二二課  未來被動分詞(future past participle / gerundive

回目次

22.1.     未來被動分詞(fpp. / grd.       

「未來被動分詞」或有時被稱為「可能分詞potential participle

 

未來被動分詞的形成以動詞語基+-tabba / -anīya而形成

-tabba大部分被附加相關的母音-i-

 

語尾變化(曲用)     -a結尾男性和中性名詞樣語尾變化

 

ā結尾女性名詞那樣語尾變化

 

      表示像這樣的想法:'must,' 'should be' and 'fit to be.'

必須、 應該、 適宜等等。

 

範例: pacati - pacitabba / pacanīya 應被煮

bhuñjati   - bhuñjitabba / bhojanīya應被吃(軟食)

karoti - kātabba / karaṇīya應被做

 

22.2. 在句子構造中的例子:

 

1.

Ammā pacitabbaṃ / pacanīyaṃ taṇḍulaṃ (raw rice) piṭake ṭhapesi.

媽媽放了應被煮的生米在籃子裡。

2.

Dārikāya bhuñjitabbaṃ / bhojanīyaṃ odanaṃ ahaṃ na   bhuñjissāmi.

我不會吃應被女孩吃的飯。

3.

Kassakena kātabbaṃ / karaṇīyaṃ kammaṃ kātuṃ tvaṃ icchasi.

你想要做應被農夫做的事。

 

 

 

 

 

 

 

 

二二 

 

22.3.  翻譯成中文  

 

1. 

Upāsakehi samaṇā vanditabbā honti.

諸沙門應被優婆塞們禮拜。

2. 

Mañjūsāyaṃ nikkhipitabbaṃ suvaṇṇaṃ mā mañcasmiṃ ṭhapehi.

(你)不要放應被保存在盒子裡的黃金在床上!

3. 

Sappurisā pūjanīye pūjenti, asappurisā tathā (likewise) na karonti.

善人們恭敬應被恭敬者們,惡人們不這樣做。

4. 

Bhūpālena rakkhitabbaṃ dīpaṃ amaccā na sammā (well) pālenti.

大臣們不適當地統治應被國王保護的島。

5. 

Manussehi dhammo uggaṇhitabbo, saccaṃ adhigantabbaṃ hoti.

法應被人們學習,真理應被了解。

6. 

Kumārīhi āhaṭāni pupphāni udakena āsiñcitabbāni honti.

被女孩們帶來的很多株花應被用水灑的。

7. 

Corena gahitaṃ bhaginiyā dhanaṃ pariyesitabbaṃ hoti.

被小偷取走的姊(或妹)的財富應被尋找。

8. 

Uyyāne ropitā rukkhā na chinditabbā honti.

被種植在公園裡的很多棵樹不應被砍。

9. 

Dhotabbāni dussāni gahetvā yuvatiyo hasamānā pokkharaṇiṃ otariṃsu.

拿應被洗的很多塊布之後,正在笑的少女們下去了池塘。

10.

Samaṇehi ovaditabbā kumārā vihāraṃ  na gamiṃsu.

應被諸沙門教誡的男孩們不去了寺院。

11.

Kassakena kasitabbaṃ khettaṃ vikkiṇituṃ vāṇijo ussahi.

商人曾試圖要賣應被農夫耕作的田。

12.

paṇesu ṭhapitāni vikkiṇitabbāni bhaṇḍāni kiṇituṃ te na icchiṃsu.

他們不曾考慮要買已放在很多間商店裡而應被賣的很多東西。

13.

Ammā khādanīyāni ca bhojanīyāni ca paṭiyādetvā dārakānaṃ deti.

媽媽準備很多硬食和很多軟食之後而給小孩們。

14.

Manussehi dānāni dātabbāni, sīlāni rakkhitabbāni, puññāni kātabbāni.

諸佈施應被人們給,諸戒應被保護,諸善(或福)應被做。

15.

Goṇānaṃ dādabbāni tiṇāni kassako khettamhā āhari.

