二五課  -i結尾的男性名詞之曲用(Declension

25.1. -i結尾的男(陽)性名詞語尾變化(曲用Declension

 

範例: Aggi – fire

 

 
     

 

 

1.

nom.

aggi

aggī, aggayo

2.

acc.

aggiṃ

aggī, aggayo

3.

ins.

agginā

aggīhi (aggībhi)

4.

dat.

aggino, aggissa

aggīnaṃ

5.

abl.

agginā, aggimhā, aggismā

aggīhi (aggībhi)

6.

gen.

aggino, aggissa

aggīnaṃ

7.

loc.

aggimhi, aggismiṃ

aggīsu

8.

voc.

aggi

aggī, aggayo

 

25.2 單字集-以下名詞同樣地字尾變化

 

-i結尾的男性名詞

1.

muni / isi

聖人、寂默、賢人

13.

kapi

猴子

2.

kavi

詩人

14.

ahi

3.

ari      

敵人

15.

dīpi

4.

bhūpati

國王

16.

ravi

太陽

5.

pati

主人;丈夫

17.

giri

6.

gahapati

居士、資產家、家主

18.

maṇi

寶石、牟尼;骰子

7.

adhipati

君主;統治、有主權

19.

asi

劍、刀

8.

atithi

客人、賓客

20.

rāsi

集積、財聚

9.

vyādhi

病、病患、不調

21.

pāṇi

10.

udadhi

海、海洋

22.

kucchi

腹、子宮、內部

11.

nidhi

寶藏

23.

muṭṭhi

拳頭;鐵鎚

12.

vīhi

稻米、米

 

 

 

 

   

 

 

二五 

 

25.3.  翻譯成中文  

 

1. 

Munayo sīlaṃ rakkhantā girimhi guhāsu vasiṃsu

保護戒的很多賢人曾住在山上很多洞裡。

2. 

cariyena saddhiṃ viharanto kavi isi hoti.

跟老師一起住的詩人成為賢人。

3. 

Bhūpati asinā ariṃ paharitvā māresi.

國王用劍攻擊敵人之後殺死了。

4. 

Pati bhariyāya paṭiyāditaṃ odanaṃ bhuñjitvā khettaṃ agami.

丈夫吃太太所準備的飯之後去了田。

5. 

Sappurisā gahapatayo bhariyāhi ca puttehi ca gehesu vasantā sukhaṃ vindanti.

跟太太們和兒子們一起住在很多個家的善人居士們,經驗樂。

6. 

Nidhiṃ pariyesanto adhipati sahāyakehi saddhiṃ dīpaṃ agacchi.

正在尋找寶藏的主人與朋友們一起去了島。

7. 

Atithīnaṃ odanaṃ pacantī itthī aggiṃ jālesi.

正為客人們煮飯的女人點燃了火。

8. 

Vyādhinā pīḷito naro mañce sayati.

被病折磨的男人睡在床上。

9. 

Gahapati vīhīnaṃ rāsiṃ minanto bhariyāya saddhiṃ kathesi.

正在計量(很多)稻米的集聚(堆)的居士,跟太太說話了。

10.

Dārikā girimhā udentaṃ raviṃ olokentī hasanti.

注視著從山正升起的太陽時,小女孩們笑。

11.

Bhūpatino muṭṭhimhi maṇayo bhavanti.

有很多顆寶石在國王的拳頭裡。

12.

Ari kavino soṇaṃ yaṭṭhiyā paharitvā dhavi.

敵人用棒打詩人的狗之後跑了。

13.

Kavi patinā dinnaṃ maṇiṃ pāṇinā gaṇhi.

詩人用手拿了主人(或丈夫)所給的寶石。

14.

Nāriyo patīhi saddhiṃ udadhiṃ gantvā nahāyituṃ ārabhiṃsu.

女人們與丈夫們一起去海之後開始了洗澡。

15.

Adhipati atithiṃ khādanīyehi ca bhojanīyehi ca bhojāpesi.

主人用很多硬食和很多軟食招待客人。

16.

Bhūpatinā kattabbāni kammāni adhipatayo na karissanti.

主人們將不做應被國王作的的很多事。

17.

Munīhi pariyesitabbaṃ dhammaṃ aham pi uggaṇhituṃ icchāmi.

我也想要學習應被很多賢人尋求的法。

18.

