第三十課 -vantu-mantu結尾的形容詞之曲用(Declension

30.1. -vantu -mantu結尾的形容詞語尾變化(曲用Declension

 

-vantu and -mantu結尾的【屬性形容詞】可能用所有三性而被語尾變化。

它們與所修飾的名詞【性、數、格】一致。

 

   範例:Guṇavantu virtuous有德者

 

 
     

 

 

1.

nom.

guṇavā, guṇavanto

guṇavanto, guṇavantā

2.

acc.

guṇavantaṃ

guṇavanto, guṇavante

3.

ins.

guṇavatā, guṇavantena

guṇavantehi (guṇavantebhi)

4.

dat.

guṇavato, guṇavantassa

guṇavataṃ, guṇavantānaṃ

5.

abl.

guṇavatā, guṇavantamhā,

guṇavantasmā

guṇavantehi (guṇavantebhi)

6.

gen.

guṇavato, guṇavantassa

guṇavataṃ, guṇavantānaṃ

7.

loc.

guṇavati, guṇavante

guṇavantamhi, guṇavantasmiṃ

guṇavantesu

8.

voc.

guṇavā, guṇava, guṇavanta

guṇavanto, guṇavantā

 

(注意這個語尾變化類似於現在分詞、男性-nta結尾的語尾變化。)-mantu結尾的形容詞被變化如cakkhumā, cakkhumanto等等。

 

   範例:Ojavantu nourishing有營養的、滋養素

 

 
     

s.

p.

1.

nom.

ojavantaṃ

ojavanāni

2.

acc.

ojavantaṃ

ojavantāni

3.

ins.

ojavatā, guṇavantena

ojavantehi (ojavantebhi)

4.

dat.

ojavato, ojavantassa

ojavataṃ, ojavantānaṃ

5.

abl.

ojavatā, ojavantamhā,

ojavantasmā

ojavantehi (ojavantebhi)

6.

gen.

ojavato, ojavantassa

ojavataṃ, ojavantānaṃ

7.

loc.

ojavati, ojavante

ojavantamhi, ojavantasmiṃ

ojavantesu

8.

voc.

ojavā, ojava, ojavanta

ojavanto, ojavantā

   範例:guṇavatī / guṇavantī and cakkhumatī / cakkhumantī

 

guṇavatī / guṇavantī and cakkhumatī / cakkhumantī-vantu

-mantu結尾形容詞的女性型式。

它們被語尾變化如kumārī,也就是:-ī結尾的女性名詞

30.2 單字集--vantu -mantu結尾的形容詞

-vantu -mantu結尾的形容詞

1.

dhanavantu

富有的

10.

balavantu

有力的、強的、力士

2.

Bhagavantu

幸運的、世尊

11.

paññavantu

有智慧的

3.

yasavantu

有名的、有聲譽

12.

puññavantu

有福的、幸運的

4.

kulavantu

良家的、好族姓的

13.

phalavantu

有果的

5.

sotavantu

有耳的

14.

himavantu

喜馬拉雅山、有雪的

6.

sīlavantu

有戒的

15.

vaṇnavantu

有容色的、美貌的

7.

saddhāvantu

有信的

16.

bhānumantu

有光明的、太陽

8.

satimantu

有念的

17.

buddhimantu

有覺慧的、有覺智的

9.

cakkhumantu

具眼的

18.

bandhumantu

有親族

      

   

三十 

 

30.3.  翻譯成中文  

 

1. 

Balavantehi bhūpatīhi arayo parājitā honti.

很多敵人被有力的國王們打敗。

2. 

Mayaṃ cakkhūhi bhānumantassa suriyassa rasmiyo oloketuṃ na sakkoma.

我們不能用眼睛注視有光輝太陽的很多光線。

3. 

Bhikkhavo Bhagavatā desitaṃ dhammaṃ sutvā satimantā bhavituṃ vāyamiṃsu.

