第二一  現在分詞(present participle)、女性名詞

21.1.     現在分詞(ppr.          (連載)

這一課是第11課的繼續,而且應跟那一課一起學習。在第11課學習到

-a的動詞語基+-nta / māna  形成現在分詞(ppr.)、男性和中性

範例: paca + nta     = pacanta正煮

paca + māna  = pacamāna正煮

 

語尾變化(曲用)-a結尾男性和中性那樣語尾變化。

 

更進一步地應注意-e / -aya的動詞語基的形成現在分詞狀況:

-e的動詞語基+-nta

-aya的動詞語基+-māna

 

範例: core + nta      = corenta正偷

coraya + māna     = corayamāna正偷

-的動詞語基+-nta / -māna-na -nta / -māna

 

範例:kiṇā + nta      = kiṇanta正買

kiṇā + māna  = kiṇamāna正買

suṇā + nta     = suṇanta正聽

suṇā + māna  = suṇamāna正聽

-nta結尾比-māna結尾更常出現在巴利文學中

 

21.2.  現在分詞(ppr.)女性的形成    動詞語基+ -ntī / -mānā

範例:

paca + ntī = pacantī

paca + mānā = pacamānā

core + ntī = corentī

coraya + mānā = corayamānā

kiṇā + ntī= kiṇantī

kiṇā + mānā= kiṇamānā

 

語尾變化(曲用) 

-ntī現在分詞基變化像-ī結尾女性名詞

-mānā現在分詞基變化像 -ā 結尾女性名詞

 

範例:pacantī的女(陰)性名詞語尾變化(曲用Declension

 

 
     

 

 

1.

nom.

pacantī

pacantī, pacantiyo

2.

acc.

pacantiṃ

pacantī pacantiyo

3.

ins.

pacantiyā

pacantīhi, (pacantībhi)

4.

dat.

pacantiyā

pacantīnaṃ

5.

abl.

pacantiyā

pacantīhi, (pacantībhi)

6.

gen.

pacantiyā

pacantīnaṃ

7.

loc.

pacantiyā, pacantiyaṃ

pacantīsu

8.

voc.

pacantī

pacantī, pacantiyo

 

21.3. 在句子構造中的例子:

 

單數

1.

Ammā bhattaṃ pacantā kaññāya saddhiṃ katheti.

正在煮飯的媽媽跟女孩說。

2.

Kaññā bhattaṃ pacantiṃ ammaṃ passati.

女孩看正在煮飯的媽媽。

3.

Kaññā bhattaṃ pacantiyā ammāya udakaṃ deti.

女孩給正在煮飯的媽媽水。

複數

1.

Bhattaṃ pacantiyo ammāyo kaññāhi saddhiṃ kathenti.

正在煮飯的媽媽們跟女孩們說。

2.

Kaññāyo bhattaṃ pacantiyo ammāyo passanti.

女孩們看正在煮飯的媽媽們。

3.

Kaññāyo bhattaṃ pacantīnaṃ ammānaṃ udakaṃ denti.

女孩們給正在煮飯的媽媽們水。

 

同樣地,【現在分詞】可以使所有的格字尾變化與它們所修飾的名詞一致。

 

 

 

 

 

二一 

 

21.4.  翻譯成中文  

 

1. 

Khette phalāni corentī dārikā kassakaṃ disvā bhāyiitvā dhāvituṃ ārabhi.

正在偷田裡很多個水果的小女孩,看到農夫而害怕之後,開始了跑走。

2. 

Buddhassa sāvakena desitaṃ dhammaṃ sutvā yuvati saccaṃ adhigantuṃ

icchantī ammāya saddhiṃ mantesi.

聽了佛陀的弟子所開示的法之後,正想要了解真理的少女跟媽媽一起討

論了。

3. 

Sayantaṃ sunakhaṃ āmasantī kumārī gehadvāre nisinnā hoti.

正撫摸著正在睡覺的狗,女孩已坐在家門。

4. 

Rājinī nārīhi  puṭṭhe pañhe vyakarontī sabhāyaṃ nisinnā parisaṃ āmantetvā

kathaṃ kathesi.

已坐在會堂裡正在解答女孩們所問的很多個問題,皇后叫群眾之後而說話了。

5. 

Aṭaviṃ gantvā rukkhaṃ chinditvā sākhāyo ākaḍḍhantiyo itthiyo sigāle disvā

bhāyiṃsu.

去了森林、砍樹之後而正在拖很多分枝的女人們,看到狐狸之後而害怕了。

6. 

Gehadvāre nisīditvā dussaṃ sibbantī bhaginī gītaṃ gāyati.

坐在房門之後而正在縫布的姊(妹)唱歌。

7. 

Asappuriso pāpakammāni paṭicchādetvā upāsakehi saddhiṃ sallapanto vihārasmiṃ āsane nisinno hoti.

