第二十 -i-ī結尾的女性名詞之曲用(Declension

回目次

20.1. -i結尾的女(陰)性名詞語尾變化(曲用Declension

 

範例: Bhūmi = earth, ground

 

 
     

 

 

1.

nom.

bhūmi

bhūmī, bhūmiyo

2.

acc.

bhūmiṃ

bhūmī, bhūmiyo

3.

ins.

bhūmiyā

bhūmīhi, (bhūmībhi)

4.

dat.

bhūmiyā

bhūmīnaṃ

5.

abl.

bhūmiyā

bhūmīhi, (bhūmībhi)

6.

gen.

bhūmiyā

bhūmīnaṃ

7.

loc.

bhūmiyā, bhūmiyaṃ

bhūmīsu

8.

voc.

bhūmi

bhūmī, bhūmiyo

 

-ī結尾的女(陰)性名詞也類似-i結尾的語尾變化,

除了主格和呼格的單數結尾-ī之外。

 

20.2 單字集-以下名詞同樣地字尾變化

-i結尾的女性名詞

-ī結尾的女性名詞

1.

aṅguli

手指

1.

nadī

河流

2.

aṭavi

森林、林人

2.

nārī/ itthī

女人

3.

ratti

夜晚

3.

taruṇī

少婦

4.

doṇi

小船;木桶、槽

4.

bhaginī

姊妹

5.

yuvati

少女、閨女

5.

vāpī

池塘、沼

6.

yaṭṭhi

手杖、棒

6.

pokkharaṇī

蓮池、池水

7.

asani

雷電、電光、矢

7.

kadalī

香蕉;羚鹿

8.

nāḷi

筒、管、計量單位

8.

brāhmaṇī

婆羅門女

9.

rasmi

光線

9.

gāvī

牝牛

10.

iddhi

神通

10.

rājinī/ devī

皇后

11.

sammajjani

掃帚

11.

kumārī

女孩

 

 

 

 

20.3 單字集-動詞:

動詞(pr. 3, s.

1.

vyākaroti

解說、解答、記說

6.

nīhareti

取出、驅逐、除去

2.

pattheti

希求、欲求、渴望

7.

peseti

遣使、送、命令

3.

vissajjeti

花用、度過、回答、

分布、放棄、送出、

放掉、吐露

8.

paṭicchādeti

覆藏、包

4.

āroceti

告訴、告知、宣告

9.

veṭheti

包、捲、纏、遮蔽

5.

muñcati

自由、解脫

10.

viheṭheti

壓迫、困、害

二十 

 

20.4.  翻譯成中文  

 

1. 

Bhūpālo rājiniyā saddhiṃ nāvāya nadiṃ taranto udake carante macche olokento amaccehi saddhiṃ katheti.

國王與皇后一起乘船渡河、看到正在水中游的很多條魚時,跟大臣們說。

2. 

Pāniyaṃ pivitvā dārikāya bhūmiyaṃ nikkhitto patto bhinno hoti.

喝飲料之後而被女孩放在地上的缽被打破。

3. 

Kassakānaṃ gāviyo aṭaviyaṃ āhiṇḍitvā khettaṃ āgamiṃsu.

農夫們的很多頭牛在森林裡漫步之後而回到了田。

4. 

Rattiyā samuddasmiṃ patitā candassa rasmiyo oloketvā taruṇiyo modiṃsu.

看到(凝視)在夜晚落在海上的月亮的很多光線之後,少婦們喜悅了。

5. 

Upāsakā iddhiyā ākāse gacchantaṃ tāpasaṃ disvā pasannā honti.

優婆塞們看到正藉由神通在天空行走的苦行者之後而已經歡喜。

6. 

Bhaginiyā saddhiṃ pokkharaṇiyā tīre (bank) ṭhatvā so padumāni ocinituṃ

vāyami.

與姊妹們一起站在蓮池的岸上之後,他努力了去採集很多株蓮花。

7. 

Nāriyo vāpīsu nahāyituṃ vā (or) vatthāni dhovituṃ vā na icchiṃsu.

女人們不喜歡了在很多個池塘裡洗澡或洗很多件衣服。

8. 

