9. Mettasuttavaṇṇanā 慈經注

 

9-0-1.Nikkhepappayojana安置的目的

 

 [1]Idāni Nidhikaṇḍānantara nikkhittassa Mettasuttassa vaṇṇanākkamo anuppatto.  Tassa idha nikkhepappayojana vatvā tato para

現在,且置《寶藏經》,輪到慈經》的詮釋,它放在這裡的目的,因此,說下一個──

 

 Yena vutta yadā yattha, yasmā cetesa dīpanā;

 Nidāna sodhayitvāssa, karissāmatthavaṇṇana”.

 (我將)解釋由誰說?何時?何處?為什麼的目的;澄清它的因緣之後,然後我將作義釋。

Cetasa,【形】(在【合】中) 有目的的。

 

 Tattha (CS:pg.198) yasmā Nidhikaṇḍena dānasīlādipuññasampadā vuttā, sā ca sattesu mettāya katāya mahapphalā hoti yāva Buddhabhūmi pāpetu samatthā, tasmā tassā puññasampadāya upakāradassanattha,

此處說,由《寶藏經》說布施、持戒等功德財,它於有情作慈可得大果,乃至達到佛地,由此可見功德財資助之義。

 

yasmā vā saraehi Sāsane otaritvā sikkhāpadehi sīle patiṭṭhitāna Dvattisākārena rāgappahānasamattha, Kumārapañhena mohappahānasamatthañca kammaṭṭhāna dassetvā, Magalasuttena tassa pavattiyā magalabhāvo attarakkhā ca, Ratanasuttena tassānurūpā pararakkhā, Tirokuṭṭena Rattanasutte vuttabhūtesu ekaccabhūtadassana vuttappakārāya puññasampattiyā pamajjantāna vipatti ca, Nidhikaṇḍena Tirokuṭṭe vuttavipattipaipakkhabhūtā sampatti ca dassitā, dosappahānasamattha pana kammaṭṭhāna adassitameva, tasmā ta dosappahānasamattha kammaṭṭhāna dassetu ida Mettasutta idha nikkhitta.  Evañhi suparipūro hoti Khuddakapāṭhoti idamassa idha nikkhepappayojana.

C或者說,歸依了佛教,已建立了學處戒的立足處之後,三十二身分》斷貪染的奢摩他;以《問童子》顯示斷癡的奢摩他之業處;以《吉祥經》生起吉祥事來自護;以《寶經》連同《吉祥經》護他;在牆外經》寶經》為諸眾生中牆外的某一類眾生(),為他們的失落、失意植福來說的;寶藏經》牆外經》達成和展現對治失敗的眾生所說。但是並沒有說到斷瞋的業處,因此,作為斷瞋業處的這《慈經》,顯示放置在此。這樣《小誦》把它放在這裡的目的是圓滿的。

 

 

9-0-2.Nidānasodhana因緣釐清

 

 Idāni yāya--

 Yena vutta yadā yattha, yasmā cetesa dīpanā;

 Nidāna sodhayitvāssa, karissāmatthavaṇṇanan”ti.

現在依以上的計劃──

(我將)解釋由誰、何時、何處、為什麼說的目的;澄清它的因緣之後,然後我將作義釋。

 

 Mātikā nikkhittā, tattha (KhA.232.) ida Mettasutta Bhagavatāva vutta, na sāvakādīhi, tañca pana yadā Himavantapassato devatāhi ubbāḷhā bhikkhū Bhagavato santika āgatā, tadā Sāvatthiya tesa bhikkhūna parittatthāya kammaṭṭhānatthāya ca vuttanti eva tāva sakhepato etesa padāna dīpanā nidānasodhanā veditabbā.

且置本母,此處《慈經》(應作慈經)(世尊)說︰「若要得到寂靜,應該善巧於利益(karaṇīyamatthakusalena)(因緣)怎樣生起?由於喜瑪拉雅山麓諸()神的騷擾,諸比丘去覲見住在舍衛城的世尊。世尊在此經所說,即是護衛和業處的義理。這是簡略地說。

 

 Vitthārato pana eva veditabbā

Eka samaya Bhagavā Sāvatthiya viharati upakaṭṭhāya vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū Bhagavato santike kammaṭṭhāna gahetvā tattha tattha vassa upagantukāmā Bhagavanta upasakamanti.  Tatra suda Bhagavā rāgacaritāna saviññāṇaka-aviññāṇakavasena ekādasavidha asubhakammaṭṭhāna, dosacaritāna catubbidha mettādikammaṭṭhāna, mohacaritāna maraassatikammaṭṭhānādīni, vitakkacaritāna ānāpānassatipathavīkasiṇādīni, saddhācaritāna Buddhānussatikammaṭṭhānādīni, Buddhicaritāna catudhātuvavatthānādīnīti (CS:pg.199) iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti.

詳細說則是︰某時,雨安居[2]即將來臨,世尊住在舍衛城。那時有各國比丘親近、往詣世尊,覲見世尊,取得業處之後,在不同的地方雨安居。世尊對()染行者說修習有意識、無意識十一種不淨業處[3],對瞋行者說修慈(悲喜捨)四種業處,對癡行者說修死隨念業處等,對尋行者(散亂心重者)說修安般念、地遍等(業處)(《清淨道論》(Vism.114.)說地遍是適合一切性行),對信行者(信心偏強者) 說修佛隨念業處等,對覺行者(明覺強者) 修四界差別等,這是講配合八萬四千(表示各種類型)性行的業處。

(附錄)

 

六種性行適應的業處

 

  

適合者

 

 

  

適合者

 

 

 

地遍︰以泥土當對象

一切

 

佛隨念︰念佛是阿羅漢等功德

水遍︰以水當對象

一切

法隨念︰念法是親見等功德

火遍︰以火當對象

一切

僧隨念︰念僧是正直等功德

風遍︰以風吹動當對象

一切

戒隨念︰念戒是無瑕等功德

青遍︰以青色當對象

捨隨念︰念布施功德

黃遍︰以黃色當對象

天隨念︰念天人乃修善而生

赤遍︰以紅色當對象

死隨念︰念死而覺知無常

白遍︰以白色當對象

寂止隨念︰念涅槃的寂靜

光明遍︰以光當對象

一切

身至念︰念32種身體成份

虛空遍︰以空間當對象

一切

安那般那念︰專注呼吸

.

 

 

 

膨脹相︰看膨脹的屍体

慈無量心︰散發慈愛給眾生

青瘀相︰看青瘀的屍体

悲無量心︰散發悲憫給眾生

冷漠

膿爛相︰看膿爛的屍体

喜無量心︰散發隨喜給眾生

瞋、嫉

斷壞相︰看斷壞的屍体

捨無量心︰平等心對待眾生

偏頗

食殘相︰看動物吃剩屍体

四無色定

空無邊︰念遍相的空隙空、空

一切

散亂相︰看屍体的散落

識無邊︰專注空無邊之禪心

一切

斬斫相︰看被砍斷的屍体

無所有︰念識無邊空掉

一切

血塗相︰看流血的屍体

非想非非想︰念無所有寂靜

一切

蟲聚相︰看蛆蟲爬滿屍体

食厭想︰厭惡食物

骸骨相︰看白骨

四界差別︰修硬.軟、冷.熱等

* 遍禪︰地、水、青、黃、赤、白遍的修法,取一尺大小的圓盤裝泥土等材料,放置在不近不遠的面前,開眼看,閉眼想,直到閉眼與開眼一樣見到實物般,再繼續修至光耀明亮,再入定。風遍取風吹動樹葉的動相,火遍則對火堆留一尺大小的木板圓洞看著火。光明遍觀光源(不能太刺眼),虛空遍取透過樹葉縫隙看虛空。

* 空無邊等四無色禪︰由九種遍禪(不包括虛空遍)修到第四禪,再轉修。

 

 Atha kho pañcamattāni bhikkhusatāni Bhagavato santike kammaṭṭhāna uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhi ekābaddha nīla-kāca-mai-sannibha-silātala sītala-ghana-c-chāya-nīla-vanasaṇḍa-maṇḍita muttā-jāla-rajata-paṭṭa-sadisa-vālukā-kiṇṇa-bhūmi-bhāga suci-sāta-sītala-jalāsaya-parivārita pabbata-m-addasasu.

那時有五百比丘[4]在世尊的面前取得業處之後,尋找接近乞食村莊的適當住所,最後找到一處鄉下的地方,與喜瑪拉雅山毗連,他們見到山的表面好像鑲著綠寶石,它是裝飾著涼爽、稠密、有遮蔭的綠叢林,而地面上就像散佈著珍珠網或銀片,而且還圍繞著乾淨的、舒適、涼爽的湖泊。

 

Atha te bhikkhū tatthekaratti vasitvā pabhātāya rattiyā sarīraparikamma katvā tassa avidūre aññatara gāma piṇḍāya pavisisu. 

那時那些比丘在那裡度過一夜,隔天天亮,做好身體的準備(如洗臉、刷牙等)之後,進入距離不遠的某個村莊托缽。

 

Gāmo ghana-nivesana-sanniviṭṭha-kula-sahassayutto, manussā (KhA.233.) cettha saddhā pasannā te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā “idheva, bhante, temāsa vasathā”ti yācitvā pañca padhānakuisatāni kāretvā tattha mañca-pīṭha-pānīya-paribhojanīya-ghaṭādīni sabbūpakaraṇāni paiyādesu.