覆藏很多惡行之後,惡人已坐在寺院裡的座位上正跟很多個優婆塞對話。

8. 

Sāṭakena veṭhetvā nilīyitaṃ suvaṇṇaṃ passituṃ ākaṅkhamānā yuvati ovarakassa (room) dvāraṃ vivari.

正希望著看到用衣服包之後而被藏起的黃金,少女打開了內室的門。

9. 

Sace tvaṃ mūlaṃ vissajjetuṃ iccheyyāsi, mā vatthaṃ kiṇāhi.

如果你想要花錢的話,不要買衣服吧!

10.

Sace tumhe bhūpālassa dūtaṃ pesetha amacce pi ārocetha.

如果你們送使者給國王,希望你們也告知諸大臣。

11.

Kassako chinnā sakhāyo khettamhā nīharitvā aṭaviyaṃ pakkhipi.

農夫從田除去很多已斷裂的分枝之後,丟棄了在森林裡。

12.

Pokkaraṇiyā tīre (bank) ṭhatvā kadaliphalaṃ khādantī kaññā bhaginiyā dinnaṃ padumaṃ gaṇhi.

站在蓮池的岸上之後而正在吃芭蕉果實的女孩,拿了姊(妹)所給的蓮花。

13.

Amhākaṃ (our) hatthapādesu vīsati (twenty) aṅguliyo santi.

在我們的手腳上有二十隻指頭。

14.

Rattiyā gehā nikkhamituṃ bhāyantī kaññā dvāraṃ na vivari.

正害怕夜晚要離開家的女孩不打開了門。

15.

Sace tvaṃ yaṭṭhiyā kukkuraṃ pahareyyāsi so ḍaseyya.

如果你用手杖打狗的話,它可能(或將)咬。

16.

Mayaṃ sappurisā bhavituṃ ākaṅkhamānā samaṇe upasaṅkamma dhammaṃ  sutvā kusalaṃ kātuṃ ārabhimha.

正期望著成為善人們的我們,接近諸沙門、聽法之後,開始了要做善。

17.

Pāpakammehi anubandhitā asappurisā corā niraye (purgatory) uppajjitvā

dukkhaṃ vindanti.

被很多惡業追趕的惡小偷們出生在地獄之後而經驗苦。

18.

Mā puññaṃ parivajjetvā pāpaṃ karotha, sace kareyyātha manussalokamhā

cavitvā dukkhaṃ vindissatha.

你們不要放棄善之後而而作惡!如果你們做的話,從人界死之後將經驗苦。

19.

Sace tumhe sagge uppajjitvā modituṃ patthetha puññāni karotha.

如果你們渴望出生在天界之後而喜悅的話,做很多善吧!

20.

Saccaṃ ñātuṃ ussahantā brāhmaṇā sahāyakehi saha mantayiṃsu.

正努力要知道真理的婆羅門們跟朋友們一起討論了。

21.

Nāriyā pañjare (cage) pakkhittā sukā kadaliphalaṃ khādantā nisinnā honti.

被女人放在籠子裡的很多隻鸚鵡,已坐下而正在吃芭蕉果實。

22.

Goṇaṃ  viheṭhetuṃ na icchanto vāṇiijo sakaṭamhā bhaṇḍāni nīharitvā

bhūmiyaṃ nikkhipitvā kassakaṃ  ārocesi.

不想要折磨牛的商人,從牛車取出了很多東西而放在地上之後通知了農夫。

23.

Aṭaviyaṃ viharantā migā ca goṇā ca varāhā ca sīhamhā bhāyanti.

正住在森林裡的很多隻鹿、很多頭牛和很多隻豬因為獅子而害怕(害怕獅子)。

24.

Samaṇā saddhāya upāsakehi dinnaṃ bhuñjitvā saccaṃ adhigantuṃ vāyamantā

sīlāni rakkhanti.

吃優婆塞們因信仰所施物之後而正努力要了解真理的諸沙門,保護諸戒。

25.

Rattiyā nikkhantā doṇi nadiṃ taritvā pabhāte (in the morning) dīpaṃ pāpuṇi.

在夜晚已離開的船,渡河之後而在早上到達了島。

26.

Gehassa chāyāya ṭhatvā dārikāya bhūmiyaṃ nikkhittaṃ odanaṃ sunakho

khādituṃ ārabhi.

狗站在房子的陰影處之後,開始了吃被女孩放在地上的飯。

27.

Bhariyāya nāḷiyā mitaṃ dhaññaṃ  ādāya kassako āpaṇaṃ gato hoti.

拿已經被太太用筒子(一種計量器)計量的玉米之後,農夫已去市場。

28.

Uḍḍente kāke disvā vālukāya ca udakena ca kīḷantī dārikā hasamānā  dhāvi.

