第三一課  人稱代名詞的曲用(Declension

31.1.人稱代名詞的語尾變化(曲用Declension

 

 第一人稱  amha 我或我們

       

 
     

 

 

1.

nom.

ahaṃ        = I

ṃayaṃ, amhe      = we

2.

acc.

maṃ, mamaṃ = me

amhe, amhākaṃ, no = us

3.

ins.

mayā, me

amhehi, no

4.

dat.

mama, mayhaṃ, mamaṃ, me

amhaṃ, amhākaṃ, no

5.

abl.

mayā

amhehi

6.

gen.

mama, mayhaṃ, mamaṃ, me

amhaṃ, amhākaṃ, no

7.

loc.

mayi

amhesu

 

 

31.2.人稱代名詞的語尾變化(曲用Declension

 

 第二人稱    tumha你或你們

 

 
     

 

 

1.

nom.

tvaṃ, tuvaṃ = you

tumhe      = you

2.

acc.

taṃ, tavaṃ, tuvaṃ

tumhe, tumhākaṃ, vo

3.

ins.

tvayā, tayā, te

tumhehi, vo

4.

dat.

tava,tuyhaṃ, te

tumhaṃ, tumhākaṃ, vo

5.

abl.

tvayā, tayā

tumhehi, vo

6.

gen.

tava, tuyhaṃ, te

tumhaṃ, tumhākaṃ, vo

7.

loc.

tvayi, tayi

tumhesu

 

   

 

 

 

 

 

 

 

三一 

 

31.3.  翻譯成中文  

1. 

Mama ācariyo maṃ vācento potthakaṃ (book) likhi (wrote).

正在教我之我的老師寫了書。

2. 

Mayhaṃ bhaginī gilānaṃ (sick) pitaraṃ posesi.

我的姊(妹)看顧了生病的兄(弟)。

3. 

Dātāro bhikkhūnaṃ dānaṃ dentā amhe pi bhojāpesuṃ.

正佈施給比丘們的諸佈施者,也養了我們。

4. 

Tumhākaṃ dhītaro kuhiṃ (where) gamissanti?

你們的女兒們將去哪裡呢?

5. 

Amhākaṃ dhītaro satthāraṃ namassituṃ Veḷuvanaṃ gamissanti.

我們的女兒們將去竹林園禮拜老師(佛陀)。

6. 

Amhaṃ kammāni karontā dāsā (servants) pi sappurisā bhavanti.

為我們正做很多事的奴隸們也成為善人。

7. 

Amhehi katāni puññāni ca pāpāni ca amhe anubandhanti.

被我們做的諸善和諸惡追趕(或跟隨)我們。

8. 

Tayā kītāni bhaṇḍāni tava dhītā mañjūsāsu pakkhipitvā ṭhapesi.

你的女兒放你所買的很多東西在很多盒子之後而保存了。

9. 

Kulavantā ca caṇḍālā (outcasts) ca amhesu bhikkhūsu pabbajanti.

很多良家者和很多賤民於我們比丘中出家。

10.

Amhākaṃ uyyāne phalavantesu tarūsu vaṇṇavantā pakkhino caranti.

很多隻彩色的鳥走在我們的庭園裡結實累累的很多棵樹上。

11.

Uyyānaṃ āgantvā tiṇāni khādantā migā amhe passitvā bhāyitvā aṭaviṃ dhāviṃsu.

來公園之後而正在吃很多草的很多隻鹿,看到了我們而害怕之後,跑到了

森林。

12.

Amhākaṃ bhattāro nāvāya udadhiṃ taritvā dīpaṃ pāpuṇiṃsu.

我們的丈夫們乘船渡海之後而到達了島。

13.

Amhaṃ bhūpatayo balavantā jetāro bhavanti.

我們的國王們是有力的勝利者。

14.

Tumhākaṃ nattāro ca mama bhātaro ca sahayakā abhaviṃsu / ahesuṃ.

你們的孫子們和我的兄弟們曾是朋友。

15.

Tumhehi āhaṭāni cīvarāni mama mātā bhikkhūnaṃ pūjesi.

我的媽媽供養了你們所帶來的很多件袈裟給比丘們。

16.

Uyyāne nisinno ahaṃ nattārehi kīḷantaṃ tavaṃ apassim.

已坐在公園裡的我,看到了正與孫子們玩的你。

17.

Dhaññaṃ minanto ahaṃ tayā saddhiṃ kathetuṃ na sakkomi.

正在計量玉米的我,不能跟你說。

18.

Ahaṃ tava na kujjhāmi, tvam me kujjhasi.

我不跟你生氣,你跟我生氣。

19.