該村莊是密集的社區,有一千戶人家,村民有信仰的清淨心,他們很難得見到出家人,(他們)看見諸比丘之後,生歡喜心,供養諸比丘之後,他們(邀請)︰「大德!這三個月住在我們這裡吧!」乞求之後,他們蓋了五百間臨時的茅屋(padhānakui)之後,並且供應︰床、椅、壺、水壺、甕等必需品。

 

 Bhikkhū dutiyadivase añña gāma piṇḍāya pavisisu.  Tatthapi manussā tatheva upaṭṭhahitvā vassāvāsa yācisu.  Bhikkhū “asati antarāye”ti

第二天,諸比丘進入別的村莊托缽。村民也同樣地服侍他們,並且乞求他們在那裡安居。諸比丘(因為)「沒有障礙」而同意。

 

adhivāsetvā ta vanasaṇḍa pavisitvā sabbarattindiva āraddhavīriyā yāmaghaṇḍika koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdisu.  Sīlavantāna bhikkhūna tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito vicaranti.

(諸比丘)進入叢林之後,日以繼夜發勤精進,有夜分三個時分打板[5],時常練習從根源作意[6],坐在靠近樹下。具戒的諸比丘(精進)火攻()[7],樹神受到挫折,便和他們的孩子從自己的宮殿下來,走來走去。

 

Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsa gatehi gāmavāsīna gharesu okāse gahite gharamanussakā gharā nikkhamitvā aññatra vasantā “Kadā nu gamissantī”ti dūratova olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti “Kadā nu bhadantā gamissantī”ti. 

好像一個區域的房子被國王或大臣徵用,居民必須要撤離,另覓住處,從遠處看,(內心想︰)「他們什麼時候將會離開?」同樣地,諸樹神從自己的宮殿下來,走來走去,他們從遠處看,「諸大德什麼時候將會離開?」

 

Tato eva samacintesu “pahamavassūpagatā bhikkhū avassa temāsa vasissanti, maya pana tāva cira dārake gahetvā okkamma vasitu na sakkoma, handa maya bhikkhūna bhayānaka ārammaa dassemā”ti.

接下來,他們想︰「最初雨安居(前安居),諸比丘會住三個月。但是我們跟孩子不能躲在一邊那麼久。讓我們現恐怖的模樣來把這些比丘嚇走。」

 

 Tā ratti bhikkhūna samaadhammakaraavelāya bhisanakāni yakkharūpāni nimminitvā purato (CS:pg.200) purato tiṭṭhanti, bheravasaddañca karonti.  Bhikkhūna tāni rūpāni disvā tañca sadda sutvā hadaya phandi, dubbaṇṇā (KhA.234.) ca ahesu uppaṇḍuppaṇḍukajātā.

當晚上諸比丘作沙門法時[8],夜叉現恐怖形象站在面前,他們製造恐怖的聲音。諸比丘看到恐怖形象,聽到恐怖聲音,心裡驚嚇,顏容憔悴,變成蒼白,

 

Tena te bhikkhū citta ekagga kātu nāsakkhisu, tesa anekaggacittāna bhayena ca punappuna saviggāna sati sammussi, tato tesa muṭṭhasatīna duggandhāni ārammaṇāni payojesu, tesa tena duggandhena nimmathiyamānamiva matthaluga ahosi, gāḷhā sīsavedanā uppajjisu, na ca ta pavatti aññamaññassa ārocesu.

心不能專注(一境)。當他們一再生起悚懼,就忘失正念。當他們忘失正念,諸樹神便施放臭味,施放臭味讓腦筋產生窒息感,頭部有壓迫感。雖然如此,他們沒有互相轉告。

 

 Athekadivasa Saghattherassa upaṭṭhānakāle sabbesu sannipatitesu Saghatthero pucchi “Tumhāka, āvuso, ima vanasaṇḍa paviṭṭhāna katipāha ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panattha kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, ki vo idha asappāyan”ti.

接著,有一天,大家在集合時等候著僧伽中的長老(Saghatthero)僧伽長老(到了之後)問︰「諸友!你們剛進入叢林的幾天,皮膚白淨有光澤,諸根明亮,而現在卻顏容憔悴,變為蒼白,你們()在這裡有什麼不對勁嗎?」

 

Tato eko bhikkhu āha-- “Aha, bhante, ratti īdisañca īdisañca bheravārammaa passāmi ca suṇāmi ca, īdisañca gandha ghāyāmi, tena me citta na samādhiyatī”ti, eteneva upāyena sabbeva te ta pavatti ārocesu. 

那時有一比丘說︰「大德!我在晚上看到和聽到如此這般可怕的東西,以及聞到臭味,因此心不得安寧。」所有的比丘都告知他們的見聞

 

Saghatthero āha-- “Bhagavatā, āvuso, dve vassūpanāyikā paññattā, amhākañca ida senāsana asappāya, āyāmāvuso, Bhagavato santika gantvā añña sappāyasenāsana pucchāmā”ti.

僧伽長老說︰「世尊宣佈說︰『友!兩種雨安居[9]』。我們住的這個地方不適當的話,上座下座(一起去)覲見世尊之後,問其他適當的住處。」

 

“Sādhu, bhante”ti te bhikkhū therassa paissuitvā sabbeva senāsana sasāmetvā pattacīvaramādāya anupalittattā kulesu kañci anāmantetvā eva yena Sāvatthi tena cārika pakkamisu.  Anupubbena Sāvatthi gantvā Bhagavato santika āgamisu.

「善哉!大德。」那些長老比丘整頓好住所,帶著衣缽,因為對諸村民沒有黏著,就沒有任何通報,他們就往舍衛城走,漸次地抵達舍衛城覲見世尊。

 

 Bhagavā te bhikkhū disvā etadavoca-- “Na, bhikkhave, antovassa cārikā caritabbāti mayā sikkhāpada paññatta, kissa (KhA.235.) tumhe cārika carathā”ti.

世尊見到那些比丘,說這︰「諸比丘!我所宣佈的()學,(規定)在雨安居期間不應該到處遊行,為什麼你們還到處遊行?」

 

 Te Bhagavato sabbamārocesu.  Bhagavā āvajjento sakalajambudīpe antamaso catupādapīṭhakaṭṭhānamattampi tesa sappāyasenāsana nāddasa.

他們一五一十告訴世尊。世尊觀察整個閻浮提洲,甚至於不見一張四腳椅子大小的別的地方更適合他們的住所。

 

Atha te bhikkhū āha-- “Na, bhikkhave, tumhāka añña sappāyasenāsana atthi, tattheva tumhe viharantā āsavakkhaya pāpuissatha, gacchatha, bhikkhave, tameva senāsana upanissāya viharatha, sace pana devatāhi abhaya icchatha, ima paritta uggahatha.  Etañhi vo parittañca kammaṭṭhānañca bhavissatī”ti ida suttamabhāsi.

然後,對那些比丘說︰「諸比丘!你們不要再找其他適當的住處,你們住的那個地方就能夠讓你們達成諸漏盡[10]諸比丘!你們回去那原來依靠的住處。假如學到這護衛(parittasafeguard),就不用害怕那些天神,你們將有這個護衛的業處。」這是經中所說的。

 

 Apare (CS:pg.201) panāhu-- “Gacchatha, bhikkhave, tameva senāsana upanissāya viharathā”ti idañca vatvā Bhagavā āha-- “Apica kho āraññakena pariharaa ñātabba.  Seyyathida--sāya pāta karaavasena dve mettā dve parittā dve asubhā dve maraassatī aṭṭhamahāsavegavatthusamāvajjanañca, aṭṭha mahāsavegavatthūni nāma jātijarābyādhimaraa cattāri apāyadukkhānīti, atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkha pañcama, atīte vaṭṭamūlaka dukkha, anāgate vaṭṭamūlaka dukkha, paccuppanne āhārapariyeṭṭhimūlaka dukkhan”ti.

 (世尊)又說︰「諸比丘!你們回去原來依靠的住處。」世尊說︰「還有阿蘭若[11]住者應該知道護衛。朝暮誦兩次慈經,兩次護衛,兩次不淨(),兩次死隨念,及轉向八大悚懼事。八大悚懼事(aṭṭha mahāsavegavatthūni)︰生、老、病、死,及四種惡趣之苦[12];或者說,生、老、病、死及惡趣之苦為第五種;過去輪迴苦之根、未來輪迴苦之根、現在求食為痛苦之根。」

 

Eva Bhagavā pariharaa ācikkhitvā tesa bhikkhūna mettatthañca parittatthañca vipassanāpādakajjhānatthañca ida suttamabhāsīti.

這樣世尊講述護衛之後,那些比丘得到慈()的義理、保護的義理、毘缽舍那及禪那基礎的義理。這是經中所說的。

 

Eva vitthāratopi “yena vutta yadā yattha, yasmā ce”ti etesa padāna dīpanā nidānasodhanā veditabbā.

 Ettāvatā ca yā sā “yena vutta yadā yattha, yasmā cetesa dīpanā.  Nidāna sodhayitvāti mātikā hapitā, (KhA.236.) sā sabbākārena vitthāritā hoti.

 

 

序分[13]

 

9-1.Pahamagāthāvaṇṇanā第一偈釋義

 

1-1. Karaṇīya-m-attha-kusalena yan-ta-santa pada abhisamecca.

   應該作        利益   善巧  什麼 寂靜(涅槃) 狀態 完全了解、得到

若要得到寂靜,應該善巧於利益

 

 1. Idāni “assa karissāmatthavaṇṇanan”ti vuttattā eva katanidānasodhanassa assa suttassa atthavaṇṇanā ārabbhate.  Tattha karaṇīyamatthakusalenāti imissā pahamagāthāya tāva aya padavaṇṇanā-- karaṇīyanti kātabba, karaṇārahanti attho.  Atthoti paipadā, ya vā kiñci attano hita, ta sabba araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. 

