二八課   作者名詞的曲用和表示關係的名詞

28.1. -u / -ar結尾的男(陽)性名詞語尾變化(曲用Declension

有些男(陽)性名詞有-u and -ar結尾的二個語基。它們表示「作者」或「親

戚關係」。

 

範例:Satthu / satthar - teacher (lit., he who admonishes)大師、佛

 

 
     

 

 

1.

nom.

satthā

satthāro

2.

acc.

satthāraṃ

satthāro

3.

ins.

satthārā

satthārehi, satthūhi

4.

dat.

satthu, satthuno, satthussa

satthārānaṃ, satthūnaṃ

5.

abl.

satthārā

satthārehi, satthūhi

6.

gen.

satthu, satthuno, satthussa

satthārānaṃ, satthūnaṃ

7.

loc.

satthari

satthāresu, satthūsu

8.

voc.

satthā, sattha

satthāro

 

28.2 單字集-以下名詞同樣地字尾變化

 

-u -ar結尾的男性名詞

1.

kattu

作者

7.

jetu

贏者、勝利者

2.

gantu

行者

8.

vinetu

教導者、訓導者

3.

sotu

聽者

9.

viññātu

知者

4.

dātu

施者、施予者

10.

bhattu

丈夫

5.

netu

指導者

11.

nattu

孫子

6.

vattu

說者

 

 

 

      

注意 雖然bhattunattu是表示親屬的名詞,它們被語尾變化像「作者名詞

agent nouns」如在梵文中的satthā一樣。

 

28.3. 表示親屬的男(陽)性名詞如pitu (爸爸、父f ather), and bhātu (兄或弟

brother)多少被不同地語尾變化如下:

 

Pitu / pitar = father爸爸、父

Bhātu / bhātar = brother兄或弟

 

 
     

 

 

1.

nom.

pitā

bhātā

pitaro

bhātaro

2.

acc.

pitaraṃ

bhātaraṃ

pitaro

bhātaro

3.

ins.

pitarā

bhātarā

pitarehi, pitūhi

bhātarehi,bhātūhi

4.

dat.

pitu, pituno

bhātu, bhātuno

pitarānaṃ

bhātarānaṃ

5.

abl.

pitarā

bhātarā

pitarehi, pitūhi

bhātarehi,bhātūhi

6.

gen.

pitussa

bhātussa

pitūnaṃ

bhātūnaṃ

7.

loc.

pitari

bhātari

pitaresu, pitūsu

bhātaresu,bhātūsu

8.

voc.

pitā, pita

bhātā, bhāta

pitaro

bhātaro

 

28.4. 表示親屬的女(陰)性名詞語尾變化如下:

 

範例:Mātu / Mātar = mother媽媽、母

 

 
     

 

 

1.

nom.

mātā

mātaro

2.

acc.

mātaraṃ

mātaro

3.

ins.

mātarā, mātuyā

mātarehi, mātūhi

4.

dat.

mātu, mātuyā, mātāya

mātarānaṃ, mātūnaṃ, mātānaṃ

5.

abl.

mātarā, mātuyā

mātarehi, mātūhi

6.

gen.

mātu, mātuyā, mātāya

mātarānaṃ, mātūnaṃ, mātānaṃ

7.

loc.

mātari, mātuyā, mātuyaṃ

mātaresu, mātūsu

8.

voc.

mātā, māta, māte

mātaro

 

Dhītu (daughter) and duhitu (daughter女兒)相同地被語尾變化。

 

   


二八 

 

28.5.  翻譯成中文  

1. 

Satthā bhikkhūnaṃ dhammaṃ desento rukkhassa chāyāya nisinno hoti.

正在為比丘們開示法的老師(即佛陀)已坐在樹的陰影處。

2. 

Puññāni kattāro bhikkhūnaṃ ca tāpasānaṃ ca dānaṃ denti.

很多做諸善者佈施給比丘們和苦行者們。

3. 

Sace satthā dhammaṃ deseyya viññātāro bhavissanti.

如果老師開示法的話,將有很多知者。

4. 

Bhūpati dīpasmiṃ jetā bhavatu.

希望國王在島上是勝利者。

5. 

Pitā dhītaraṃ ādāya vihāraṃ gantvā satthāraṃ vandāpesi.

爸爸帶了女兒、去寺院之後而使(她)禮拜了老師。

6. 

Viññātāro loke manussānaṃ netāro hontu / bhavantu.

希望很多知者在世間上是人們的領導者們!

7.

Bhātā pitarā saddhiṃ mātuyā pacitaṃ yāguṃ bhuñji.

兄(弟)跟爸爸一起吃了媽媽所煮的粥。

8. 

Bhattā nattārehi saha kīḷantaṃ kapiṃ disvā hasanto aṭṭhāsi (stood).

看到與孫子們一起正在玩的猴子之後,丈夫正笑著而站立了。

9. 

Setuṃ kattāro veḷavo bandhitvā nadiyā tīre ṭhapesuṃ.

很多造橋者綁很多支竹子之後而在河的岸上固定了。

10.

