第二四  -u結尾的女性名詞之曲用(Declension

24.1. -u結尾的女(陰)性名詞語尾變化(曲用Declension

 

範例:Dhenu - cow 乳牛、牝牛

 

 
     

 

 

1.

nom.

dhenu

dhenū, dhenuyo

2.

acc.

dhenuṃ

dhenū, dhenuyo

3.

ins.

dhenuyā

dhenūhi, (dhenūbhi)

4.

dat.

dhenuyā

dhenūnaṃ

5.

abl.

dhenuyā

dhenūhi, (dhenūbhi)

6.

gen.

dhenuyā

dhenūnaṃ

7.

loc.

dhenuyā, dhenuyaṃ

dhenūsu

8.

voc.

dhenu

dhenū, dhenuyo

 

24.2 單字集-以下名詞同樣地字尾變化

-u結尾的女性名詞

1.

yāgu

6.

kaṇeru

幼象

2.

kāsu

7.

dhātu

元素、界;遺骨

3.

vijju

電光

8.

sassu

岳母、婆婆

4.

rajju

繩、紐、繩索、細帶

9.

vadhū

媳婦、年輕太太

5.

daddu

皮膚病、溼疹

 

 

 

 

24.3 單字集-動詞

動詞(pr.3,s.

1.

thaketi

覆、閉

7.

vibhajati

分配、解釋、分別

2.

nāseti

破滅、擯滅、放逐

8.

bhañjati

破、破壞

3.

sammajjati

掃除、掃、研磨

9.

māpeti

築、量、創作、建設

4.

obhāseti

照明、說明

10.

vihiṃsati

傷害、惱、困

5.

bhajati

親近、侍奉

11.

chaḍḍeti

捨、吐、除、拋

6.

bandhati

縛、結、綁

12.

pattharati

擴大

                

 

 

二四 

 

24.4.  翻譯成中文  

 

1. 

Vadhū sassuyā dhenuṃ rajjuyā bandhitvā khettaṃ nesi.

媳婦用繩子綁婆婆的牛之後而牽到了田。

2. 

Ammā yāguṃ pacitvā dārakānaṃ datvā mañce nisīdi.

媽媽煮了粥、給小孩們之後而在床上坐了。

3. 

Yuvatiyā hattesu ca aṅgulīsu ca daddu atthi.

有皮膚病在少女的雙手上和很多隻手指上。

4. 

Mayaṃ aṭaviyaṃ carantiyo kaṇeruyo apassimha.

我們看見了正走在森林裡的很多隻幼象。

5. 

Itthī yuvatiyā bhattaṃ pacāpetvā dārikānaṃ thokaṃ thokaṃ vibhaji.

女人使少女煮飯之後,一點一點地分給了女孩們。

6.  

Tumhe vijjuyā ālokena guhāyaṃ sayantaṃ sīhaṃ passittha.

你們以電光的光看到了正睡在洞穴裡的獅子。

7. 

Yuvatiyā hatthesu kumārehi dinnā mālāyo santi.

有很多男孩們所給的花環在少女的(雙)手裡。

8. 

Vadhū khette kāsūsu patitāni phalāni saṃhari.

媳婦收集了已掉在田中很多個坑裡的很多個水果。

9. 

Brāhmaṇo Buddhassa dhātuyo vibhajitvā bhūpālānaṃ adadi / adāsi.

婆羅門分配佛陀的很多遺骨(舍利)之後而給了很多個國王。。

10.

Vadhū sassuyā pāde vandi.

媳婦禮拜了婆婆的(雙)足。

11.

Yuvatiyā gehaṃ sammajjitabbaṃ hoti.

少女的房子應被打掃。

12.

Devatāyo sakalaṃ (entire) vihāraṃ obhāsentiyo Buddhaṃ upasaṅkamiṃsu.

正照亮整個寺院的天人們靠近了佛陀。

13.

Aṭavīsu vasantiyo kaṇeruyo sākhāyo bhañjitvā khādanti.