在此「應該善巧於利益(karaṇīyamatthakusalena),對第一偈作逐句解釋︰「應該作(karaṇīya=kātabba, grd.)︰值得作(karaṇāraha)之義。利益(attho)行道(paipadāway),或任何自己的利益(attano hita or attadattha,指四道、四果和涅槃),因為這一切是被尊敬的,所以稱為利益。因為是被尊敬的,所以稱為「應該接近」。

 

Atthe kusalena atthakusalena atthachekenāti vutta hoti.  Yanti aniyamitapaccatta.  Nti niyamita-upayoga, ubhayampi vā ya tanti paccattavacana.  Santa padanti upayogavacana, tattha lakkhaato santa, pattabbato pada, nibbānasseta adhivacana.

善巧於利益(atthe kusalena=atthakusalena)聰明於利益。(1)(yawhat)︰不限定主格。「它」(tathis)︰限定受格或者︰(2)(ya tathat which)這兩者都是主格(upayogavacana, nom.)。「寂靜(santa padathe State of Peace)︰受格(paccattavacana, acc.)在此,從特相上說「寂靜」(santa),從達到上說「狀態」(pada),這是涅槃(nibbāna)的同義詞。

 

Abhisameccāti abhisamāgantvā.  Sakkotīti sakko, samattho paibaloti vutta hoti.  Ujūti ajjavayutto.  Suṭṭhu ujūti suhuju.  Sukha vaco tasminti suvaco.  Assāti bhaveyya.  Mudūti maddavayutto.  Na atimānīti anatimāni.

得到(abhisamecca)完全了解(abhisamāgantvā)。「能幹有能力,精練、勝任之謂。「正直(ujū)與「誠實」相關(ajjavayutto)。「坦誠(suhuju=sūjū)︰非常的正直。好教(suvaco)是於他,容易調教(sukha vaco tasminti)應該有(assa)︰修習(bhaveyya)。「柔軟(mudu)與「柔和」相關(maddavayutto)。「不驕傲(anatimāni)是不過慢。

 

 Aya panettha atthavaṇṇanā-- karaṇīyamatthakusalena, yanta santa pada abhisameccāti ettha tāva atthi karaṇīya, atthi akaraṇīya.  Tattha sakhepato (CS:pg.202) sikkhattaya karaṇīya.  Sīlavipatti, diṭṭhivipatti, ācāravipatti, ājīvavipattīti evamādi akaraṇīya.  Tathā atthi atthakusalo, atthi anatthakusalo.  Tattha yo imasmi sāsane pabbajitvā na attāna sammā payojeti, khaṇḍasīlo hoti, ekavīsatividha anesana nissāya jīvika kappeti.

然後,在此,義理的釋義︰「若要得到寂靜,應該善巧於利益」︰在此有「應該作」與「不應該作」。這裡簡要地說,應該作的是三學[14]。不應該作的是敗「戒」、敗「()見」、敗「行」、敗「正命」(正當的生計方式)如是等。同樣地,有善巧於利益,不善巧於利益。在此不善巧於利益」是指()教中出家後,不從事自己的正事,損壞戒,過著二十一種不正當的謀生方式[15]

 

Seyyathida(1)veudāna (2)pattadāna (3)pupphadāna (4)phaladāna (5)dantakaṭṭhadāna (6)mukhodakadāna (7)sinānadāna (8)cuṇṇadāna (9)mattikādāna (10)cāṭukamyata (11)muggasūpyata (12)pāribhaayata (13)jaghapesanika (14)vejjakamma (15)dūtakamma (16)pahiagamana (KhA.237.) (17)piṇḍapaipiṇḍa (18)dānānuppadāna (19)vatthuvijja (20)nakkhattavijja (21)agavijjanti. 

例如︰(1)送竹子、(2)送樹葉、(3)送花、(4)送水果、(5)送沐浴粉、(6)送牙刷(齒木)(7)送洗臉水、(8)送竹子作禮物、(9)送泥土、(10)諂媚、(11)豆湯語(喻半真半假,似是而非)(12)撫愛(他人的孩子)(13)步行運送資訊、(14)醫療、(15)作使者(報信的工作)(16)作差使者、(17)破癰、(18)傷痛處塗油、(19)看風水、(20)看星宿(21)看手相。

 

Chabbidhe ca agocare carati.  Seyyathida-- vesiyāgocare vidhavathulla-kumārika-paṇḍaka-bhikkhunī-pānāgāra-gocareti.  Sasaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisasaggena, yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahita-aphāsukayogakkhemakāmāni bhikkhūna …pe… upāsikāna, tathārūpāni kulāni sevati bhajati payirupāsati.  Aya anatthakusalo.

六種「非行處」(agocara不適合行踏的地方),即如︰妓院、寡婦、處女(kumārikā《分別論》作︰thullakumārigocaro老處女行處)閹割之人、比丘尼、酒家托缽和國王、大臣共住,不適當的跟隨外教徒、外教徒弟子,結交在家人,或那些沒有信仰、沒有清淨心的人,不作井的人、責備的人、辱駡的人、不作福利的人、不作利益的人、不悅的人[16]、不安份守己的人,諸比丘、(諸比丘尼、諸優婆塞、)諸優婆夷,如此這般的服侍、結交、侍候這類的人,這是不善巧於利益」。(參考《分別論》Vbh.246~7.)

 

 Yo pana imasmi sāsane pabbajitvā attāna sammā payojeti, anesana pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasavara satisīsena indriyasavara vīriyasīsena ājīvapārisuddhi, paññāsīsena paccayapaisevana pūreti.  Aya atthakusalo.

若是在()教中出家後,從事自己的正事,不損壞戒,過著四種遍淨戒,建立實踐(1)以信為首的守護波羅提木叉。(2)()念為首的守護諸根。(3)以精進為首的正命遍淨。(4)以智慧為首的省思資具,這是善巧於利益」。

 

 Yo vā sattāpattikkhandhasodhanavasena pātimokkhasavara, chadvāre ghaṭṭitārammaesu abhijjhādīna anuppattivasena indriyasavara, anesanaparivajjanavasena viññuppasatthabuddhabuddhasāvakavaṇṇitapaccayapaisevanena ca ājīvapārisuddhi, yathāvuttapaccavekkhaavasena paccayapaisevana, catu-iriyāpathaparivattane sātthakatādipaccavekkhaavasena sampajaññañca sodheti.  Ayampi atthakusalo.

若處於淨化七種過失︰(1)守護波羅提木叉。(2)在六根門撞擊的所緣(對象)時,守護諸根,停止淪入貪婪等。(3)迴避不正當的謀生方式。(4)智者所讚美的佛陀及佛弟子,稱讚受用正命遍淨。(5)省思上述的受用資具。(6)四種姿勢(行住坐臥)的變換(的染著或無知)(7)淨化黏著等省思的正知。這也是善巧於利益」。

 

 Yo vā yathā ūsodaka paicca sakiliṭṭha vattha pariyodāpayati, chārika paicca ādāso, ukkāmukha paicca jātarūpa, tathā ñāṇa paicca sīla vodāyatīti ñatvā ñāṇodakena dhovanto sīla pariyodāpeti.  Yathā ca kikī sakuikā aṇḍa, camarī migo vāladhi, ekaputtikā nārī (CS:pg.203) piya ekaputtaka, ekanayano puriso ta ekanayanañca rakkhati, tathā ativiya appamatto attano sīlakkhandha rakkhati, (KhA.238.) sāya pāta paccavekkhamāno aumattampi vajja na passati.  Ayampi atthakusalo.

就像用鹼液[17]來洗淨髒衣服,用灰來洗淨鏡子,用火爐來提煉金子;同樣地,用智慧來淨化戒,以智慧之水來淨化戒。就像松鴉(kikījay)孵卵(由雌雄松鴉輪流担任),犛牛(camarīyak)護尾(據說犛牛寧可護尾而死),有獨子的女人愛她的獨子,獨眼的人保護他的獨眼[18];同樣地,他保護自己眾多的小戒蘊,朝暮省思難以察覺的小罪。這也是善巧於利益」。

 

 Yo vā pana avippaisārakare sīle patiṭṭhāya kilesavikkhambhanapaipada paggahāti, ta paggahitvā kasiaparikamma karoti, kasiaparikamma katvā samāpattiyo nibbatteti.  Ayampi atthakusalo.

就像建立戒就無悔[19];當他鞭策行道鎮伏染污,鞭策之後,作’()的反覆練習(kasia-parikamma)。作了的反覆練習之後,他產生三摩缽地[20]。這也是善巧於利益」。

 

 Yo vā pana samāpattito vuṭṭhāya sakhāre sammasitvā arahatta pāpuṇāti, aya atthakusalāna aggo. 

若從三摩缽地出來(出起),他徹底地知道諸行(無常等)(sakhāre sammasitvā),達到阿羅漢狀態(arahatta阿羅漢性)這是善巧於利益的頂峰。

 

Tattha ye ime yāva avippaisārakare sīle patiṭṭhānena yāva vā kilesavikkhambhanapaipadāyapaggahaena vaṇṇitā atthakusalā, te imasmi atthe atthakusalāti adhippetā.  Tathā vidhā ca te bhikkhū.

這裡善巧於利益」的瞭解是讚美「建立戒就無悔」,或者是「鎮伏染污,策勵而證得道與果」,在利益上符應善巧於利益。而那些比丘是這樣的類型。

 

Tena Bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya “karaṇīyamatthakusalenā”ti āha.

(1)世尊說︰「應該善巧於利益」,雖然關係到那些比丘,但是說詞是針對一人(以單數的字句呈現)

 

 Tato “ki karaṇīyan”ti tesa sañjātakakhāna āha “yanta santa pada abhisameccāti.  Ayamettha adhippāyo-- ta Buddhānubuddhehi vaṇṇita santa nibbānapada paivedhavasena abhisamecca viharitukāmena ya karaṇīyanti. 

