第二九課  -i-u結尾的中性名詞之曲用(Declension

29.1. -i結尾的中性名詞語尾變化(曲用Declension

 

範例:aṭṭhi = bone, seed骨;種籽、果核

 

 
     

 

 

1.

nom.

aṭṭhi

aṭṭhī, aṭṭhīni

2.

acc.

aṭṭhiṃ

aṭṭhī, aṭṭhīni

3.

ins.

aṭṭhinā

aṭṭhīhi, (aṭṭhībhi)

4.

dat.

aṭṭhino, aṭṭhissa

aṭṭhīnaṃ

5.

abl.

aṭṭhinā

aṭṭhīhi, (aṭṭhībhi)

6.

gen.

aṭṭhino, aṭṭhissa

aṭṭhīnaṃ

7.

loc.

aṭṭhini, aṭṭhimhi, aṭṭhismiṃ

aṭṭhīsu

8.

voc.

aṭṭhi

aṭṭhī, aṭṭhīni

 

注意 這個語尾變化是類似於aggi的語尾變化,除了主格、呼格和對格之外。.

29.2 單字集--i結尾的中性名詞

-i結尾的中性名詞

1.

vāri

4.

dadhi

2.

akkhi

眼睛

5.

acci

火焰、光線

3.

sappi

蘇油

6.

satthi

大腿

 

29.3. -u結尾的中性名詞語尾變化(曲用Declension

範例:cakkhu = eye眼睛

(除了主格、呼格和對格之外,其餘的類似於garu的語尾變化)

 

 
     

 

 

1.

nom.

cakkhu

cakkhū, cakkhūni

2.

acc.

cakkhuṃ

cakkhū, cakkhūni

3.

ins.

cakkhunā

cakkhūhi (cakkhūbhi)

4.

dat.

cakkhuno, cakkhussa

cakkhūnaṃ

5.

abl.

cakkhunā

cakkhūhi (cakkhūbhi)

6.

gen.

cakkhuno, cakkhussa

cakkhūnaṃ

7.

loc.

cakkhumhi, cakkhusmiṃ

cakkhūsu

8.

voc.

cakkhu

cakkhū, cakkhūni

29.4. 單字集-以下名詞同樣地字尾變化(-u結尾的中性名詞

 

-u結尾的中性名詞

1.

dhanu

5.

dāru

木材、

2.

madhu

蜂蜜

6.

ambu

3.

assu   

眼淚

7.

vasu   

財富

4.

jāṇu / jaṇṇu

8.

vatthu

事物、對象;理由、根據;

故事;位置、地點

                   

29.5. 單字集-動詞

動詞(pr.3,s.

1.

anukampati

同情、憐

7.

anugacchati

隨順、從

2.

vāceti

8.

pattheti

欲求、希望、希求

3.

sammisseti

混合、結合

9.

samijjhati

成功、實踐、完成

4.

pabbajati

出家、遁世

10.

pavatteti    

開始活動、轉起

5.

vippakirati

pp. vippakiṇṇa

散亂、散布、撒

11.

(assūni)

pavatteti    

流淚

6.

parājeti

敗北、打敗、

克服

12.

vibhajati

分析、解釋、分配

      

 

            


二九 

 

29.6.  翻譯成中文  

 

1. 

Gehaṃ pavisantaṃ ahiṃ disvā kaññā bhāyitvā assāni pavattentī rodituṃ

ārabhi.

看到了正進入房子的蛇而害怕之後,正流著很多眼淚的女孩開始了哭。

2. 

Dīpinā hatāya gāviyā aṭṭhīni bhūmiyaṃ vippakiṇṇāni honti.

被豹殺死的牛之很多根骨頭已散落在地上。

3. 

Nadiyā vārinā vatthāni dhovanto pitā nahāpetuṃ puttaṃ pakkosi.

正用河的水洗很多件衣服的爸爸,為使洗澡而叫了兒子。

4. 

Tvaṃ sappinā ca madhunā ca sammissetvā odanaṃ bhuñjissasi.

你用酪和蜂蜜混合之後而將吃飯。

5. 

Mayaṃ khīramhā dadhiṃ labhāma.

我們從牛奶得到酪。

6. 

Bhikkhu dīpassa acciṃ olokento aniccasaññaṃ (perception of impermanence)

vaḍḍhento (developing) nisīdi.

正在注視燈的火焰、培育著無常想時,比丘坐下了。

7. 

Pāpakāri luddako dhanuṃ ca sare ca ādāya aṭaviṃ paviṭtho.

作惡的獵人拿弓和很多支箭之後已進入森林。

8. 

Sattu amaccassa satthim asinā paharitva aṭṭhiṃ chindi.

敵人用刀札刺大臣的腿之後破裂了骨。

9. 

Ahaṃ sappinā pacitaṃ odanaṃ madhunā bhuñjituṃ na icchāmi.

我不喜歡吃用酪煮的飯加蜂蜜。

10.

Nattā hatthehi ca jaṇṇūhi ca gacchantaṃ yācakaṃ disvā anukampamāno bhojanaṃ ca vatthaṃ ca dāpesi.