農夫從田帶來了應被給很多頭牛的很多草。

16.

Migā pānīyaṃ udakaṃ pariyesantā aṭaviyaṃ āhiṇḍiṃsu.

正在尋找飲水的很多隻鹿在森林裡徘徊了。

17.

Dārikāya dātuṃ phalāni āpaṇāya vā (or) khettamhā vā āharitabbāni honti.

很多個水果應被從市場或從田帶來給小女孩。

18.

Kathetabbaṃ vā akathetabbaṃ vā ajānanto asappuriso mā sabhāyaṃ nisīdatu.

不要讓不知道所應被說或所不應被說的惡人坐在會堂裡!

19.

Tumhe bhūpālā amaccehi ca paṇḍitehi ca samaṇehi ca anusāsitabbā hotha.

國王們!你們應被大臣們、智者們和沙門們教導!

(或你們國王們應被大臣們、智者們和沙門們教導!)

20.

Upāsakena puṭṭho pañho paṇḍitena vyākātabbo hoti.

被優婆塞問的問題應被智者解答(智者應解答優婆塞問的問題)。

21.

Bhūpālassa uyyāne vasantā migā ca sakunā ca luddakehi na hantabbā honti.

住在國王的庭園裡的很多隻鹿和很多隻鳥不應被獵人們殺。

22.

Kusalaṃ ajānitvā pāpaṃ karontā kumārā na akkositabbā te samaṇehi ca

paṇḍitehi ca sappurisehi ca anusāsitabbā.

不知善而正在造惡的男孩們不應被罵,他們應被沙門們、智者們和善人們教導。

23.

Asappurisā parivajjetabbā mā tumhe tehi saddhiṃ (with them) gāme āhiṇḍatha.

惡人們應被迴避,你們不要跟他們一起在村莊裡散步!

24.

Surā na pātabbā sace piveyyātha tumhe gilānā bhavissatha.

酒不應被喝,如果你們喝的話,你們將是生病的。

25.

Dhammena jīvantā manussā devehi rakkhitabbā honti.

正當地生活的人們應被天人們保護。

 

22.4.  翻譯成巴利文  

 

1. 

在夜晚人們應點很多盞燈!

Rattiyā manussā dīpe jālentu.

2. 

商人帶來了應被賣給農夫們的很多匹馬。

Vāṇijo kassakānaṃ vikkiṇitabbe asse āhari.

3. 

很多事物應被用眼睛看到,很多味道應被用舌頭嚐。

Nayanehi rūpāni passitabbāni, jivhāya rasāni sādiyitabbāni honti.

4. 

狗不應被用很多隻棍子和很多個石頭打。

Sunakho/ Soṇo yaṭhīhi ca pāsāṇehi ca na paharitabbo hoti.

5. 

在島中的人們應被國王和他的大臣們保護。

Dīpe manussā bhūpālena ca amaccehi ca pāletabbā/ ārakkhitabbā honti.

6. 

很多株花不應被在公園裡漫步的人們摘。

Uyyāne āhiṇḍantehi narehi/ manussehi pupphāni na ocinitabbāni honti.

7. 

玉米應被農夫和他的太太一起計量。

Bhariyāya saddhiṃ kassakena dhaññaṃ minitabbaṃ hoti.

8. 

惡不應被人們做(人們不應做惡)。

Manussehi pāpaṃ na kātabbaṃ hoti.

9. 

草和水應被給很多頭牛和很多隻山羊。

Goṇānaṃ ca ajānaṃ ca tiṇaṃ ca udakaṃ ca dātabbaṃ hoti.

10.

會眾所應被老師的姊(妹)稱呼。

Acariyassa bhaginiyā parisā āmantetabbā hoti.

11.

睡在很多個洞的很多隻獅子不應被人們接近。

Guhāsu sayantā sīhā manussehi na upasaṅkamitabbā honti.

12.

媽媽的很多件衣服應被女孩洗。

Ammāya vatthāni dārikāya/ kaññāya dhovitabbāni hoti.