接著,他們產生疑惑︰「應該要作什麼?」(世尊)說︰「要得到寂靜」。在這裡的用意是︰佛與佛讚美那些想要徹知、貫通、要住於寂靜涅槃的人,應該要作「什麼」。

 

Ettha ca yanti imassa gāthāpadassa ādito vuttameva karaṇīyanti adhikārato anuvattati, ta santa pada abhisameccāti.  Aya pana yasmā sāvasesapāṭho attho, tasmā viharitukāmenāti vuttanti veditabba.

這裡所說的「什麼(yawhat)是這一行偈誦的開始所說的「應該作,但是這個子句「得到寂靜」的意義必須完整才能被了解,這就是上述說的「要住於(寂靜涅槃)」。

 

Atha vā santa pada abhisameccāti anussavādivasena lokiyapaññāya nibbānapada “santan”ti ñatvā ta adhigantukāmena yanta karaṇīyanti adhikārato anuvattati, ta karaṇīyamatthakusalenāti evampettha adhippāyo veditabbo.

(2)或者這樣說,能了解它的用意︰由傳聞等,而知道「得到寂靜」,他以世間智了解「涅槃」是一種「寂靜」,當他想達成得到寂靜這個結果,那麼「什麼(yan ta‘what’ that)是符應他修習的「應該作,「這」(tathis)是應該被「善巧於利益」的人作

 

Atha vā “karaṇīyamatthakusalenā”ti vutte “kin”ti cintentāna āha-- “yanta santa pada abhisameccāti.  Tasseva adhippāyo veditabbo-- lokiyapaññāya santa pada abhisamecca ya karaṇīya kātabba, ta karaṇīya, karaṇārahameva tanti vutta hoti.

(3)或者這樣說,(諸比丘疑惑)上述的「應該善巧於利益」是指「什麼?」然後(世尊)說︰「要得到寂靜」。接下來,這個用意能夠被了解︰以世間的智慧完全了解寂靜,及應該要作什麼。「應該要作什麼」的意思就是必須作什麼(kātabba)

 

 Ki pana tanti (KhA.239.) Kimañña siyā aññatra tadadhigamupāyato, kāmañceta karaṇārahaṭṭhena sikkhattayadīpakena ādipadeneva vutta.  Tathā hi tassa atthavaṇṇanāya avocumhāatthi karaṇīya, atthi akaraṇīya. 

是什麼意思?有什麼其他應該作的,有助於證入那(寂靜)?這個意思已在開頭的句子,就表明三學是值得作的。我們在注釋中說了︰有應該作,有不應該作。

 

Tattha (CS:pg.204) sakhepato sikkhattaya karaṇīyan”ti.  Atisakhepena desitattā pana tesa bhikkhūna kehici viññāta, kehici na viññāta.  Tato yehi na viññāta, tesa viññāpanattha ya visesato āraññakena bhikkhunā kātabba, ta vitthārento── “sakko ujū ca suhujū ca, suvaco cassa mudu anatimānīti ima tāva upaḍḍhagāthamāha.

此處極簡要地教導三學是應該作的。由於教得太簡要,那些比丘有的了解,有的不了解。因為有的不了解,接著,(世尊)為了讓那些尚未了解的人的知道,詳細說了這下半個偈誦──

1-2. sakko ujū  ca  sūjū  ca,  suvaco c’assa  mudu  anatimānī.

能幹  正直      坦誠       好調教   應該有   柔軟   不過慢(=謙虛)

他應該要:1能幹、2正直、3坦誠、4好教(ㄐㄧㄠ)5柔軟、6不驕傲 ;

 

 Ki vutta hoti?  Santa pada abhisamecca viharitukāmo, lokiyapaññāya vā ta abhisamecca tadadhigamāya paipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyagasamannāgamena kāye ca jīvite ca anapekkho hutvā saccappaivedhāya paipajjitu sakko assa, tathā kasiaparikammavattasamādānādīsu attano pattacīvarappaisakharaṇādīsu ca yāni tāni sabrahmacārīna uccāvacāni ki karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho.

它是什麼意思?住阿蘭若的比丘,想要住於得到寂靜,或以世間的智慧,完全了解它,最後證得它,應該有「能幹」項目中的具足第二精勤支(無病、無惱)、第四精勤支(精進),對於身與命沒有期待,通達了真理(sacca),應有能力(sakko)上路,遵守’(kasia,禪定的一種修法)的反覆練習的義務等,自己的缽、衣等的修護,這些事及其他(沙門應該作的)事,對同梵行者主要應該作什麼和次要應該作什麼,以及其他像這樣應具備的︰能幹、熟練、不懶惰、精通。

 

 Sakko hontopi ca tatiyapadhāniyagasamannāgamena uju assa.  Uju hontopi ca saki ujubhāvena daharakāle vā ujubhāvena santosa anāpajjitvā yāvajīva punappuna asithilakaraena suṭṭhutara uju assa. 

能幹」:正是指第三精勤支的「正直」[21]正直」,不因年輕時曾經一度「正直」就滿足,終身一再保持最佳狀態的率直才是「正直」。

 

Asahatāya vā uju, amāyāvitāya suhuju.  Kāyavacīvakappahānena vā uju, manovakappahānena suhuju.  Asantaguassa vā anāvikaraena uju, asantaguena uppannassa lābhassa anadhivāsanena suhuju.  Eva ārammaalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.

不詐是「正直」,不誑(amāyāvī) 是「坦誠」。斷「身、語」的扭曲為「正直」,斷「意」的扭曲為「坦誠」。不缺德、公開地做為「正直」,(心中)湧現不缺德,得到(自己)認定為「坦誠」。如此於所緣境中,(三增上學)前二學(戒、定)可以鍛鍊自己清淨的「正直」,第三()學可以鍛鍊自己清淨的「坦誠」。

 

 Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa.  Yo hi puggalo “ida na kattabban”ti vutto “ki te diṭṭha, ki te suta, ko me sutvā vadasi, ki upajjhāyo ācariyo sandiṭṭho sambhatto vā”ti vadeti, tuhībhāvena vā ta viheseti, sampaicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti.  Yo pana ovadiyamāno “sādhu, bhante suṭṭhu vutta, attano vajja(KhA.240.) nāma duddasa hoti, punapi ma evarūpa disvā vadeyyātha anukampa upādāya, cirassa me tumhāka santikā ovādo laddho”ti vadati, yathānusiṭṭhañca paipajjati, so visesādhigamassa avidūre hoti.  Tasmā eva parassa vacana sampaicchitvā karonto suvaco ca assa.

    不只要全面地正直和坦誠而且也要好教」。若有人訓誡:「不應該這樣做」。(被受訓誡者答辯:)「你看到什麼?」「你聽到什麼?」「是誰告訴你的?」若是回答說:「和尚[22]、阿闍梨[23]、忠實的朋友親自看到。」如果他惱怒而沉默下來,不予理會。如此一來,他會遠離殊勝的修證。如果勸誡了之後,他的反應是:「善哉!大德!說得好,我的過失是不容易發現的,如果您再看到我的過失的話,請您慈悲告訴我,讓我能長久得到您的教導。」依隨著勸告,他將離殊勝的修證不遠。因此接受他人的勸勉,就是「好教」。

 

 Yathā (CS:pg.205) ca suvaco, eva mudu assa.  Mudūti gahaṭṭhehi dūtagamanapahiagamanādīsu niyujjamāno tattha mudubhāva akatvā thaddho hutvā vattapaipattiya sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇa viya tattha tattha viniyogakkhamo.  Atha vā mudūti abhākuiko uttānamukho sukhasambhāso paisanthāravutti sutittha viya sukhāvagāho assa.

    同樣地,有了「好調教」,也應該有「柔軟」。「柔軟」:世俗人中,當使者、差遣者等連絡事情時,他處於柔軟的狀態,不硬梆梆的,有履約的義務,在整個梵行(生活)該有柔軟,就像處處應用寬恕的心。換句話說「柔軟是:不皺眉(苦瓜臉)(abhākuikogrimaces),和藹可親(uttānamukhowelcoming, ready to speak),談得愉快(sukhasambhāsoeasy to talk with),關懷語(paisanthāravutti)--像淺灘(sutittha)一樣容易上岸。

 

Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, Sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti.

   他不只要全面地柔軟」,而且也要不驕傲」,(由於)出生(高貴的)種姓等,對他人也不驕傲,不輕視。例如舍利弗尊者(出身婆羅門種)自己卻以賤民[24](旃陀羅)的心態(caṇḍālakumārakasamena)對待他人

 

9-2.Dutiyagāthāvaṇṇanā第二偈釋義

 

2-1. Santussako ca  su-bharo  ca, appakicco ca  sallahuka-vutti;

知足          易扶養、護持      作務     簡樸的  生活、習慣

7知足、8易扶養9少俗務、10生活簡樸、

 

 2. Eva Bhagavā santa pada abhisamecca viharitukāmassa tadadhigamāya vā paipajjamānassa visesato āraññakassa bhikkhuno ekacca karaṇīya vatvā puna tatuttaripi vattukāmo “santussako cāti dutiyagāthamāha.

如是世尊所說的「若要得到寂靜」,欲證得或欲全部獲得的話,當陳述完阿蘭若比丘達成所應該作的之後,再來,陳述第二偈要說的知足

 

 Tattha “santuṭṭhī ca kataññutā”ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako.  Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako.

別處(吉祥)知足與感恩(santuṭṭhī ca kataññutā)這裡說以十二種對自己現有的東西滿足為「知足」。或者說,「滿足」(tussati)是:滿意(tussako)、對自己所擁有的東西滿意(sakena tussako)、對自己現有的東西滿足(santena tussako)、對一切東西一視同仁的滿足(samena tussakoti)等為「知足(santussako)

 

Tattha saka nāma “piṇḍiyālopabhojana nissāyā”ti eva upasampadamaṇḍale uddiṭṭha attanā ca sampaicchita catupaccayajāta, tena sundarena vā asundarena vā sakkacca vā asakkacca vā dinnena paiggahaakāle paribhogakāle ca vikāra adassetvā yāpento “sakena tussako”ti vuccati.