看到用手和膝蓋走的乞丐之後,正在同情的孫子使給了食物和衣服。

11.

Dārūni saṃharantiyo itthiyo aṭaviyaṃ āhiṇḍantī gāyiṃsu.

正漫步在森林、正在採集很多木材的女人們,唱歌了。

12.

Ambumhi jātāni padumāni na ambunā upalittāni (smeared) honti.

生在水裡的很多株蓮花不被水沾染。

13.

Manussā nānākammāni (various work) katvā vasuṃ saṃharitvā puttadāre

(children and wife) posetuṃ ussahanti.

人們作了各種工作、積聚財富之後,為了養育妻兒們而努力。

14.

Bhattā mātuyā akkhīsu assūni disvā bhariyāya kujjhi.

看到在媽媽的(雙)眼中很多眼淚之後,丈夫跟太太生氣了。

15.

Pitā khettavatthūhi puttānaṃ ca nattārānaṃ ca vibhajitvā vihāraṃ gantvā pabbaji.

分配了很多塊田地給兒子們和孫子們、去寺院之後,爸爸出家了。

16.

Pakkhīhi khāditānaṃ phalānaṃ aṭṭhīni rukkhamūle patitāni honti.

被很多隻鳥吃的很多水果之很多果核已落在樹腳下。

17.

cariyo sissānaṃ (pupils) sippaṃ (art) vācento te anukampamāno dhammena

jīvituṃ anusāsi.

正在教技藝給學生們、正同情他們,老師努力了正當地生活。

18.

Bodhisatto samaṇo māraṃ (the evil one) parājetvā Buddho bhavi / ahosi.

菩薩沙門打敗魔之後成為了佛陀。

19.

Buddhaṃ passitvā dhammaṃ sotuṃ patthentā narā dhammaṃ carituṃ vāyamanti.

看到佛陀之後而正渴望聽法的人們,努力實行法。

20.

Sace sappurisānaṃ sabbā patthanā (fem. aspirations) samijjheyyuṃ manussā

loke sukhaṃ vindeyyuṃ.

如果善人們的一切希求成功的話,人們在世間上會經驗樂。

21.

Vyādhinā pīḷitā mātā assūhi pavattentī dhātuyā gehaṃ āgantvā mañce sayitvā

yāguṃ yāci.

被病折磨的媽媽,正流著很多淚而來到了女兒的家、睡在床上之後而討了粥。

22.

Mātaraṃ anukampamānā dhītā khippaṃ (soon) yāguṃ paṭiyādetvā mātuyā

mukhaṃ (face) dhovitvā yāguṃ pāyesi.

正在同情媽媽,女兒很快地準備了粥、洗媽媽的臉之後而使(她)喝了粥。

23.

Pitarā puṭṭhaṃ pañhaṃ bhattā sammā (correctly) vibhajitvā upamāya (with a

smile) atthaṃ vyākari / vyākāsi.

丈夫正確地解釋兒子所問的問題之後,用譬喻說明了意義。

24.

Luddako aṭaviyā bhūmiyaṃ dhaññaṃ vippakiritvā mige palobhetvā (tempting)

māretuṃ ussahi.

獵人撒了玉米在森林的土地上、誘惑很多隻鹿之後,為使殺死而努力了。

25.

Dhaññaṃ khādantā migā āgacchantaṃ luddakaṃ disvā vegena (speedily)

dhāviṃsu.

正在吃玉米的很多隻鹿,看到正來到的獵人之後急急地跑了。

 

 

29.7.  翻譯成巴利文  

1. 

他看到了被在森林裡的豹殺死的很多隻動物的很多骨。

So aṭaviyaṃ dīpinā hatānaṃ pāṇīnaṃ/ pasūnaṃ aṭṭhīni passi.

2. 

你們將用河的水洗澡。

Tumhe nadiyā vārinā nahāyissatha.

3. 

有很多眼淚在年幼女兒的眼睛裡。

Susuniyā/ Taruṇiyā dhītuyā akkhīsu assūni santi.

4. 

農夫賣蘇油和酪給商人們。

Kassako sappiṃ ca dadhiṃ ca vāṇijānaṃ vikkiṇāti.

5. 

很多燈的很多火焰在風中(vātena)跳舞了。

Dīpānaṃ accīni vātena nacciṃsu.

6. 

有皮膚病在敵人的腳上

Sattuno pādesu  daddu  atthi.

7. 

蜜蜂(bhamara / madhukara)從很多株花採集蜂蜜而不傷害它們。

Bhamaro / Madhukaro pupphāni na viheṭhento pupphehi madhuṃ saṃharati.

8. 

從森林帶來很多木材的女人掉進了河裡。

Aṭaviyā dārūni āharantī itthī nadiyaṃ apati.

9. 

種植很多棵樹在很多塊田裡和很多公園裡之後,人們努力要積聚財富。

Manussā khettesu ca uyyānesu ca rukkhe ropetvā vasuṃ/ dhanaṃ  saṃharituṃ ussahanti.

10.

丈夫從城市為太太帶來了寶石。

Bhattā nagaramhā bhariyāya maṇiṃ āhari.