第二六課  -ī結尾的男性名詞之曲用(Declension

26.1. -ī結尾的男(陽)性名詞語尾變化(曲用Declension

 

範例:pakkhī- bird

 

 
     

 

 

1.

nom.

pakkhī

pakkhī, pakkhino

2.

acc.

pakkhinaṃ, pakkhiṃ

pakkhī, pakkhino

3.

ins.

pakkhinā

pakkhīhi (pakkhībhi)

4.

dat.

pakkhino, pakkhissa

pakkhīnaṃ

5.

abl.

pakkhinā, pakkhimhā, pakkhismā

pakkhīhi (pakkhībhi)

6.

gen.

pakkhino, pakkhissa

pakkhīnaṃ

7.

loc.

pakkhini, pakkhimhi, pakkhismiṃ

pakkhīsu

8.

voc.

pakkhī

pakkhī, pakkhino

 

應注意這個語尾變化不同於aggi的語尾變化只有在「主格、呼格和對格」。

其餘的語它一致,唯一例外是在「處格、單數」中的pakkhini,因為在aggi

中沒有相似型。

 

26.2 單字集-以下名詞同樣地字尾變化

 

-ī結尾的男性名詞

1.

hatthī/ karī

大象、公象

8.

dāṭhī

有長牙的象

2.

sāmī

丈夫、主人、支配者

9.

dīghajīvī

長壽

3.

seṭṭhī

富翁、財務官

10.

balī

有力者

4.

sukhī

幸福者、有樂者

11.

vaḍḍhakī

木工、建築家

5.

mantī

參事、大臣、助言者

12.

sārathī

調御者

6.

sikhī

孔雀

13.

kuṭṭhī

癩病者、癩患者

7.

pāṇī

生物、有生命

14.

pāpakārī

作惡者

 

 

 

 

 

 

二六 

 

26.3.  翻譯成中文  

 

1. 

Pakkhī gāyanto sākhāyaṃ nisīdati.

正在唱的鳥坐在分枝上。

2. 

Gāviṃ rajjuyā muñcamānā ammā khette ṭhitā hoti.

媽媽已站在田裡正在從繩子鬆開乳牛。

3. 

Kaññāyo sabhāyaṃ naccantiyo gāyiṃsu.

正在會堂裡跳舞的女孩們唱了。

4. 

Seṭṭhī mahantaṃ (much) dhanaṃ vissajjetvā samaṇānaṃ vihāraṃ kārāpesi.

富翁花很多財富之後,使人蓋了寺院給沙門們。

5. 

Hatthino ca kaṇeruyo ca aṭaviyaṃ āhiṇḍanti.

很多隻大象和很多隻幼象在森林裡漫步。

6. 

Pāpakārī pāpāni paṭicchādetvā sappuriso viya  (like) sabhāyaṃ nisinno

seṭṭhinā saddhiṃ kathesi.

覆藏很多惡之後而像善人一樣已坐在會堂裡的作惡者,跟富翁說了。

7. 

Sappurisā dīghajīvino hontu, puttā sukhino bhavantu.

希望善人們成為長生者!希望兒子們是幸福的!

8. 

Vāṇijo nagaramhā bhaṇḍāni kiṇitvā piṭakesu pakkhipitvā rajjuyā bandhitvā

āpaṇaṃ pesesi.

商人從城市買了很多東西、放在很多個籃子裡、用繩子綁之後,送到了市

場。

9. 

Sārathinā āhaṭe rathe vaḍḍhakī nisinno hoti.

木工已坐在調御者所帶來的車裡。

10.

Sabbe (all) pāṇino dīghajīvino na bhavanti / honti.

一切生物沒有長生的。

11.

Ammā vaḍḍhakinā gehaṃ kārāpetvā dārikāhi saha tattha (there) vasi.

媽媽使木工蓋房子之後,與女孩們一起在那裡居住了。

12.

Mayaṃ maṇayo vatthena veṭhetvā mañjūsāyaṃ nikkhipitvā bhariyānaṃ

pesayimha.

我們用布包住很多顆寶石、放在盒子之後,送給了太太們。

13.

Muni pāpakāriṃ pakkosāpetvā dhammaṃ desetvā ovadi.