在此,說「自己(saka),經由托缽所得的食物,如此,具足圓盤分配自己的已接受、已現前的四資具,美好的,不美好的,尊敬,不尊敬,接受時,受用時,嚼動(吞食)不見之後,滋養(身體),稱為「對自己所擁有的東西滿意」。

 

Santa nāma ya laddha hoti attano ‘vijjamāna tena santeneva tussanto tato para na patthento atricchata pajahanto’ “santena tussako”ti vuccati.  Sama nāma iṭṭhāniṭṭhesu anunayapaighappahāna, tena samena sabbārammaesu tussanto “samena tussako”ti vuccati.

現有的(Santa),指自己已得到,「滿足已存在的現有的東西,不渴望其他的,斷了貪婪」,稱為「對自己現有的東西滿足」。「一視同仁(santena tussako),對美好的,不美好的,斷了好惡,對一切東西平等看待的滿足,稱為「一視同仁的滿足」。

 

 Sukhena bharīyatīti subharo, suposoti vutta hoti.  Yo hi bhikkhu manussehi sālimasodanādīna patte pūretvā dinnepi dummukhabhāva anattamanabhāvameva ca dasseti, tesa vā sammukhāva ta piṇḍapāta “ki tumhehi dinnan”ti apasādento sāmaeragahaṭṭhādīna deti, esa dubbharo.

易扶養」是容易被扶養好護持的人。若比丘托完缽後,得到米、肉、飯等供養,於眾人中被見到愁眉苦臉,就不是無我。托缽時,當面(不高興)問他的施主:「你布施什麼東西?」(當著施主的面前)把食物交給沙彌或居士。這樣是難扶養

 

Eta disvā manussā dūratova parivajjenti “dubbharo bhikkhu na sakkā posetun”ti. (CS:pg.206) Yo pana ya kiñci lūkha vā paṇīta vā appa vā bahu vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo.  Eta disvā manussā ativiya vissatthā honti, “amhāka bhadanto subharo, thokathokenāpi tussati, mayameva na posessāmā”ti paiñña katvā posenti.  Evarūpo idha subharoti adhippeto.

這樣作會使見到的眾人避開(而且會說難聽的話:)「難扶養的比丘難供養。」無論得到任何不好的或好的,少的或多的(食物)之後,能心滿意足,歡喜得以滋養自己的生命,這是易扶養。有人看見之後,非常讚嘆:「我們的大德少少物資就滿足,我們將扶養他。」於是承諾要供養他。像這樣的行持,即是達到易扶養

 

 Appa kiccamassāti appakicco, na kammārāmatābhassārāmatāsagaikārāmatādi-anekakiccabyāvao, atha vā sakalavihāre navakammasaghaparibhogasāmaera-ārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvarakammādi katvā samaadhammakiccaparo hotīti vutta hoti.

    少俗務」是少有作務之事。少作種種事務,包括少作園林,少廢話,少結伴等。換句話說,免除所有在精舍新的僧務,沙彌的養成,或僧伽園的作務等。(至於)自己的頭髮、指甲的修剪,衣缽的修護等,及其他必要的沙門法,則應該作

 

 Sallahukā vutti assāti sallahukavutti.  Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahu pattacīvarapaccattharaatelaguḷādi mahājanena sīsabhārakaibhārādīhi ubbahāpetvā pakkamati, eva ahutvā yo appaparikkhāro hoti, pattacīvarādi-aṭṭhasamaaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuo viya samādāyeva (KhA.242.) pakkamati evarūpo idha sallahukavuttīti adhippeto. 

生活簡樸」是簡樸生活(習慣)。生活簡樸的比丘不像擁有很多物品的某些比丘,在遊方時(外出行腳)(辛苦地)揹負衣缽、床單、油、糖蜜等,及枕頭、撐腰物等。(只有)少少的必需品,那麼他只要帶衣缽等八種沙門必需品(一缽、三衣、剃刀、針、腰帶、濾水器),就可以到處遊方。在遊方時,如鳥伴翼。像這樣的行持,就是達到生活簡樸。

sīsabhāra(sīsa+bhāra負荷),枕頭。

 

2-2. santindriyo ca  nipako  ca, a-ppagabbho kulesv-an-anugiddho.

寂靜諸根         謹慎       粗魯      在諸俗家 不耽溺、不眷戀

11寂靜諸根12謹慎、13不粗魯、14不耽溺俗家 ;

 

Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vutta hoti.

寂靜諸根」,諸根寂靜下來不於女人等對象之染著等,而侵襲()

 

Nipakoti viññū vibhāvī paññavā, sīlānurakkhaapaññāya cīvarādivicāraapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.

    聰明明智的(viññū)聰穎的(vibhāvī)、有智慧的(paññavā)。具足保護戒的智慧,審查的智慧,住所(行境、談話、人、食物、氣候、及威儀, Vism.127.)等適當的常識與智慧。

 

 Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekena hānena manopāgabbhiyena ca virahitoti attho.

沒有粗魯,為「不粗魯」。沒有八種身體的粗魯,四種語言的粗魯,種種念頭的粗魯。

 

 Aṭṭhaṭṭhāna kāyapāgabbhiya (mahāni.87) nāma saghagaapuggalabhojanasālājantāgharanhānatitthabhikkhācāramagga-antaragharappavesanesu kāyena appatirūpakaraa.

八類身體的粗魯(aṭṭhaṭṭhāna kāyapāgabbhiya)(《大義釋》Mahāniddesa p.228~9CS:175~6說七類)是︰一、在僧伽中,二、在眾中,三、在人中,四、在食堂,五、在蒸汽澡堂(暖氣房),六、在站著,七、行乞道上,八、在諸俗家門口,身體不適當的造作。

 

Seyyathida(1)idhekacco saghamajjhe pallatthikāya vā nisīdati pāde pādamodahitvā vāti evamādi.  (2)Tathā gaamajjhe catuparisasannipāte, (3)tathā vuḍḍhatare puggale.  (4)Bhojanasālāya pana vuḍḍhāna āsana (CS:pg.207) na deti, navāna āsana paibāhati.  (5)Tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti.  (6)Nhānatitthe ca yadida “daharo vuḍḍhoti pamāṇa akatvā āgatapaipāṭiyā nhāyitabban”ti vutta, tampi anādiyanto pacchā āgantvā udaka otaritvā vuḍḍhe ca nave ca bādheti.  (7)Bhikkhācāramagge pana aggāsana-aggodaka-aggapiṇḍattha vuḍḍhāna purato purato yāti, bāhāya bāha paharanto.  (8)Antaragharappavesane vuḍḍhāna pahamatara pavisati, daharehi kāyakīḷana karotīti evamādi.

例如這些狀況:有此類人,

()在僧伽集會中,坐在轎子(pallatthikā)或抱膝坐或盤腿坐。諸如此類(《大義釋》說衝到長老的前面站立、坐下,立於前,坐於前,坐在高座等)

()同樣地,在四眾集會當中。

()同樣地,諸較年長的眾人之間。

()在食堂,不讓位給諸較年長的(比丘)座位,擋住諸新學比丘(不讓他得到座位)

()同樣地,在蒸汽澡堂沒有徵詢諸較年長的(比丘),而自行添加燃料。

()站著沐浴(水浴場),即如︰「年少的(比丘)不顧年長的(比丘),衝到前面去沐浴。」他沒有顧慮地從後面竄來之後,下行於水,擾動年長的(比丘)和年少的(比丘)

() 行乞道上,()最好的座位,()最好的水(飲料)()最好的菜餚,()前面供養諸較年長的(比丘),以一手一手傳遞下去。

()諸俗家門口,搶在較年長的(比丘)之前先衝入內,或跟俗家的兒童玩耍身體。諸如此類。

 

 Catuṭṭhāna vacīpāgabbhiya (mahāni.87) nāma saghagaapuggala-antaragharesu appatirūpavācānicchāraa.  Seyyathida-- idhekacco saghamajjhe anāpucchā dhamma bhāsati, tathā pubbe vuttappakāre (KhA.243.) gae vuḍḍhatare puggale[25]  ca, tattha manussehi pañha puṭṭho vuḍḍhatara anāpucchā vissajjeti, antaraghare pana “itthannāme ki atthi, ki yāgu udāhu khādanīya vā bhojanīya vā, ki me dassasi, ki ajja khādissāmi, ki bhuñjissāmi, ki pivissāmī”ti evamādi bhāsati.

四類語言的粗魯(catuṭṭhāna vacīpāgabbhiya) (詳見《大義釋》Mahāniddesa p.230CS:177三類)是,一、在僧伽中,二、在眾中,三、入諸俗家中,說出不適當的語言例如,一類比丘()在僧伽中,不先徵求同意而咨意發言。()類似的情況,在先前所提到的,在眾中、在較年長的眾人之間,在眾人當中,較年長問、審問(某人),他卻不問而回答。()在俗家中,說︰「諸如此類︰有什麼東西?有什麼粥?或者蔬果食[26]穀肉食[27]你要供養什麼?今天要啃什麼?吃什麼?喝什麼?」如此這般是語言的粗魯。

 

 Anekaṭṭhāna manopāgabbhiya (mahāni.87) nāma tesu tesu hānesu kāyavācāhi ajjhācāra anāpajjitvāpi manasā eva kāmavitakkādinānappakāra appatirūpavitakkana.