諸比丘聽世尊所說的法之後,努力了成為有念者。

4. 

Sīlavantā upāsakā Bhagavantaṃ vanditvā dhammaṃ sutvā satimantā bhavituṃ

vāyamiṃsu.

持戒的優婆塞們禮拜了世尊、聽法之後而努力了成為有念者。

5. 

Paññavantehi icchitaṃ patthitaṃ samijjhissati.

被很多有智者想要的欲求將成功。

6. 

Kulavato bhātā Bhagavatā saha mantento bhūmiyaṃ pattharitāya kilañjayaṃ

(mat) nisinno ahosi.

與世尊正在商議時,良家的兄(弟)曾已坐在被舖在地上的墊子上。

7. 

Phalavantesu tarūsu nisinnā pakkhino phalāni khāditvā aṭṭhīni bhūmiyaṃ

pātesuṃ.

已坐(或棲息)在有果實的很多棵樹上的很多隻鳥,吃很多水果之後,丟了很多果核在地上。

8. 

Himavati bahū (many) pasavo ca pakkhī ca uragā  (reptiles) ca vasanti.

很多隻野獸、很多隻鳥和很多爬蟲類(或蛇)住在喜馬拉雅山上。

9. 

Sīlavantā dhammaṃ sutvā cakkhumantā bhavituṃ ussahissanti.

持戒者們聽法之後將努力變成具眼者。

10.

Guṇavato bandhu sīlavatiṃ pañhaṃ pucchi.

有德者的親屬問了持戒女問題。

11.

Guṇavatī yuvati sīlaṃ rakkhantī mātaraṃ posesi.

正在保護(或遵行)戒的有德少女照顧了媽媽。

12.

Yasavatiyā bandhavo balavanto pabhuno abhaviṃsu.

有名女士的親屬們變成了有力的傑出者。

13.

Dhanavantassa sappurisassa bhariyā puññavatī ahosi.

富有善人的太太曾是有福(幸運)的。

14.

Sīlavantesu vasantā asappurisā pi guṇavantā bhaveyyuṃ.

住於諸持戒者中的惡人們也會成為有德者們。

15.

Sīlavatiyo mātaro putte guṇavante kātuṃ ussahanti.

持戒的媽媽們努力去使兒子們有德。

16.

Buddhimā puriso pāpaṃ karonte putte anusāsituṃ paññavantaṃ bhikkhuṃ

pakkosi.

有覺慧的人叫了有智的比丘去教導正在造惡的兒子們。

17.

Kulavato nattā  sīlavatā bhikkhunā dhammaṃ sutvā pasīditvā gehaṃ pahāya

bhikkhūsu pabbaji.

良家者的孫子從持戒比丘聽了法、歡喜了而放棄家之後,於諸比丘中出家了。

18.

Balavantā pabhuno guṇavanto bhavantu.

希望有力傑出者們是有德的!

19.

Dhanavantā balavantā kadāci karahaci (seldom) guṇavantā bhavanti.

富有而有力者們很少是有德的。

20.

Himavantasmā āgato paññavā isi sīlavatiyā mātuyā uyyāne atithi ahosi.

來自喜馬拉雅山的有智賢人曾在持戒媽媽的庭園裡當客人。

21.

Dubbalaṃ (weak) sīlavatiṃ itthiṃ disvā anukampamānā dhanavatī taṃ (her)

posesi.

看到羸弱的持戒女人之後而同情的富女養了她。

22.

Himavati phalavantā taravo na chinditabbā honti.

在喜馬拉雅山上很多棵有果實的樹不應被砍。

23.

Dhammassa viññātāro yasavantā bhavituṃ na ussahanti.

很多個法的知者不試圖成為有名的。

24.

Bandhumā balavā hoti, dhanavā bandhumā hoti.

有親屬者是有力的,富有者是有親屬的。

25.

Sīlavatī rājinī guṇavatīhi itthīhi saddhiṃ sālāyaṃ nisīditvā yasavatiyā kaññāya

kathaṃ suṇi.