Sindhuṃ taritvā dīpaṃ gantāro sattūhi hatā honti.

很多個往島者渡海之後被很多敵人殺死。

11.

Bhariyā bhattu sāṭake rajakena dhovāpesi.

太太使洗衣工洗了丈夫的很多件衣服。

12.

Netuno kathaṃ sotāro uyyāne nisinnā suriyena pīḷitā honti.

很多聽領導者的言論者,已坐在公園裡被太陽折磨。

13.

Dātārehi dinnāni vatthāni yācakehi na vikkiṇitabbāni honti.

諸佈施者所佈施的很多件衣服不應被乞丐們賣。

14.

Rodantassa nattussa kujjhitvā vanitā taṃ (him) hatthena pahari.

跟正在哭的孫子生氣之後,女人用手打了他。

15.

Vinetuno ovādaṃ (advice) sutvā bandhavo sappurisā abhaviṃsu / ahesuṃ.

聽訓導者的忠告之後,很多親屬變成了善人。

16.

Gehesu ca aṭavīsu ca vasante ākhavo ahayo khādanti.

很多條蛇吃正住在很多間房子裡和很多個森林裡的很多隻老鼠。

17.

Nattā mātaraṃ yāguṃ yācanto bhūmiyaṃ patitvā rodati.

正向媽媽討粥的孫子,掉在地上之後而哭。

18.

Tumhe bhātarānaṃ ca bhaginīnaṃ ca mā kujjhatha.

你們不要跟兄弟們和姊妹們發怒!

19.

Dīpaṃ gantārehi nāvāya sindhu taritabbo hoti.

海洋應被諸往島者乘船渡越。(諸往島者應乘船渡越海洋)

20.

Pubbakā (ancient) isayo mantānaṃ (magic spells) kattāro ca mantānaṃ

pavattāro (reciters) ca abhaviṃsu / ahesuṃ.

很多古老的仙人曾是創造諸咒術者和唱誦諸咒術者。

21.

Mattaññū dātā nattārānaṃ thokaṃ thokaṃ modake (sweets) dadiṃsu /

adaṃsu.

知節量的佈施者們一點一點地給了孫子們很多糖果。

22.

Atthaññū netāro manusse sappurise karontā vinetāro bhavanti.

知義的很多個領導者是使人們做善人的訓導者們。

23.

Mātā dhītaraṃ ovadantī sīsaṃ (head) cumbitvā (kissed) bāhuṃ āmasitvā

samassāpesi.

正在訓誡女兒的媽媽,親了頭、撫摸手臂之後而使安心了。

24.

Vadaññū brāhmaṇo khudāya pīḷente yācake disvā pahūtaṃ (much) bhojanaṃ

(food) dāpesi.

寬容的婆羅門看到被飢餓壓迫的很多乞丐之後,使人給了很多食物。

25.

Sārathinā āhaṭe veḷavo gahetvā vaḍḍhakī sālaṃ māpesi.

拿調御者所帶來的很多支竹子之後,木工使蓋了小屋。

 

28.6.  翻譯成巴利文  

1. 

爸爸和媽媽跟兄(弟)一起曾去看姊(妹)。

Pitā ca mātā ca bhātarā saha/ saddhiṃ bhaginiṃ passituṃ agacchiṃsu( agamiṃsu).

2. 

很多個作惡者不會是快樂地長生。

Pāpakārino na sukhino dīghajīvino bhavissanti.

3. 

希望國王跟他的隨眾成為勝利者!

Bhūpati tassa parisāya saddhiṃ jetā hotu/ bhavatu.

4. 

媽媽的兄(弟)是舅舅。

Ammāya/ Mātuyā bhātā mātulo hoti.

5. 

我的兄弟們的很多個敵人綁了很多支旗子在很多棵樹和很多支竹子上。

Mayā bhātarānaṃ arayo/ sattavo tarūsu/ rukkhesu ca veḷūsu ca ketavo bandhiṃsu.

6. 

建房子者給了孫子們很多支竹子。

Gehakārako/ Vaḍḍhakī nattārānaṃ veḷavo dadi/ adāsi.

7. 

兄(弟)用湯匙給了(我的)女兒食物。

Bhātā kaṭacchunā mayādhītuyā  odanaṃ/ bhojanaṃ dadi/ adāsi.

8. 

佛陀是諸天人和人們的老師。

Buddho devānaṃ ca manussānaṃ ca satthā hoti.

9. 

希望你們是說真實者們!

Tumhe saccaṃ vattāro hotha/ bhavatha.

10.

善人丈夫們是如天人們悲憫於 (kāruṇikā )太太們。

Sappurisā patayo/ bhatāro devatāyo/ devā/ surā viya bhariyānaṃ kāruṇikā honti.

11. 

為了保護島,讓善人們成為有力的大臣!

Dīpaṃ rakkhituṃ/ pāletuṃ sappurisā balino mantino/ amaccā hontu.

12.

有力的國王們曾是勝利者們。

Balavantā bhūpatayo jetāro abhaviṃssu / bhaviṃsu.