三二課  人稱、關係、指示和疑問代名詞的曲用

32.1. 代名詞的語尾變化(曲用Declension

1.有三性的關係代名詞(relative pronouns)和疑問代名詞(interrogative

pronouns)。

2.它們用除了呼格之外的所有格來變化。

3.當它們修飾其他名詞詞,它們變成形容詞。

 

32.2. 男性、單數

關係代名詞(Rel. Pron.)、指示代名詞(Demon. Pron.)和疑問代名詞(Interr. Pron.

 

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

yo = he who

so = he, that

ko = who

2.

acc.

yaṃ

taṃ

kaṃ

3.

ins.

yena

tena

kena

4.

dat.

yassa

tassa

kassa, kissa

5.

abl.

yamhā, yasmā

tamhā, tasmā

kasmā, kismā

6.

gen.

yassa

tassa

kassa, kissa

7.

loc.

yamhi, yasmiṃ

tamhi, tasmiṃ

kamhi, kasmiṃ,kimhi, kismiṃ

 

32.3. 中性、單數

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

yaṃ = that

taṃ = it, that

kiṃ     = which

2.

acc.

yaṃ

taṃ

kiṃ

3.

ins.

yena

tena

kena

4.

dat.

yassa

tassa

kassa, kissa

5.

abl.

yamhā, yasmā

tamhā, tasmā

kasmā, kismā

6.

gen.

yassa

tassa

kassa, kissa

7.

loc.

yamhi, yasmiṃ

tamhi, tasmiṃ

kamhi, kasmiṃ, kimhi, kismiṃ

 

*除了主格、對格之外,其餘相同於男性的語尾變化。

32.4. 女性、單數

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

= she, who

= she, that

= who

2.

acc.

yaṃ

taṃ

kaṃ

3.

ins.

yāya

tāya    

kāya

4.

dat.

yassā, yāya

tassā, tāya

kassā, kāya

5.

abl.

yāya

tāya    

kāya

6.

gen.

yassā, yāya

ta ssā, tāya

kassā, kāya

7.

loc.

yassaṃ, yāyaṃ

tassaṃ, tāyaṃ

kassaṃ, kāyaṃ

 

32.5. 男性、複數

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

ye = they, who

te = they, those

ke = who

2.

acc.

ye

te

ke

3.

ins.

yehi    

tehi

kehi

4.

dat.

yesaṃ (yesānaṃ)

tesaṃ (tesānaṃ)

kesaṃ (kesānaṃ)

5.

abl.

yehi

tehi

kehi

6.

gen.

yesaṃ (yesānaṃ)

tesaṃ (tesānaṃ)

kesaṃ (kesānaṃ)

7.

loc.

yesu

tesu

kesu

 

32.6. 中性、複數

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

yāni, ye= those,which

tāni, te = those

kāni, ke = which

2.

acc.

yāni, ye

tāni, te

kāni, ke

3.

ins.

yehi    

tehi

kehi

4.

dat.

yesaṃ (yesānaṃ)

tesaṃ (tesānaṃ)

kesaṃ (kesānaṃ)

5.

abl.

yehi

tehi

kehi

6.

gen.

yesaṃ (yesānaṃ)

tesaṃ (tesānaṃ)

kesaṃ (kesānaṃ)

7.

loc.

yesu

tesu

kesu

 

*除了主格、對格之外,其餘相同於男性的語尾變化。

32.7. 女性、複數

 
     

      

 

 

 

關係代名詞

指示代名詞

疑問代名詞

1.

nom.

, yāyo= they, who

, tāyo= they, those

, kāyo= who

2.

acc.

, yāyo

, tāyo

, kāyo

3.

ins.

yāhi

tāhi

kāhi

4.

dat.

yāsaṃ (yāsānaṃ)

tāsaṃ (tāsānaṃ)

kāsaṃ (kāsānaṃ)

5.

abl.

yāhi

tāhi

kāhi

6.

gen.

yāsaṃ (yāsānaṃ)

tāsaṃ (tāsānaṃ)

kāsaṃ (kāsānaṃ)

7.

loc.

yāsu   

tāsu

kāsu

 

32.8. 不定不變詞  ci

不定不變詞是被附加到疑問代名詞型的格,表示像「任一、無論哪一個」

等的想法。

範例:

男性   - koci puriso = some man 任何人;

- kenaci purisena = by some man 被任何人

中性   - kiñci phalaṃ   = some fruit    任何水果;

- kenaci phalena  = by some fruit  用任何水果

女性   - kāci itthi       = some woman任何女人;

- kāyaci itthiyā   = by, to, of, on some woman

被、對任何女人;任何女人的;任何女人中.