Mama dhanavanto bandhavo viññū viduno bhavanti.

我的富有親屬們是智慧的知者。

20.

Dīpassa accinā ahaṃ tava chāyaṃ passituṃ sakkomi.

藉由燈的光線,我能看到你的影子。

21.

Amhākaṃ bhūpatayo jetāro hutvā pāsādesu ketavo ussāpesum (hoisted).

我們的國王們成為勝利者之後,懸起了很多支旗子在很多個皇宮上。

22.

Bhātuno puttā mama gehe viharantā sippaṃ uggaṇhiṃsu.

住在我的家時,兄(弟)的兒子們學習了學問。

23.

Tava duhitā bhikkhuno ovāde ṭhatvā patino kāruṇikā sakhī (friend) ahosi.

你的女兒固守在比丘的勸告之後,(她)變成了悲憫的朋友對丈夫。

24.

Kusalaṃ karontā netāro saggaṃ gantāro bhavissanti.

正在造善的領導者們將是往天界者。

25.

Sace coro gehaṃ pavisati sīsaṃ bhinditvā nāsetabbo hoti.

如果小偷進入房子,應使打破(他的)頭之後而被殺。

26.

Amhākaṃ sattuno hatthesu ca pādesu ca daddu atthi.

在我們之敵人們的手上和腳上有皮膚病。

27.

Sīlavantā buddhimantehi saddhim loke manusssānaṃ hitasukhāya (for welfare

and happiness) nānā kammāni karonti.

持戒者們和有覺者們在世界中為了人們的利益和快樂而做種種事。

28.

Sace susūnaṃ vinetā kāruṇiko hoti, te sotavantā susavo guṇavantā bhavissanti.

如果年幼者們的教導者是悲憫的,那些能聞的年幼者們將變成有德的。

29.

Mayaṃ khīramhā dadhi ca dadhimhā sappiṃ ca labhāma.

我們從牛奶得到酪和從酪得到酥。

30.

Mayaṃ sappiṃ ca madhuṃ ca sammissetvā bhojanaṃ paṭiyādetvā bhuñjissāma.

混合了酥和蜂蜜、準備食物之後,我們將吃。

 

 31.4.  翻譯成巴利文  

1. 

希望我們的兒子們和孫子們是長生者和幸福者!

 

Amhākaṃ puttā ca nattāro ca dīghajīvino sukhino hontu.

 

2. 

很多棵樹不應被我們或被你們砍。

 

Amhehi ca tumhehi ca taravo/ rukkhā na chinditabbā honti.

 

3.

你們的國王和大臣們一起去島之後而打敗了敵人們。

 

Tumhākaṃ bhūpati amaccehi/ mantīhi saddhiṃ dīpaṃ gantvā arayo/ sattavo parājesi.

 

4. 

我集聚了被你散亂的很多種子。

 

Ahaṃ tayā bhūmiyaṃ vippakiṇṇāni bījāni saṃhariṃ.

 

5. 

我們有智又有名的老師教了我們法。

 

Amhākaṃ paññavā/ viññū yasavā ācariyo/ satthā amhe dhammaṃ vācesi.

 

6. 

用嘴正在叼水果的鳥被你看見。

 

Tuṇḍena phalaṃ ocinanto sakuṇo/ pakkhī tayā diṭṭho hoti.

 

7. 

我的孫子希望成為醫生。

 

Mama nattā vejjo bhavituṃ icchati.

 

8. 

你們看到了住在喜馬拉雅山上很多個洞穴裡的很多個聖人。

 

Tumhe Himavati pabbate guhāsu viharante isayo passittha.

 

9. 

希望我們的兒子們和女兒們是富有而有德的!

 

Amhākaṃ puttā ca dhītaro ca dhanavantā ca guṇavantā ca bhvantu.

 

10.

我的孫子將成為你的弟子。

 

Mama nattā tava sāvako bhavissati.

 

11. 

希望你是富有而有名的!

Tvaṃ dhanavā ca yasavā ca hohi/ bhava.

12.

蜜蜂停在生在水裡的蓮花上。

Madhukaro udake jāte padume tiṭṭhati/ ṭhito hoti.

13. 

有信的優婆塞給了良家的少女花。

Saddhāvā upāsako kulavatiyā yuvatiyā kusumaṃ/ pupphaṃ adadi/ adāsi.

14.

有漂亮寶石在有名少婦的手中。

Yasavatiyā taruṇiyā hatthe vaṇṇavā maṇi hoti/ atthi/ bhavati.

15. 

有光輝的太陽照亮世界。

Bhānumā ravi/ suriyo lokaṃ obhāseti.