Ahaṃ dīpaṃ jāletvā udakena āsittāni padumāni Buddhassa pūjemi.

我點燈之後,供養已用水灑的很多株蓮花給佛陀。

19.

Tvaṃ girimhi vasante dīpayo oloketuṃ luddakena saha giriṃ āruhasi.

為了看正住在山上的很多隻豹,你與獵人一起登上山。

20.

Devī parisaya saha sabhāyaṃ nisinnā hoti.

皇后與群眾已坐在集會所裡。

21.

Gahapatayo pañhe pucchituṃ ākaṅkhamānā isiṃ upasaṅkamiṃsu.

正希望問很多問題的居士們靠近了賢人。

22.

Gahapatīhi puṭṭho isi pañhe vyākari.

賢人解答了居士們所問的很多問題。

23.

Nāriyā dhotāni vatthāni gaṇhante kapayo disvā kumārā pāsāṇehi te (them)

pahariṃsu.

看到很多隻猴子正在拿被女人洗的很多件衣服之後,男孩們用很多個石頭擲它們。

24.

Uyyāne āhiṇḍitvā tiṇaṃ khādantiyo gāviyo ca goṇā ca ajā ca aṭaviṃ pavisitvā

dīpiṃ disvā bhāyiṃsu.

在公園裡漫步之後而正在吃草的很多頭乳牛、很多頭公牛和很多隻山羊,

進入了森林、看到豹之後而害怕了。

25.

Gahapatīhi munayo ca atithayo ca bhojetabbā honti.

賢人們和客人們應被居士們招待。

26.

Ammā mañjūsāya pakkhipitvā rakkhite maṇayo dārikāya ca vadhuyā ca adadi

/ adāsi.

媽媽把放在盒子裡之後而被保護的很多顆寶石給了小女孩和媳婦。

27.

Yadi tumhe bhūpatiṃ upasaṅkameyyātha mayaṃ rathaṃ paṭiyādessāma.

如果你們會接近國王的話,我們將準備車子。

28.

Gahapati coraṃ gīvāya gahetvā pādena kucchiṃ pahari.

居士抓住小偷脖子之後,用腳踢肚子。

29.

Sakuṇehi katāni kulāvakāni (nests) mā tumhe bhindatha.

你們不要破壞被很多隻鳥築的很多個鳥巢!

30.

Gītaṃ gāyantī yuvati gāviṃ upasaṅkamma khīraṃ duhituṃ (to milk) ārabhi.

正在唱歌的少女,靠近乳牛之後開始了吸吮牛奶。

31.

Buddhassa dhātuyo vandituṃ mayaṃ vihāraṃ gamimha.

為了禮拜佛陀的很多舍利,我們去了寺院。

32.

Mayaṃ kaññāyo dhammasālaṃ sammajjitvā kilañjāsu (on mats) nisīditvā

dhammaṃ suṇimha.

女孩們!我們打掃了說法堂、坐在很多個墊子上之後而聽了法。

(或我們女孩們打掃了說法堂、坐在很多個墊子上之後而聽了法。)

33.

Mayaṃ locanehi rūpāni passāma, sotehi (with ears) saddaṃ (sound) suṇāma,

jivhāya rasaṃ sādiyāma (we taste).

我們用眼睛看到很多事物,用耳朵聽到聲音,用舌頭嚐味道。

34.

Te aṭaviyā āhiṇḍantiyo gāviyo rajjūhi bandhitvā khettam ānesuṃ.

他們用很多條繩子綁正在森林裡漫步的很多頭乳牛之後,牽到了田。

35.

Bhariyā vyādhinā pīḷitassa patino hatthaṃ āmasantī taṃ (him) samassāsesi

(comforted).

撫摸著被病折磨的丈夫的手時,太太使他安心了。

36.

Gahapati atithinā saddhiṃ sallapanto sālāya nisinno hoti.

居士已坐在講堂裡與客人正在交談。

37.

Muni saccaṃ adhigantvā manussānaṃ dhammaṃ desetuṃ pabbatamhā oruyha

gāme vihāre vasati.

賢人了解真理之後,為了給人們開示法而從山下來之後,住在村莊中寺院

裡。

38.

Rajjuyā bandhitā gāvī tattha tattha (here and there) āhiṇḍituṃ asakkontī rukkhamūle tiṇaṃ khādati.