 

32.9. 代名詞性質的副詞

關係副詞

指示副詞

疑問副詞

1.

yattha  - where哪裡

tattha  - there那裡

kattha - where哪裡?

2.

yatra   - where哪裡

tatra    - there那裡

kutra   - where哪裡?

3.

yato     - whence從哪裡

tato     - thence因此

kuto- whence從哪裡?

where, therefore因此

4.

yathā - how, in what

如何,正如

tathā - in that

這樣、如此

kathā- how如何?

5.

yasmā - because因為

tasmā -therefore所以

kasmā- why為什麼?

6.

yadā - when

tadā- then那時,則

kadā- when何時?

7.

yena - where哪裡

tena - there這裡

 

8.

yāva - how long什麼期間

tāva - so long這期間

 

32.10. 在句子構造中的例子:

1. 

Yo atthaññu hoti so kumāre anusāsituṃ āgacchatu.

希望哪個是知義者,來教導男孩們!

2. 

Yaṃ ahaṃ ākaṅkhamāno ahosiṃ so āgato hoti.

我正在期望的那個人已經來到。

3. 

Yena maggena so āgato tena gantuṃ ahaṃ icchāmi.

他已沿哪條路來,我想要沿那條(相同路)去。

4. 

Yassa sā bhariyā hoti so bhattā puññavanto hoti.

她是哪個人的太太,那丈夫是有福的。

5. 

Yasmiṃ hatthe daddu atthi tena hatthena patto na gaṇhitabbo hoti.

哪隻手裡有皮膚病,缽不應被那隻手拿。

6. 

Yāni kammāni sukhaṃ āvahanti (bring) tāni puññāni honti.

哪些行為帶來快樂,那些是諸善。

7. 

Yā bhariyā sīlavatī hoti bhattuno piyāyati.

哪個太太是持戒的,對丈夫歡喜。

8. 

Yāya rājiniyā sā vāpī kārāpitā taṃ ahaṃ na anussarāmi.

那個水池被哪個皇后令建造,我不記得

9. 

Yassaṃ sabhāyaṃ so kathaṃ pavattesi tattha bahū manussā sannipatitā

abhaviṃsu / ahesuṃ.

在哪個講堂裡表現了言論,很多個人已集合了在那裡

10.

Yāsaṃ itthīnaṃ mañjāsāsu suvaṇṇaṃ atthi tāyo dvārāni thaketvā gehehi

nikkhamanti.

哪些女人的很多個盒子裡有黃金,她們關很多門之後而從很多個家離開。

11.

Yāsu itthīsu kodho natthi tāyo vinītā bhariyāyo ca mātaro ca bhavanti.

在哪些女人中沒有忿怒,她們成為已調伏的太太們和媽媽們。

12.

Yattha bhūpatayo dhammikā honti tattha manussā sukhaṃ vindanti.

哪裡的國王們是如法的,在那裡的人們經驗樂。

13.

Yato bhānumā ravi lokaṃ obhāseti tato cakkhumantā rūpāni passanti.

因為有光明的太陽照亮世界,所以有眼者們看到很多事物。

14.

Yathā Bhagavā dhammaṃ deseti, tathā tumhehi paṭipajjitabbaṃ.

有如世尊開示法這樣應被你們實踐。

15.

Yasmā pitaro rukkhe ropesuṃ  tasmā mayaṃ phalāni bhuñjāma.

因為父親們種植了很多棵樹,所以我們吃很多水果。

16.

Yāda amhehi icchitaṃ patthitaṃ samijjhati tadā amhe modāma.

我們所希望和欲求成功那時我們喜悅。

17.

Ko tvaṃ asi ? Ke tumhe hotha ?