住在很多森林中的很多隻幼象斷裂很多分枝之後而吃。

14.

Ahaṃ rukkhassa chāyāyaṃ nisinnānaṃ dhenūnaṃ ca goṇānaṃ ca tiṇāni

adadiṃ / adāsiṃ.

我給了已坐在樹的陰影處的很多頭乳牛和公牛很多草。

15.

Itthī magge gacchantiṃ ammaṃ passitvā rathamhā oruyha taṃ vanditvā

rathasmiṃ āropetvā gehaṃ nesi.

女人看到了正走在路上的媽媽、從車下來、禮敬她之後,使登上車裡之後

而載到了家。

16.

Vadhū gehassa dvāram thaketvā nahāyituṃ nadiṃ upasaṅkamitvā yuvatīhi

saddhiṃ sallapantī nadiyā tīre aṭṭhāsi.

媳婦關了家的門、走近河去洗澡之後,與少女們正在交談時,在河的岸上站立了。

17.

Bhūpālo manusse vihiṃsante core nāsetvā dīpaṃ pālesi.

國王消滅傷害人們的很多小偷之後而保護了島。

18.

Ammā asappurise bhajamāne putte samaṇehi ovādāpesi.

媽媽使諸沙門教誡了正親近諸惡人的兒子們。

19.

Sappurisena kiṇitvā āhaṭehi bhaṇḍehi chaḍdetabbaṃ natthi.

被善人買之後而帶來的很多東西沒有應被捨的。

20.

Mā tumhe gāme vasante kassake vihiṃsatha.

你們不要傷害正住在村莊裡的農夫們!

 

 

24.5.  翻譯成巴利文  

 

1. 

媽媽拿了被放在盒子裡的黃金之後而把它給了女兒。

Ammā mañjūsāyaṃ ṭhapitaṃ suvaṇṇaṃ gahetvā dhītuyā taṃ adadi/ adāsi.

2. 

媳婦以很多花環和很多個水果供養了天人們。

Vadhū mālāhi ca phalehi ca deve/ devatāyo pūjesi.

3. 

如果你挖很多個坑,我將種植很多棵樹。

Sace tvaṃ kāsuyo/ āvāṭe khaṇasi, ahaṃ rukkhe ropessāmi.

4. 

你們去田之後,帶玉米回家。

Tumhe khettaṃ gantvā dhaññaṃ gehaṃ āharatha.

5. 

正在吃很多棵芭蕉樹的很多隻幼象,在森林裡漫步了。

Kadalirukkhe khādantiyo kaṇeruyo aṭaviyaṃ āhiṇḍiṃsu/ cariṃsu.

6. 

我注視了乘船正渡河的女孩們。

Ahaṃ nāvāya/ doṇiyā nadiṃ tarantiyo kaññāyo olokesiṃ.

7. 

少婦們拉了已掉在洞裡的很多分枝。

Taruṇiyo kāsuyaṃ patitāyo sākhāyo ākaḍḍhiṃsu.

8. 

太陽的很多光線照明世界。

Suriyassa rasmiyo lokaṃ obhāsenti.

9. 

正在唱很多首歌的姊妹們去了池塘洗澡。

Gītāni gāyantiyo bhaginiyo nahāyituṃ vāpiṃ gamiṃsu/ gacchiṃsu.

10.

女人用繩子綁了牛之後帶到了田。

Itthī dhenuṃ/ gāviṃ rajjuyā bandhitvā khettaṃ ānesi.

11.

媳婦為了禮拜佛陀的很多舍利,與婆婆去了阿耨羅陀城。

Vadhū sassuyā saha/ saddhiṃ Tathāgatadhātuyo vandituṃ Anurādhapuraṃ agacchi/ agami/ agamāsi.

12.

希望戒和智慧在世間裡照亮人們的心!

Sīlaṃ ca paññā ca loke manussānaṃ cittāni obhāsentu.