被用繩子綁而不可能(這裡那裡)到處漫步的乳牛,在樹腳下吃草。

39.

Devī bhūpatinā saddhiṃ rathena gacchantī anatarāmagge (on the way) kasante

kassake passi.

皇后與國王一起坐車去時,在中途看到了正在耕作的很多個農夫。

40.

Mā tuhme akusalaṃ karotha, sace kareyyātha sukhaṃ vindituṃ na labhissatha.

你們不要做惡!如果做的話,你們不會得到經驗樂。

25.4.  翻譯成巴利文  

1. 

丈夫們為他們的太太們從島帶來了很多顆寶石。

Patayo tesānaṃ bhariyānaṃ dīpamhā/ dīpasmā maṇiyo āhariṃsu.

2. 

很多病壓迫住在世間裡的人們。

Vyādhayo loke vasante manusse pīḷenti.

3. 

女人坐在地上之後用筒子(一種計量器)計量了稻米。

Bhūmiyaṃ nisīditvā itthī nāḷiyā vīhiṃ mini.

4. 

正在做惡的居士們不禮拜賢人們。

Papaṃ/ Akusalaṃ karontā gahapatayo isayo na vandanti.

5. 

如果你們挖寶藏的話,你們將得到很多顆寶石。

Sace tumhe nidhiṃ khaṇeyyātha maṇayo labhissatha.

6. 

我洗了應被太太洗的很多件衣服。

Ahaṃ bhariyāya dhovitabbāni vatthāni dhoviṃ.

7. 

我們喝了被我們的媽媽準備的粥。

Mayaṃamhākaṃammāya paṭiyāditaṃ yāguṃ apivimha.

8. 

你為來自城市的很多客人點燃火煮飯和粥。

Tvaṃ nagaramhā āgaccgantānaṃ atithīnaṃ odanaṃ ca yāguṃ ca pacituṃ

aggiṃ jālesi

9. 

居士用劍攻擊了已進入房子的小偷。

Gahapati gehaṃ paviṭṭhaṃ coraṃ asinā pahari.

10.

少女給了已站在樹的陰影處的很多頭牛草。

Yuvati/ Kaññā rukkhassa chāyāyaṃ ṭhitānaṃ gāvīnaṃ/ goṇānaṃ tiṇaṃ adadi/ adāsi.

11.

很多隻猴子棲息在很多棵樹上,很多隻獅子睡在洞穴裡,很多條蛇在地上

行。

Kapayo/ Makkaṭā/ Vānarā rukkhesu vasanti/ caranti, sīhā guhāsu sayanti, ahayo/ sappā bhūmiyaṃ caranti.

12.

如果你們將從城市買之後而帶來很多東西,我將賣那些給農夫們。

Sace tumhe nagaramhā kiṇitvā bhaṇḍāni ānessatha, ahaṃ tāni kassakānaṃ

vikkiṇissāmi.

13.

惡人!如果你做善的話,你將經驗樂。

Asappurisa sace tvaṃ puññaṃ/ kusalaṃ karosi/ kareyyasi, tvaṃ sukhaṃ vindissasi/ vindeyyāsi/ vindeyya.

14.

有很多顆寶石和黃金在我的媽媽房子中很多個盒子裡。

Mayā ammāya gehe/gahasmiṃ mañjūsāsu maṇayo ca suvaṇṇaṃ ca honti/ santi.

15.

賢人為已坐在地上的國王的隨眾開示了法。

Isi bhūmiyaṃ nisinnāya bhūpatino parisāya dhammaṃ desesi.

16.

沙門者們、賢人們和詩人們被善人們尊敬。

Samaṇā ca isayo ca kavayo ca sappurisehi pūjitā honti.

17.

我們將得到被君主保護的寶藏。

Mayaṃ adhipatinā rakkhitaṃ nidhiṃ labhissāma.

18.

(你們)不要砍被種植在公園裡的很多棵樹的很多分枝!

Mā tumhe uyyāne ropitānaṃ rukkhānaṃ sākhāyo chindatha.

19.

已從籠子脫出的很多隻鳥飛向了天空。

Pañjaramhā muttā sakuṇā ākāsaṃ uppatiṃsu.

20.

我們沒有看到了以神通正要渡河的很多個賢人。

Mayaṃ iddhiyā nadiṃ tarantā isayo na passimha.