你是?你們是

18.

Kena dhenu aṭaviyā ānitā?

被誰從森林帶來呢?

19.

Kassa bhūpatinā pāsādo kārāpito?

皇宮被國王令蓋給誰

20.

Kasmā amhehi saccaṃ bhāsitabbaṃ ?

為什麼真實應被我們說呢?(或為什麼我們應說真實呢?)

21.

Asappurisehi pālite dīpe kuto mayaṃ dhammikaṃ vinetāraṃ labhissāma?

在被惡人折磨的島中,何處我們將得到如法的領導者呢?

22.

Kehi kataṃ kammaṃ disvā tumhe kujjhatha?

看到哪些人所作的事之後,你們生氣嗎?

23.

Kesaṃ nattāro tuyhaṃ ovāde ṭhassanti?

哪些人的孫子們將固守在你的勸告裡呢?

24.

Kehi ropitāsu latāsu pupphāni ca phalāni ca bhavanti?

被哪些人種植的很多棵蔓籐上有很多株花和很多個果實嗎?

25.

Kāya itthiyā pādesu daddu atthi?

哪個女人的腳上有皮膚病呢?

   

三二 

 

32.11.  翻譯成中文  

1. 

Yassā so putto hoti sā mātā puññavatā hoti.

他是哪個女人的兒子,那個媽媽是有福的。

2. 

Yo taṃ dīpaṃ pāleti so dhammiko bhūpati hoti.

哪個統治那個島,是如法的國王。

3. 

Kena ajja (today) navaṃ (new) jīvitamaggaṃ na pariyesitabbaṃ.

新的生活之道今天不應被誰尋求呢?

4. 

Sace tumhe asappurisā lokaṃ dūseyyātha (pollute) kattha puttadhītarehi

saddhiṃ tumhe vasatha?

惡人們!如果你們染污世界的話,你們與兒子們、女兒們一起住在哪裡呢?

5. 

Yadā bhikkhavo sannipatitvā sālāyaṃ kilañjāsu nisīdiṃsu tadā Buddho pāvisi.

諸比丘集合之後而在會堂裡很多個座墊上坐了那時佛陀進入了。

6. 

Yasmiṃ padese Buddho viharati tattha gantuṃ ahaṃ icchāmi.

佛陀住在哪個地方裡,我想要去那裡

7. 

Yāyaṃ guhāyaṃ sīhā vasanti taṃ pasavo na upasaṅkamanti.

很多隻獅子住在哪個洞穴裡,很多隻野獸不接近那(洞穴)

8. 

Yo dhanavā hoti, tena sīlavatā bhavitabbaṃ.

哪個人是富有的,持戒者應被他當(那位富有者應是持戒者)。

9. 

Sace tumhe maṃ pañhaṃ pucchissatha ahaṃ vissajjetuṃ (to explain) ussahissāmi.

如果你們將問我問題,我將努力去說明。

10.

Yattha sīlavantā bhikkhavo vasanti tattha manussā sappurisā honti.

很多個持戒的比丘住在哪裡在那裡的人們成為善人們。

11.

Kadā tvaṃ mātaraṃ passituṃ bhariyāya saddhiṃ gacchasi?

何時你跟太太去看媽媽呢

12.

Yāhi rukkhā chinnā tāyo pucchituṃ kassako āgato hoti.

很多棵樹被哪些女人砍,農夫已來問她們

13.

Kathaṃ tumhe udadhiṃ tarituṃ ākaṅkhatha?

你們如何希望去渡海呢?

14.

Kuto tā itthiyo maṇayo āhariṃsu?

那些女人從哪裡帶來了很多顆寶石呢?

15.

Yāsu mañjāsāsu ahaṃ suvaṇṇaṃ nikkhipiṃ corā coresu?

我放了黃金在哪些個盒子裡,小偷們偷了那些(盒子)。

16.

Yo ajja nagaraṃ gacchati so tarūsu ketavo passissati.

哪個人今天去城市,將看到很多支旗子在很多棵樹上。

17.

Yassa mayā yāgu pūjitā so bhikkhu tava putto hoti.

粥被我供養給哪個那個比丘是你的兒子。

18.