種種念頭的粗魯(anekaṭṭhāna manopāgabbhiya)︰在在處處行為、語言上的過失,都涉及念頭上各種不同的欲望之想(kāmavitakka欲尋)等,不適當的想法。

 

 Kulesvananugiddhoti yāni tāni kulāni upasakamati, tesu paccayatahāya vā ananulomikagihisasaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā uyyogamāpajjitāti vutta hoti.  Imissāya ca gāthāya ya “suvaco cassā”ti ettha vutta assāti vacana, ta sabbapadehi saddhi santussako ca assa, subharo ca assāti eva yojetabba.

不耽溺俗家」︰若訪問俗家時,不因為貪愛的因緣住在有交情的家庭(對有交情的家庭)分憂,不喜,不在樂同樂,不在苦同苦;(對有交情的家庭)不生起應作的事(非插手不可),自己(不自覺地)從事交際

 

9-3.Tatiyagāthāvaṇṇanā第三偈釋義

 

3-1. Na ca khuddamācare kiñci, yena viññū pare  upavadeyyu;

    微小的  行為   任何   以那   智者  其他的  呵責、非難

 

15不應犯智者會指責的任何小過失。

 

 3. Eva Bhagavā santa pada abhisamecca viharitukāmassa tadadhigamāya vā paipajjitukāmassa visesato āraññakassa bhikkhuno taduttaripi karaṇīya ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo “na ca khuddamācare kiñci, yena viññū pare upavadeyyun”ti ima upaḍḍhagāthamāha.

如是世尊所說的「若要得到寂靜(santa pada abhisamecca),欲證得或欲全部獲得的話,當陳述完阿蘭若比丘達成所應該作的之後,現在則將陳述不應該作的:「不應犯智者會指責的任何小行為」,這是上半個偈誦所說的

 

 Tassattho--(CS:pg.208) evamima karaṇīya karonto ya ta kāyavacīmanoduccarita khudda lāmakanti vuccati, ta na ca khudda samācare, asamācaranto ca na kevala oḷārika, kintu kiñci na samācare, appamattakampi aumattakampi na samācareti vutta hoti.

在這裡的意思是,如此應該作的才作,那些身語意的惡行,屬於微小的罪,不是微小的正行,而是非正行,不是整個都是粗惡的,而是說任何非正行的、小量的、微量的非正行。

 

 Tato tassa samācāre sandiṭṭhikamevādīnava dasseti-- “yena viññū pare upavadeyyun”ti.  Ettha ca yasmā aviññū pare appamāṇa.  Te hi anavajja vā sāvajja karonti, appasāvajja vā mahāsāvajja.  Viññū eva pana pamāṇa.  Te hi anuvicca pariyogāhetvā avaṇṇārahassa (KhA.244.) avaṇṇa bhāsanti, vaṇṇārahassa vaṇṇa bhāsanti.  Tasmā “viññū pare”ti vutta.

接著他顯示在此見到如此危害的事︰「其他的智者會指責」。此處說其他無智的人是沒有準則的,他們會把無罪當作有罪,小罪當作大罪。智者是有準則的,他會確實調查,細察之後,不值得贊美的不贊美,值得贊美的贊美。由此說「其他的智者」。

 

[28]

 

 Eva Bhagavā imāhi aḍḍhateyyāhi gāthāhi santa pada abhisamecca viharitukāmassa tadadhigamāya vā paipajjitukāmassa visesato āraññakassa, āraññakasīsena ca sabbesampi kammaṭṭhāna gahetvā viharitukāmāna karaṇīyākaraṇīyabheda kammaṭṭhānūpacāra vatvā idāni tesa bhikkhūna tassa devatābhayassa paighātāya parittattha vipassanāpādakajjhānavasena kammaṭṭhānatthañca “sukhinova khemino hontūti-ādinā nayena mettakatha kathetumāraddho.

世尊在這三個半偈誦中說,想要徹知、貫通、要住於寂靜,特別是針對住阿蘭若的行者。這裡標示「住阿蘭若的行者」,實際是包括所有取得業處,欲住於分別應該作(才作)、不應該作(就不作),作為近行業處的人。說了之後,現在說那些比丘怕那些()神的反擊(瞋恨),以護衛的利益,作為毘婆舍那的基礎禪和業處,「(有情)快樂與安穩」等,他現在開始討論慈,開頭這樣說──

3-2. sukhino vā khemino hontu,  sabbasattā  bhavantu  sukhitattā.

快樂        安穩    願他們     一切  有情    願他們     快樂  自己

 

他應該發願)願一切有情[29]快樂與安穩!願他們自得其樂!

 

 Tattha sukhinoti sukhasampannā.  Kheminoti khemavanto, abhayā nirupaddavāti vutta hoti.  Sabbeti anavasesā.  Sattāti pāṇino.  Sukhitattāti sukhitacittā.  Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayupaddavavigamena vā kheminoti veditabbo.  Kasmā pana eva vutta?  Mettābhāvanākāradassanattha.  Evañhi mettā bhāvetabbā “sabbe sattā sukhino hontū”ti vā, “khemino hontū”ti vā, “sukhitattā hontū”ti vā.

在此,「快樂(sukhino)是「具足快樂」。「安穩(khemino)是「具有安穩,沒有畏懼,沒有危難。」「一切(sabbe)是「沒有剩餘(anavasesā)有情(sattā)是「有呼吸者(pāṇino)自得其樂(sukhitattā[30])是「心裡快樂」(sukhitacittā)。所說的快樂(sukhino)是指「身體的快樂」自得其樂(sukhitattāhaving pleased self)是指「內心的(領略快樂)(mānasena)。這兩者,一切畏懼與危難的消失,叫做「安穩。這是怎麼說呢?以便指引出保持修習慈心,「願一切有情快樂! (sabbe sattā sukhino hontu),或者說「(一切有情)安穩!(khemino hontu)。或者說「(一切有情)快樂!(sukhitattā hontu)

 

9-4.Catutthagāthāvaṇṇanā第四偈釋義

 

 4. Eva yāva upacārato appanākoi, tāva sakhepena mettābhāvana dassetvā idāni vitthāratopi ta dassetu “ye kecīti gāthādvayamāha. 

如是簡要地顯示保持思惟慈心的修習,從近行定直到安止[31]的頂峰。現在要詳細地顯示「無論(ye keci)兩個偈誦所說。

 

4-1. Ye  keci  pāṇabhūt’atthi,   tasā  vā  thāvarā  vanavasesā;

  無論   有呼吸的眾生     會驚慌的    穩固的     無遺漏、無剩餘

 

無論什麼有呼吸的眾生,會驚慌的或是穩固的,沒有遺漏;

 

Atha vā yasmā puthuttārammae paricita citta na ādikeneva ekatte saṇṭhāti ārammaappabheda pana anugantvā anugantvā kamena (CS:pg.209) saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammae anugantvā anugantvā saṇṭhānatthampi “ye kecī”ti gāthādvayamāha.  Atha vā yasmā yassa ya ārammaa vibhūta hoti, tassa tattha citta (KhA.245.) sukha tiṭṭhati, tasmā tesa bhikkhūna yassa ya vibhūta ārammaa, tassa tattha citta saṇṭhāpetukāmo tasathāvarādidukatikārammaabhedadīpakaye kecī”ti ima gāthādvayamāha.

或者說,因為已經習慣於多樣對象的心(在此特指散亂),最初無法只保持在一個穩固的對象,但是(以散發慈心而)漸漸地穩固下來。由分為「會驚慌的(tasā)和「穩固的(thāvarā)等兩種或三種對象,漸漸地穩固對象,這是「無論(ye keci)兩個偈誦所說。或者說,因為那個對象已經清楚,在此他的心處於禪悅中,因此,那些比丘已清楚那些對象。他的心意想要保持分為「會驚慌的」和「穩固的」等兩種或三種對象的解釋,這是「無論(ye keci)兩個偈誦所說。

 

 Ettha hi tasathāvaraduka diṭṭhādiṭṭhaduka dūrasantikaduka bhūtasambhavesidukanti cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimatika mahantāṇukamajjhimatika thūlāṇukamajjhimatikanti tayo tike ca dīpeti. 

所說的有情會驚慌的或穩固的」一對,「可見的或者不可見的」一對,「遠的或者近的」一對,「已生的或將生的」一對,總共四對以「長的」開頭的六個項目,他指出三組,因為中等的三個隱含在三組中,還有,小的的項目在它們的兩個當中。長的、短的或中等的」三種一組,「大的、細的或中等的」三種一組,「粗的、短的或中等的」三種一組,解釋三個三組。

 

Tattha ye kecīti anavasesavacana.  Pāṇā eva bhūtā pāṇabhūtā.  Atha vā pāṇantīti pāṇā, etena assāsapassāsappaibaddhe pañcavokārasatte gahāti.  Bhavantīti bhūtā, etena ekavokāracatuvokārasatte gahāti.  Atthīti santi savijjanti.

在此所說的「無論(ye keci)是「沒有剩餘」。「有呼吸的(眾生)(pāṇā)即「已生的(眾生)(bhūtā),稱為「有呼吸的已生眾生(pāṇabhūtā)。或者說,「諸呼吸者」稱為「諸有呼吸的」(pāṇā),持續入息、出息的五取蘊眾生。「諸已出生者」稱為「諸已生的(眾生)(bhūtā),這是指一取蘊、四取蘊眾生。「有」(atthi)指「有」(santiatthi= santi)的存在(savijjanti)

 

 Eva “ye keci pāṇabhūtatthīti iminā vacanena dukatikehi sagahetabbe sabbasatte ekato dassetvā idāni sabbepi te tasā vā thāvarā va navasesāti iminā dukena sagahetvā dasseti.