賢人使人叫了作惡者、開示法之後而教誡了。

14.

Balinā bhūpatino dinnaṃ kariṃ oloketuṃ tumhe sannipatittha.

你們集合了去看有力者所給國王的大象。

15.

Ahaṃ seṭṭhī kuṭṭhiṃ pakkosāpetvā bhojanaṃ (food) dāpesiṃ.

富翁!我使人叫癩病者之後而使供給了食物。

16.

Sace girimhi sikhino vasanti, te (them) passituṃ ahaṃ giriṃ āruhituṃ

ussahissāmi.

如果很多隻孔雀住在山上的話,我將努力爬到山去看到它們。

17.

Bhūpati sappuriso abhavi / ahosi; mantino pāpakārino abhaviṃsu / ahesuṃ.

國王曾是善人;大臣們曾是作惡者。

18.

Balinā kārāpitesu pāsādesu seṭṭhino puttā na vasiṃsu.

富翁的兒子們不曾住在已使有力者所蓋的很多間高樓裡。

19.

Sabbe pāṇino sukhaṃ pariyesamānā jīvanti, kammāni karonti.

一切生物尋求著快樂而住,造很多業。

20.

Sāmī maṇayo ca suvaṇṇaṃ ca kiṇitvā bhariyāya adadi / adāsi.

丈夫買很多顆寶石和黃金之後而給了太太。

21.

Asanisaddaṃ (sound of thunder) sutvā girimhi sikhino naccituṃ ārabhiṃsu.

聽打雷聲之後,在山上的很多隻孔雀開始了跳舞。

22.

Mā balino pāpakārī hontu / bhavantu.

有力者們不要成為作惡者!

23.

Sappurisā kusalaṃ karontā, manussehi puññaṃ kārentā, sukhino bhavanti.

正在做善、使人們造福的善人們,成為幸福者。

24.

Kavi asinā ariṃ pahari; kaviṃ paharituṃ asakkonto ari kuddho ahosi.

詩人用劍攻擊了敵人;不能攻擊詩人的敵人變成了發怒者。

25.

Kapayo rukkhesu carantā pupphāni ca chindiṃsu.

正走在很多棵樹上的很多隻猴子毀壞了很多株花。

 

26.4.  翻譯成巴利文  

 

1. 

被惡獵人追趕的很多隻大象在森林中跑了。

Papakārinā luddakena anubandhitā hatthino aṭaviyaṃ dhāviṃsu.

2. 

癩病者拿了丈夫所給的很多件衣服。

Kuṭṭhī sāminā dinne/ dinnāni vatthe/ vatthāni ādadi/ gaṇhi.

3. 

正住在森林裡的很多隻豹不害怕正住在很多個洞窟裡的很多隻獅子。

Aṭaviyaṃ vasantā dīpayo guhāsu vasantehi sīhehi na bhāyanti.

4. 

正在唱歌的男孩們,與女孩們在講堂裡跳舞了。

Gītaṃ gāyantā kumārā sālāyaṃ dārikāhi/ kaññāhi saha nacciṃsu.

5. 

媽媽們與她們的女兒們舖了很多蓮花在花座上。

Ammāyo tassā dhītarehi saddhiṃ/ saha pupphāsane padumāni patthariṃsu.

6. 

如果男孩們喝酒的話,女孩們發怒之後而將不唱。

Sace kumārā suraṃ piveyyuṃ , kaññāyo kujjhitvā na gāyissanti .

7. 

農夫跟折磨正在田裡吃草的很多頭牛的作惡者發怒了。

Khette tiṇaṃ khādante gone/ khādantiyo gāviyo vihethentassa/ pīḷitassa pāpakārino kassako kujjhi.

8. 

富翁使建築家為他的兒子們蓋了大樓。

Seṭṭhī vaḍḍhkinā tassa puttānaṃ pāsādaṃ kāresi.

9. 

希望諸天人保護正當地正在統治島的善人國王。

Devā/ Devatāyo dhammena dīpaṃ pālentaṃ sappurisaṃ bhūpālaṃ/ bhūpatiṃ rakkhantu.

10.

希望一切眾生幸福地生活長久!

Sabbe pāṇino dīghajīvino sukhino hontu/ bhavntu.