Yuvatiyā puṭṭhaṃ pañhaṃ vyākātuṃ asakkonto ahaṃ tāya (with her) saddhiṃ sallapituṃ ārabhiṃ.

不能解答少女所問的問題時,我開始了跟她一起會談。

9. 

Asappurisena puttena kataṃ pāpakammaṃ paṭicchādetuṃ ammā na ussahi.

媽媽不試圖了去覆藏被非善人兒子作的惡業。

10.

Bhaginiyā dussena veṭhetvā mañcasmiṃ ṭhapitaṃ bhaṇḍaṃ itthī mañjūsāyaṃ

pakkhipi.

被妹(妹)用布抹拭之後而放在床上的東西,女人保存了(它)在盒子裡。

11.

Mā tumhe magge sayantaṃ kukkuraṃ viheṭhetha.

你們不要加害正睡在路上的狗!

12.

Sappuriso amacco dhanaṃ vissajjetvā yācakānaṃ vasituṃ sālāyo gāmesu karitvā bhūpālaṃ ārocesi.

善人大臣花了財富、在很多個村莊蓋很多間會堂給乞丐們住之後,告知了

國王。

13.

Kumāro suvaṃ hatthamhā muñcitvā taṃ uḍḍentaṃ passamāno rodanto rukkhamūle aṭṭhāsi.

從手鬆開鸚鵡之後而看著它正飛走時,男孩在樹腳下站立了哭泣著。

14.

Saddhāya dānaṃ dadamānā kusalaṃ karontā sappurisā puna (again) manussaloke uppajjituṃ patthenti.

因信仰而正在佈施、做善的善人們,希望再出生在人界裡。

15.

Kumāro mañjūsaṃ vivaritvā sāṭakaṃ nīharitvā ammāya pesesi.

男孩打開盒子、取出衣服之後,送給了媽媽。

 

20.5.  翻譯成巴利文  

 

1.  

有很多株蓮花和很多條魚在國王的庭園裡的很多個蓮池中。

Bhūpālassa uyyāne pokkharaṇīsu padumāni ca macchā ca bhavanti/ honti.

2. 

少婦們從池塘摘了很多株蓮花之後而放了那些在地上。

Taruṇiyo/ Yuvatiyo vāpiyā padumāni ocinitvā bhūmiyaṃ tāni nikkhipiṃsu.

3. 

皇后跟乘船渡河之後而來的姊妹們說了。

Rājinī nāvāya/ doṇiyā nadiṃ taritvā āgatāhi bhaginīhi saddhiṃ kathesi.

4. 

我看到了在田裡正在追趕牛的狗。

Ahaṃ khette/ khettasmiṃ gāviṃ anubandhantaṃ kukkuraṃ/ sunakhaṃ apassiṃ/ passiṃ.

5. 

女人們和女孩們沒有爬了很多棵樹去摘很多個水果和很多株花。

Vanitāyo/ Itthiyo ca kaññāyo ca phalāni ca pupphāni ca ocinituṃ rukkhe na

āruhiṃsu.

6. 

你們去了河洗澡之後,聽到雷電的隆隆響(雷鳴)後而害怕了。

Tumhe nahāyituṃ nadiṃ gantvā asanisaddaṃ sutvā bhāyittha.

7. 

希望你們不要覆藏與(你們的)朋友們一起犯的惡!

Mā tumhe mittehi/ sahāyehi saha/ saddhiṃ kataṃ pāpaṃ chādetha.

8. 

如果你花了錢買很多件衣服,告知你的媽媽。

Sace tvaṃ vatthāni kiṇituṃ mūlaṃ vissajjayeyyāsi ammaṃ ārocāhi.

9. 

你送用很多蓮花葉包著的很多株蓮花給已經坐在講堂裡的少女們吧!

Sālāyaṃ nisinnānaṃ yuvatīnaṃ/ taruṇīnaṃ padumapaṇṇehi veṭhitāni padumāni pesehi.

10.

我們能解說在集會所裡女人們所問的很多個問題。

Mayaṃ sabhāyaṃ itthīhi/ vanitāhi puṭṭhe pañhe vyākātuṃ sakkoma.