如是「無論什麼有呼吸的眾生(ye keci pāṇabhūtatthī),由此詞句兩個一組或三個一組的組合一切眾生,從第一個組合開展,到所見的一切是「會驚慌的或是穩固的」這兩個一組的呈現。

 

 Tattha tasantīti tasā, satahāna sabhayānañceta adhivacana.  Tiṭṭhantīti thāvarā, pahīnatahābhayāna arahata eta adhivacana.  Natthi tesa avasesanti anavasesā, sabbepīti vutta hoti.  Yañca dutiyagāthāya ante vutta, ta sabbadukatikehi sambandhitabbaye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā.  Eva yāva bhūtā vā sambhavesī vā, imepi sabbe sattā bhavantu sukhitattāti.

在此「會驚慌的(tasā)是「會被驚嚇的」,與「有渴愛、有怖畏」是同義詞;「穩固的(thāvarā)是「穩定(sathānasteadying),與「斷諸渴愛、斷諸怖畏」的阿羅漢是同義詞。沒有遺漏」是沒有(任何)遺漏,也就是所說的「一切」。第二偈末所說的「(一切)眾生」包括在兩個一組或三個一組的組合。「無論什麼有呼吸的眾生,會驚慌的或是穩固的,沒有遺漏,願這一切有情自得其樂!」如是乃至「已生的或將生的,願這一切眾生自得其樂!

 

4-2. dīghā  vā  yeva  mahantā, majjhimā  rassakā  aukathūlā.

長的                大的      中等的    短的、矮的  細的  粗壯的

無論體型長的、大的或中等的,短的、細的或者粗的。

 

 Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vāti-ādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo.  Anekabyāmasatappamāṇāpi hi mahāsamudde nāgāna attabhāvā anekayojanappamāṇā ca macchagodhādīna attabhāvā honti. 

現在解釋「長的、短的或中等的」三種,「或長的」等六個項目,「長的」是指蛇、魚、蜥蜴之類。在大海中種種[32]大小的龍,種種由旬[33]大小的魚類、蜥蜴類等。

 

Mahantāti mahantattabhāvā jale macchakacchapādayo, (KhA.246.) thale hatthināgādayo, amanussesu dānavādayo (CS:pg.210) Āha ca “rāhugga attabhāvīnan”ti (a.ni.4.15).  Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojana bhamukantara, tathā agulantarikā, hatthatalāni dve yojanasatānīti. 

大的」在水中是指大型的()魚、烏龜,在陸地上是指象,在非人方面是指巨人(Dānava的阿修羅)。「於有身體的眾生當中,羅睺阿修羅王為最大。(A.4.15./II,17.)他的身有四千八百由旬,手臂有一千兩百由旬大小眉間五十由旬,手指頭、腳趾頭的間隔和手掌有二百由旬

 

Majjhimāti assagoamahisasūkarādīna attabhāvā. 

中等的是指溫馴的馬、牛、及豬等身體。

 

Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā.

短的」是指短小身體,比長的、中等的還小的身體。

 

Aukāti masacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā ūkādayo vā.  Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aukāti veditabbā.

微細的是指肉眼看不到,用天眼可以看見的,如在水中生長的有微小身體的眾生或蝨子,那些所說的微小眾生是除了「大的或中等的」眾生,及「粗的或中等的」眾生之外。

 

Thūlāti parimaṇḍalattabhāvā sippikasambukādayo sattā.

粗壯的」是指牡蠣與貝殼類等圓形身體的眾生

 

9-5.Pañcamagāthāvaṇṇanā第五偈釋義

 

5-1. Diṭṭhā  vā  yeva  adiṭṭhā, ye  va  dūre  vasanti  avidūre;

可見的        不可見的       遠方的          近處的

無論可見的或者不可見的,住在遠的或者近的,

 

 5. Eva tīhi tikehi anavasesato satte dassetvā idāni-- “diṭṭhā vā ye va adiṭṭhāti-ādīhi tīhi dukehipi te sagahetvā dasseti.

已顯示了如是三種三個一對沒有剩餘的眾生,現在說無論可見的或者不可見的」,瞭解他們的組合

 

 Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā.  Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu hitā.  Ye vā dūre vasanti avidūre”ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti, te apadadvipadavasena veditabbā.  Attano hi kāye vasantā sattā avidūre, bahikāye vasantā sattā dūre.  Tathā anto-upacāre vasantā avidūre, bahi-upacāre vasantā dūre.  Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti.

此處可見的(diṭṭhā)是指通過自己的眼睛所親見的。不可見的(adiṭṭhā) 是指大海的另一邊,山的另一邊,世界另一邊的眾生。「住在遠的或者近的」這兩種有身體的眾生,是解釋住在遠的或者近的眾生」,當知那是指無腳的、兩隻腳的。住在自己的身體裡面的眾生是「()近的(avidūre不遠的),住在身體之外的眾生是「()遠的(dūre);以這種方式說,住在自己家裡的眾生是「()近的」,住在自己家裡之外的眾生是「()遠的」;住在自己寺院、村莊、國土、洲、世界(輪圍山)眾生是「()近的」,住在自己的(寺院、村莊、國土、洲、)世界(輪圍山)之外的眾生是「()遠的」。

 

5-2.bhūtā va sambhavesī  va,  sabbasattā  bhavantu  sukhitattā.

已生的     將生          一切   有情    願他們     快樂   自己

無論已生的或將生的,願一切有情自得其樂!

 

 Bhūtāti jātā abhinibbattā.  Ye bhūtā eva, na puna bhavissantīti sakhya gacchanti, tesa khīṇāsavāna eta adhivacana.  Sambhavamesantīti sambhavesī.  Appahīnabhavasayojanattā āyatimpi (KhA.247.) sambhava esantāna sekhaputhujjanānameta adhivacana.  Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosa vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosa vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma.(CS:pg.211) Sasedajā opapātikā ca pahamacittakkhae sambhavesī nāma, dutiyacittakkhaato pabhuti bhūtā nāma.  Yena vā iriyāpathena jāyanti, yāva tato añña na pāpuanti, tāva sambhavesī nāma, tato para bhūtāti. 

已生的(bhūtā)已生成、已再生的。那正是已生的。那些列為「不再生」,是諸漏盡阿羅漢的同義詞。「將生的(sambhavesī)尋求出生的(sambhava-m-esantīti)尚未斷有結,未來尋求出生的是「諸有學和諸凡夫」的同義詞。換句話說四種生[34]中的卵生和胎生眾生,當他們尚未破殼或脫離胎膜時,稱為「將生的」,當他們已破殼或脫離胎膜時,稱為「已生的」。溼生和化生的眾生,第一個心識剎那為「尋求出」,從第二個心識剎那開始為「已生的」,以另外一種方式來定義︰他們剛投生的剎那(呈現某種)的姿勢,只要他們沒有改變投生時的姿勢,他們稱為「將生的」;而相對的(改變投生剎那的姿勢)為「已生的

 

9-6.Chaṭṭhagāthāvaṇṇanā第六偈釋義

 

6-1. Na paro parani-kubbetha nātimaññetha[35] katthaci na kañci,

    他人    願你們欺瞞    願你們不輕視  任何地方   任何人

願他不互相欺瞞,願他無論在任何地方,不輕視任何人,

 

 6. Eva Bhagavāsukhino vā”ti-ādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesa bhikkhūna hitasukhāgamapatthanāvasena sattesu mettābhāvana dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi ta dassento āha “na paro para nikubbethāti.  Esa porāṇo pāṭho, idāni pana “para hī”tipi pahanti, aya na sobhano.

如是世尊開頭說:「快樂與(安穩)」等在這三個半偈誦中,顯示那些比丘從各種不同的角度對諸眾生修習慈,經由許願他們使利益和快樂來臨。現在說,經由許願使損利和痛苦不來。(世尊)顯示說︰「願他不互相欺瞞」。這parani是古人的讀法,現在讀作「他人,的確」(para hi), (文句)是不莊嚴的。

 

 Tattha paroti parajano.  Paranti parajana.  Na nikubbethāti na vañceyya.  Nātimaññethāti na atikkamitvā maññeyya.  Katthacīti katthaci okāse, gāme vā gāmakhette vā ñātimajjhe vā pūgamajjhe vāti-ādi.  Nanti eta.  Kañcīti ya kañci khattiya vā brāhmaa vā gahaṭṭha vā pabbajita vā sukhita vā dukkhita vāti-ādi.

此處「(paro陽性.主格.單數)︰「他人(parajano)。「他人」(para陽性.受格.單數)︰「他人」(parajana)。「願他不欺瞞(na nikubbetha),不欺騙(na vañceyya)。「願他們將不輕視(nātimaññetha)願他不違越(犯紀)之後(na atikkamitvā),而出現欺騙(maññeyya)。「任何地方(katthaci)任何空間,在村莊,或在村莊的田園,或在親戚之間,或在社團之間等。「(nahim)︰「(etathat one)。「任何人(kañci)︰任何剎帝利或婆羅門,或在家人或出家人,或快樂者或痛苦者等。

 

6-2.vyārosanā  paighasaññā  nāññamaññassa dukkhamiccheyya.

忿怒         反擊         不要    互相          盼望(對方)

願他不要互相盼望對方受苦,而忿怒或反擊!

 

Byārosanā paighasaññāti kāyavacīvikārehi byārosanāya ca manovikārena paighasaññāya ca.  “Byārosanāya paighasaññāyā”ti hi vattabbe “byārosanā paighasaññā”ti vuccati, yathā “sammadaññāya vimuttā”ti vattabbe “sammadaññā vimuttā”ti, yathā ca “anupubbasikkhāya anupubbakiriyāya anupubbapaipadāyā”ti vattabbe “anupubbasikkhā anupubbakiriyā anupubbapaipadā”ti.  Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkha na (KhA.248.) iccheyya.  Ki vutta hoti?  Na kevalasukhino vā khemino vā hontū”ti-ādimanasikāravaseneva metta bhāveyya, kintu “ahovata yo koci parapuggalo ya kañci parapuggala vañcanādīhi nikatīhi na nikubbetha, jāti-ādīhi ca navahi mānavatthūhi katthaci padese kañci parapuggala nātimaññeyya, aññamaññassa ca byārosanāya vā paighasaññāya vā dukkha na iccheyyā”ti evampi manasikaronto bhāveyyāti.

