

22.

沒有很多個果實在農夫所種植的很多棵樹上。

Kassakena ropitesu rukkhesu phalāni na bhaviṃsu.

23.

被狗咬的女孩跑到了家後而哭了。

Sunakena ḍasitā kaññā/ dārikā gehaṃ dhāvitvā  rodi .

24.

大臣不為醫生所知。

Vejjena amacco na ñāto hoti.

25.

已坐在樹下的女孩們玩弄了沙子。

Rukkhamūle nisinnāyo kaññāyo/ dārikāyo vālukāya kīḷiṃsu.

ins. 具格

26.

兒子們!不要飲酒!

Mā puttā suraṃ pivatha./ Puttā, mā suraṃ pivatha.

27.

媽媽們防護小孩們離惡。

Ammā/ Ammāyo dārake pāpā/ pāpasmā nivārenti.

28.

我給了被口渴折磨的狗水。

Ahaṃ pipāsena pīḷitassa kukkurassa/ sunakassa udakaṃ adāsiṃ/ adadiṃ.

29.

看到正靠近來的獵人之後,我們在很多棵樹間躲藏了。

Agacchantaṃ/ Upasaṅkamantaṃ luddakaṃ disvā mayaṃ rukkhesu nilīyimha.

30.

我們因信仰而準備了很多佈施物之後,給了諸沙門。

Mayaṃ saddhāya dānāni paṭiyādetvā samaṇānaṃ dadimha.