第二三課  使役動詞(caussative

23.1.     使役動詞(caus.  

 

使役動詞的形成

動詞

-e / -aya / -āpe / -āpaya

動詞語基

有時在動詞根中的母音被加長 當「接尾詞」被加上時

-e / -aya結尾的動詞語基通常取接尾詞-ape / -āpaya而形成「使役動詞」。

在有使役動詞的句子中,完成動作的作者(agent)以【對格或具格】來表達。

 

範例:

pacati     - pāceti / pācayati / pacāpeti / pācāpayati令煮、使煮

bhuñjati        - bhojeti / bhojāpeti      令吃、使吃(養)

coreti     - corāpeti / corāpayati    令偷、使偷

kināti     - kiṇāpeti / kiṇāpayati    令買、使買

karoti     - kāreti / kārāpayati      令做、使做

dadāti / deti -dāpeti / dāpayati    令給、使給

 

23.2. 在句子構造中的例子:

 

1.

Ammā bhaginiṃ bhattaṃ pacāpeti.

媽媽使姊(妹)煮飯。

2.

Bhūpālo samaṇe ca yācake ca bhojāpesi.

國王養了很多沙門和很多乞丐。

3.

Coro mittena kakacaṃ corāpetvā vanaṃ dhāvi.

小偷使朋友偷鋸子之後而跑到了森林

4.

Vejjo puttena āpaṇamhā khīraṃ kiṇāpesi.

醫生使兒子從商店買了牛奶。

5.

Upāsakā amaccena samaṇānaṃ vihāraṃ kārāpesuṃ.

優婆塞們使大臣蓋了寺院給沙門們。

6.

Yuvati bhaginiyā ācariyassa mūlaṃ dāpetvā sippaṃ uggaṇhi.

少女使姊(妹)給老師錢之後而學習了技藝。

7.

Brāhmaṇo coraṃ / corena saccaṃ bhāsāpetuṃ vāyami.

婆羅門曾努力使小偷說真實。

          

 

二三 

 

23.3.  翻譯成中文  

 

1. 

Ammā samaṇehi asappurise putte anusāsāpesi.

媽媽使沙門們教誡了惡兒子們。

2. 

Tumhe manusse pīḷente core āmantāpetvā ovadatha.

你們使折磨人們的很多個小偷談之後而教誡。

3. 

Vāṇijo kassakena rukkhe chindāpetvā / chedāpetvā sakaṭena nagaraṃ netvā

vikkiṇi.

商人使農夫砍樹之後,用牛車運到城市之後而賣了。

4. 

Samaṇo upāsake sannipātāpetvā dhammaṃ desesi.

沙門使優婆塞們集合之後而開示了法。

5. 

Mātulo kumārehi pupphāni ca phalāni ca ocināpesi.

叔叔使男孩們採了很多株花和很多個水果。

6. 

Dārikā sunakhaṃ pokkharaṇiṃ otarāpesi.

少女使狗進入了池塘。

7. 

Amacco vāṇije ca kassake ca pakkosāpetvā pucchissati.

大臣使人叫商人們和農夫們之後而將問。

8. 

Kaññāhi āhaṭāni pupphāni vanitāyo āsiñcāpesuṃ.

女人們使女孩們所帶來的很多株花被灑水了。

9. 

Bhāriyāya kātabbaṃ kammaṃ ahaṃ karomi.

我做應被太太做的事。

10.

Luddako mittena migaṃ vijjhitvā mārāpesi.

獵人使朋友射鹿之後殺死(它)了。

11.

Brāhmaṇo ācariyena kumāriṃ dhammaṃ uggaṇhāpesi.

婆羅門使老師教導女孩法。

12.

Ammā dārikaṃ khīraṃ pāyetvā mañce sayāpesi.

媽媽使小女孩喝牛奶之後而令在床上睡了

13.

Vāṇijā assehi bhaṇḍāni gāhāpetvā vikkiṇituṃ nagaraṃ gamiṃsu.

商人們使很多匹馬駝很多東西之後,去了城市賣。

14.

Vanitā sahāyakena rukkhassa sākhāyo ākaḍḍhāpetvā gehaṃ nesi.

女人使朋友拖樹的很多分枝之後而帶到了家。

15.

Ammā puttena gehaṃ āgataṃ samaṇaṃ vandāpesi.

媽媽使兒子禮拜了已來到家的沙門。

16.

Upāsakā samaṇe āsanesu nisīdāpetvā bhojāpesuṃ.

優婆塞們使沙門們坐在很多座位上之後而侍奉了(供給了食物)。

17.

Bhaginī bhinnapattassa khaṇḍāni (pieces) āmasantī rodantī gehadvāre aṭṭhāsi.

撫摸著破缽的很多碎片而正在哭的姊(妹),在家門站立了。

18.

Udakaṃ āharituṃ gacchantiyo nāriyo sallapantiyo rukkhamūlesu patitāni kusumāni oloketvā modiṃsu.

正去帶水的婦人們,正交談時,看到已掉在很多棵樹腳下的很多花之後而喜悅了。

19.

Luddako tuṇḍena phalaṃ ocinituṃ vāyamantaṃ suvaṃ sarena vijjhi.

獵人用箭射了正努力用嘴(喙)摘水果的鸚鵡。

20.

Sappurisena kārāpitesu vihāresu samaṇā vasanti.

沙門們住在善人使人蓋的很多間寺院裡。

 

 

 

 

23.4.  翻譯成巴利文  

 

1. 

惡人使兒子們射很多隻鳥。

Asappuriso puttehi sakuṇe vijjhāpeti.

2. 

優婆塞們將使沙門開示法。

Upāsakā samaṇena dhammaṃ desāpessati.

3. 

女人們使她們的小孩們禮敬佛陀的弟子們

Vanitāyotāsaṃ dārakehi Buddhassa sāvake  vandāpenti.

4. 

少婦將使她的姊(妹)在集會所裡說。

Taruṇī/ Yuvati tassā bhaginiṃ sabhāyaṃ kathāpayissati/ kathāpessati.

5. 

農夫使樹掉進了洞裡。

Kassako rukkhaṃ āvāṭe pātesi.

6. 

你們將使很多株花被用水灑。

Tumhe udakena pupphāni siñcāpessatha.

7. 

國王使他的大臣們蓋了寺院。

Bhūpālo tassaamaccehi vihāraṃ kārāpesi.

8. 

皇后將住在國王使人蓋的皇宮裡。

Bhūpālena kārāpete/ kārāpitasmiṃ pāsāde/ pāsādasmiṃ rājinī vasissati.

9. 

商人使他的太太放了很多東西在很多盒子裡。

Vāṇijo bhariyaṃ/ bhariyāya bhaṇḍāni mañjūsāsu nikkhipāpesi.

10.

婆羅門使佛陀的弟子開示了他的親族們。

Brāhmaṇo Buddhassa sāvakena tassañātayo anusāsāpesi.