Kuto ahaṃ dhammassa viññātāraṃ paññavantaṃ bhikkhuṃ labhissāmi?

我將從何處得到有智而知法的比丘呢?

19.

Yasmā so bhikkhūsu pabbaji, tasmā sā pi pabbajituṃ icchati.

因為他於諸比丘中出家了,所以她也想要出家。

20.

Yaṃ ahaṃ jānāmi tumhe pi taṃ jānātha.

我知道哪個人,你們也知道(你們也知道我所知道的人)。

21.

Yāsaṃ itthīnaṃ dhanaṃ so icchati tāhi taṃ labhituṃ so na sakkoti.

他想要哪些女人的財富,他不能從她們得到它。

(他不能從那些女人得到他想要的那財富。)

22.

Yato amhākaṃ bhūpati arayo parājesi tasmā mayaṃ tarūsu ketavo bandhimha.

因為我們的國王打敗了敵人們,所以我們綁了很多支旗子在很多棵樹上。

23.

Kadā amhākaṃ patthanā (aspirations) samijjhanti?

何時我們的很多欲求成功呢?

24.

Sabbe te sappurisā tesaṃ pañhe vissajjetuṃ vāyamantā sālāya nisinnā honti.

正在努力解答他們的很多個問題,所有那些善人已坐在會堂裡。

25.

Sace tvaṃ dvāraṃ thakesi ahaṃ pavisituṃ na sakkomi.

如果你關門,我不能進去。

26.

Amhehi katāni kammāni chāyāyo viya amhe anubandhanti.

被我們造的很多業像很多影子一樣追趕(或跟隨)我們。

27.

Susavo mātaraṃ rakkhanti.

年幼者們保護媽媽。

28.

Ahaṃ sāminā saddhiṃ gehe viharantī modāmi.

與丈夫住在家裡的我喜悅。

29.

Tumhākaṃ puttā ca dhītaro ca udadhiṃ taritvā bhaṇḍāni vikkiṇantā mūlaṃ

pariyesituṃ icchanti.

我們的兒子們和女兒們渡海之後,正在賣很多東西而想要尋求錢。

30.

Tvaṃ suraṃ pivasi, tasmā sā tava kujjhati.

你喝酒,所以她跟你生氣。

 32.12.  翻譯成巴利文  

 

1. 

哪個是持戒者,他將打敗敵人(那個持戒者即是將打敗敵人者。)。

Yo sīlavā hoti so ariṃ/ sattuṃ parājessati.

2. 

那個在會堂裡說了的女孩,她不是我的親屬。

Yā kaññā sabhāyaṃ katkesi na mama bandhu hoti.

3. 

媽媽將回家那時女兒將給很多顆寶石。

Yadā mātā gehaṃ āgamissati tadā dhītā maṇayo dassati/ dadissati.

4. 

我給飯的狗是我兄(弟)的(或我給哪隻狗飯,是我的兄(弟)的)。

Yassa kukkurassa/ soṇassa ahaṃ bhattaṃ adadiṃ so mama bhātuno hoti.

5. 

為什麼今天不回家禮拜諸比丘呢?

Kasmā tumhe samaṇe vandituṃ ajja gehaṃ na āgamittha

6. 

你們從何處得到了你們所供養給諸比丘的很多件袈裟呢?

(或你們所供養給諸比丘的哪些袈裟,你們從何處得到了它們呢?)

Yāni cīvarāni tumhe bhikkūnaṃ pūjayittha kuto tumhe tāni labhittha

7. 

我給了你的黃金,你給了呢?

Mayā tuyhaṃ dinnaṃ suvaṇṇaṃ kassa tvaṃ adadi.

8. 

吃你所喜歡的那個(你喜歡哪個,你吃那個)。

Yaṃ tvaṃ icchasi taṃ bhuñja.

9. 

我將坐在石頭上一直到你在河裡洗澡。

Yāva tvaṃ nadiyā nahāyasi tāva ahaṃ pāsāṇasmiṃ nisīdissāmi.

10.

知者們住在哪裡,我想要住在那裡

Yattha viññātāro viharanti tattha vasituṃ ahaṃ icchāmi.