持戒的皇后與有德的很多個女人一起坐在講堂裡之後,聽了有名女孩的言論。

26.

Guṇavā puriso rukkhamhā ojavantāni phalāni ocinitvā vihāre vasantānaṃ

sīlavantānaṃ bhikkhūnaṃ vibhaji.

有德的人從樹摘很多個富營養的水果之後,分配了給很多個住在寺院裡持戒的比丘們。

27.

Balavatiyā rājiniyā amaccā dhammena dīpe manusse pālesuṃ.

有權利皇后的大臣們正當地保護了在島裡的人們。

28.

Yasavantīnaṃ nārīnaṃ dhītaro pi yasavantiyo bhavissanti.

很多有名女人的女兒們也將是有名的。

29.

Paññavantiyā  yuvatiyā puṭṭho dhanavā pañhaṃ vyākātuṃ asakkonto

sabhāyaṃ nisīdi.

不能解答有智少女所問問題的富有者在會堂裡坐下了。

30.

Bhānumā suriyo manussānaṃ ālokaṃ deti.

有光輝的太陽給予人們光。

 

 

30.4.  翻譯成巴利文  

 

1. 

正住在喜馬拉雅山中的賢人們有時來到很多個城市。

 

Himavati vasantā isayo kadāci nagare āgacchanti/ upasaṅkamanti.

 

2. 

有念的比丘們為有智優婆塞們開示了法。

 

Satimantā bhikkhavo paññavantānaṃ upāsakānaṃ dhammaṃ desesuṃ/ desayiṃsu.

 

3. 

幸運的人們有持戒的朋友們和親屬們。

 

Puññavantānaṃ manussānaṃ guṇavantā mittā ca bandhavo ca honti/ atthi/ bhavanti/ santi.

 

4. 

買很多個東西的富有商人們,從村莊去村莊。

 

Dhanavantā vāṇijā bhaṇḍāni vikkiṇantā gāmā/gāmasmā gāmaṃ gachanti.

 

5. 

持戒女人曾是富有老師的太太。

 

Sīlavatī/ Guṇavatī vanitā/ taruṇī dhanavantassa ācariyassa bhariyā ahosi.

 

6. 

有覺的比丘解答了有力傑出者所問的問題。

 

Buddhimā/ Paññavā bhikkhu balavatā pabhunā puṭṭhaṃ pañhaṃ vyākari.

 

7. 

有很多個花環在有德女孩的手中。

 

Guṇavatiyā yuvatiyā/ kaññāya hatthe/ hatthasmiṃ mālāyo bhavanti/ atthi.

 

8. 

很多富有者是有名的,很多有智者是有德的。

 

Dhanavanto yasavantā honti, viññātāro/ paññavantā guṇavantā honti.

 

9. 

你們不要迴避有德者們和有智者們!

 

Mā tumhe guṇavante ca paññavante ca parivajjetha.

 

10.

世尊(幸運者)住在有權利國王所統治的有名島上。

 

Bhagavā balavatā bhūpatinā pālite yasavati dīpe/ dīpasmiṃ vaharati.

 

11. 

如果有智比丘住在村莊的話,人們將成為有德的。

Sace paññavā bhikkhu gāme vasati, manussā guṇavantā bhavissanti.

12.

希望良家的人們成為有德的和有智的!

Kulavantā narā guṇavantā ca paññavantā/ viññātāro ca bhavantu/ hontu.

13. 

人們將跟隨富有者們和有力者們。

Manussā dhanavante ca balavante ca anugacchissanti.

14.

有名國王打敗了有力而有親屬的敵人。

Yasavā bhūpati balavantaṃ bandhumantaṃ ariṃ / sattuṃ parājesi.

15. 

有眼睛的人們看到有光輝的太陽。

Cakkhumantā manussā bhānumantaṃ suriyaṃ passanti.