正在玩弄著沙子和水的女孩,看到正在飛翔的很多隻烏鴉之後,正笑著而跑了。

29.

Rathaṃ pājetuṃ (to drive) uggaṇhanto puriso dakkho (clever) rathācariyo

bhavituṃ vāyami.

正在學習駕駛車子的人,為了成為有能力的車師而努力了

30.

Vivaṭamhā dvāramhā nikkhantā kumārā pañjarehi muttā sakuṇā viya (like)

uyyānaṃ dhāviṃsu.

從已開的門離開的男孩們,像很多隻鳥從很多個籠子脫開一樣跑到了公園。

 

 

21.5.  翻譯成巴利文  

 

1. 

已坐在床上的女孩,喝了她的媽媽所給的牛奶。

Mañce/ Mañcasmiṃ nisinnā kaññā/ dārikā ammāya dinnaṃ khīraṃ pivi.

2. 

拿很多個水瓶之後而正說話的女人們去了河流帶來水。

Ghaṭe gahetvā sallapantiyo itthiyo/ nāriyo/ vanitāyo udakaṃ āharituṃ nadiṃ gacchiṃsu/ gamiṃsu.

3. 

正不想要困住鳥的女人從籠子放了它。

Sakuṇaṃ viheṭhetuṃ na icchantī nārī taṃ pañjaramhā muñci/ vissajjesi.

4. 

正不能從樹採很多個水果的女孩叫了農夫。

Rukkhamhā phalāni ocinituṃ asakkontī kaññā kassakaṃ pakkosi.

5. 

沒有牛奶在正在哭小孩的碗裡。

Rodantassa dārakassa patte khīraṃ natthi.

6. 

正在樹下唱的女孩們開始了跳舞。

Rukkhamūle gāyantiyo kaññāyo naccituṃ ārabhiṃsu.

7. 

被獵人和很多隻狗追趕的很多隻鹿跑到了森林。

Luddakena ca sunakhehi ca anubandhitā migā vanaṃ/ aṭaviṃ dhāviṃsu.

8. 

正想要得到利益的女人們在很多間商店裡賣了很多件衣服。

Lābhaṃ labhituṃ icchantiyo itthiyo āpaṇesu sāṭake/ vatthāni vikkiṇiṃsu.

9. 

為了買油點很多盞燈的男孩從商店去了商店。

Kumāro dīpe jāletuṃ telaṃ kiṇituṃ āpaṇamhā/ āpaṇasmā āpaṇaṃ agacchi/ agami.

10.

我給了已坐在樹蔭中的女孩盒子。

Ahaṃ rukkhassa chāyāya nisinnāya kaññāya mañjūsaṃ adadiṃ/ adāsiṃ.

11.

正從樹拉蔓籐的女孩們笑了。

Rukkhamhā lataṃ ākaḍḍhamānā kaññāyo/ dārikāyo hasiṃsu.

12.

正在折磨女人們和孩子們的他們是惡人們。

Vanitāyo/ Itthiyo ca dārake ca pīlentā/ viheṭhentā te asappurisā honti.

13.

我們用我們的眼睛看正落在地上的太陽的很多光線。

Mayaṃ amhākaṃ locanehi/ nayanehi bhūmiyaṃ patantiyo suriyarasmiyo passāma.

14.

女人用棍子打正進入房子的蛇之後而殺了。

Vanitā gehaṃ pavisantaṃ sappaṃ yaṭṭhiyā paharitvā ahani/ māresi.

15.

放很多個水果和很多株花在很多個盒子裡,姊妹們在已開的房門坐了

Phalāni ca pupphāni ca mañjūsāsu pakkhipantiyo bhaginiyo vivaṭe gehadvāre nisīdiṃsu.

16.

如果你將從水出來之後保護小孩的話,我進入池塘之後將洗澡。

Sace tvaṃ udakamhā uttaritvā dārakaṃ rakkheyyāsi, ahaṃ pokkharaṇiṃ otaritvā nahāyissāmi.

17.

我們因為正在造很多惡行的女人們而發怒之後,離開了講堂。

Mayaṃ pāpakammāni karontīhi itthīhi/ vanitāhi kujjhitvā sālāya nikkhamimha.

18.

(你們)不要射正漫步在公園裡的很多頭牛和很多隻鹿,國王和皇后將發怒。

Mā tumhe uyyāne āhiṇḍante goṇe ca mige ca vijjjatha, bhūpālo ca rājinī ca

kujjhissanti.

19.

希望國王和他的大臣們不要壓迫正住在島中的人們。

Bhūpālo ca tassa amaccā ca dīpasmiṃ vasante manusse mā pīḷentu/ viheṭhentu.

20.

我給了正走在路上的很多隻飢餓狗飯。

Ahaṃ magge āhiṇḍantānaṃ khudāya pīḷtānaṃ sunakhānaṃ bhattaṃ/ odanaṃ adadim.