忿怒()反擊(byārosanā paighasaññā[36])是「身、語」變忿怒和心裡變成反擊想。把「由於忿怒或反擊」說為「忿怒或反擊」確實是適當的。就像把「由於脫離後的睡意」說成「脫離後的睡意」是適當的。同樣地,把「由於次第學、次第作、次第實踐」,說為「次第學、次第作、次第實踐」確實是適當的。為什麼說不要互相盼望對方受苦(nāññamaññassa dukkhamiccheyya)呢?(因為)願他們快樂與安穩」等作意慈的修習是尚未全面的(開展),願任何「的確呀!任何別的眾生(主格和受格)欺騙、欺詐、輕視,「願不輕視」,在「生命(jāti)」等,在「不欺騙」上(navahi mānavatthūhi),任何國土,任何別的眾生,願他們不輕視「不要想以忿怒或反擊令互相受苦」,如是作意修習

 

9-7.Sattamagāthāvaṇṇanā第七偈釋義

 

7-1. Mātā yathā  niya  putta-m-āyusā  ekaputta-m-anurakkhe,

母親    好像    自己的          以生命    獨子     (她願)隨時保護

好像母親用生命隨時保護她的獨子一樣,

 

 7. Eva (CS:pg.212) ahitadukkhānāgamapatthanāvasena atthato mettābhāvana dassetvā idāni tameva upamāya dassento āha “mātā yathā niyaputtan”ti.

 Tassattho-- yathā mātā niya putta attani jāta orasa putta, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamappaibāhanattha attano āyumpi cajitvā ta anurakkhe, evampi sabbabhūtesu ida mettākhya mānasa bhāvaye, punappuna janaye vaḍḍhaye, tañca aparimāṇasattārammaavasena ekasmi vā satte anavasesapharaavasena aparimāṇa bhāvayeti.

顯示同樣的譬喻,現在說「好像母親她的獨子」。它的意義是︰好像母親她的兒子,從自己的胸脯(餵奶)長大的兒子,她用生命隨時保護獨子隨時保護(獨子)寧可放棄自己的生命,去排解艱苦的事。如是,應該要修習對一切已生的(眾生)以慈相待,一而再地以無量的有情為對象,保持遍滿無量(的慈心),一個眾生()不遺漏。

 

9-8.Aṭṭhamagāthāvaṇṇanā第八偈釋義

 

8-1. Mettañca sabba-lokasmimānasabhāvaye  a-parimāṇa,

        在一切世界        心意      他願修持     

他應該對一切世界修持無量的慈心:

 

 8. Eva sabbākārena mettābhāvana dassetvā idāni tasseva vaḍḍhana dassento āha “mettañca sabbalokasminti.  Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho.  Mittassa bhāvo metta.  Sabbalokasminti anavasese sattaloke.  Manasi bhavanti mānasa.  Tañhi cittasampayuttattā eva vutta.  Bhāvayeti vaḍḍhaye.  Na assa parimāṇanti aparimāṇa, appamāṇasattārammaatāya eva vutta.

如是顯示修持一切的慈心。現在說對一切世界()(mettañca sabbalokasmi)。在此(一切世界),是指朋友,具有增胖和減瘦(的作用),朋友作為滋潤作用增加利益(增胖)保護使損利不來之意。朋友的情感(友誼)(mittassa bhāvo),即「(metta)在一切世界(sabbalokasmi)︰有情世間沒有遺漏心在(manasi bhavantibeing that is in the mind),即「()(mānasathought),這是與心相關之說。「(他願)修持(bhāvaye)︰增長(vaḍḍhaye)沒有量的是指「無量的(aparimāṇa),如是相對於少量的有情為對象之說

 

8-2.uddha adho ca  tiriyañca, asambādha avera-m-asapatta.

上方     下方      橫方        障礙      仇恨     敵意

無論上方、下方與橫方,沒有障礙、仇恨和敵意。

 

Uddhanti upari, tena arūpabhava gahāti.  Adhoti heṭṭhā, tena kāmabhava gahāti.  Tiriyanti vemajjha, tena rūpabhava gahāti.  Asambādhanti sambādhavirahita, bhinnasīmanti vutta hoti.  Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho.  Averanti veravirahita (KhA.249.) antarantarāpi veracetanāpātubhāvavirahitanti attho.  Asapattanti vigatapaccatthika.  Mettāvihārī hi puggalo manussāna piyo hoti, amanussāna piyo hoti, nāssa koci paccatthiko hoti, tenassa ta mānasa vigatapaccatthikattā asapattanti vuccati.  Pariyāyavacanañhi eta, yadida paccatthiko sapattoti.  Aya anupadato atthavaṇṇanā.

上方 (uddha) ︰上面,這裡是取無色界(arūpabhava)。「下方(adho)︰下面,這裡是取欲界(kāmabhava )()(tiriya)中央,色有(rūpabhava)。「沒有障礙(a-sambādha)︰空無障礙,這是打破界限之說。在它轉起(生起)界限(sīmā)(即心量有限),即稱為敵對之意。「沒有仇恨(avera)︰空無仇恨,連偶爾外表也不會顯示仇恨心之意。「沒有敵意(asapatta)離開敵對(vigatapaccatthika)慈住(mettāvihārī心中有慈),即人(puggalo)對人類(manussāna)憐愛,對非人類(amanussāna)憐愛,對誰都無敵對。以這樣的心沒有敵對狀態,沒有敵意之稱。這在法門所說的,「敵對者」即是仇敵。這是隨句解釋的釋義

 

 Aya (CS:pg.213) panettha adhippetatthadīpanā-- yadidaEvampi sabbabhūtesu mānasa bhāvaye aparimāṇan”ti vutta, tañceta aparimāṇa metta mānasa sabbalokasmi bhāvaye vaḍḍhaye, vuḍḍhi virūḷhi vepulla gamaye pāpaye.  Katha?  Uddha adho ca tiriyañca, uddha yāva bhavaggā, adho yāva avīcito, tiriya yāva avasesadisā.  Uddha vā āruppa, adho kāmadhātu, tiriya rūpadhātu anavasesa pharanto.  Eva bhāventopi ca ta yathā asambādha avera asapattañca hoti, tathā sambādhaverasapattāna abhāva karonto bhāvaye.  Ya vā ta bhāvanāsampada patta sabbattha okāsalokavasena asambādha, attano paresu āghātappaivinayanena avera, attani ca paresa āghātavinayanena asapatta hoti.  Ta asambādhamaveramasapatta aparimāṇa metta mānasa uddha adho tiriyañcāti tividhaparicchede sabbalokasmi bhāvaye vaḍḍhayeti. 

以上的解釋已瞭解。即「如是一切已生的眾生修習無量的()」之說,這是無量的()心在一切世間保持增長,增加、生長、廣大,除惡。什麼是「上方、下方與橫方」?「上方」,上方乃至有頂天[37](bhavaggā),下方乃至無間地獄(avīcito),橫方乃至沒有剩餘的方位(avasesadisā)。遍滿上方或無色(),下方或欲界,橫方或色界,沒有遺漏。如是保持它,同樣地,沒有障礙、沒有仇恨和沒有敵意。以這種方式,保持不生起障礙、仇恨和敵意。達成具足這樣的修習,在這在那,一切處,虛空界沒有障礙。自己對他們忍耐,沒有仇恨;對自己和他人忍耐,沒有敵意。這是沒有障礙、沒有仇恨和沒有敵意,無量的慈心上方、下方與橫方三種界限,在一切世間保持增長

 

9-9.Navamagāthāvaṇṇanā第九偈釋義

 

9-1. Tiṭṭhañcara nisinno vā, sayāno vā yāvat’assa vigata-middho,

站立  |  行走   坐著      躺著            離、消失 

無論站著、走著、坐著或躺著,只要他沒睡著,

 

 9. Eva mettābhāvanāya vaḍḍhana dassetvā idāni ta bhāvanamanuyuttassa viharato iriyāpathaniyamābhāva dassento āha-- “tiṭṭha cara …pe… adhiṭṭheyyāti.

如此世尊顯示增長修慈。現在說保持修習「固定的姿勢」,顯示所說的「站著、走著應當守住()」。

 

 Tassattho-- evameta metta mānasa bhāvento so (KhA.250.) “nisīdati pallaka ābhujitvā uju kāya paidhāyā”ti-ādīsu viya iriyāpathaniyama akatvā yathāsukha aññataraññatara-iriyāpathabādhanavinodana karonto tiṭṭha vā cara vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha eta mettājhānasati adhiṭṭheyya. 

它的意思是說,如是保持這慈心,他「結跏趺坐[38]端身正直」,像固定的姿勢,無論怎樣不可能一直舒服,要經常移開痛苦,站著、走著、坐著,或躺著,乃至離睡,繼續守住「慈禪的()念」。

 

 Atha vā eva mettābhāvanāya vaḍḍhana dassetvā idāni vasībhāva dassento āha “tiṭṭha caran”ti.  Vasippatto hi tiṭṭha vā cara vā nisinno vā sayāno vā yāvatā iriyāpathena eta mettājhānasati adhiṭṭhātukāmo hoti, atha vā tiṭṭha vā cara vā …pe… sayāno vāti na tassa hānādīni antarāyakarāni honti, apica kho yāvatā eta mettājhānasati adhiṭṭhātukāmo hoti, tāvatā vigatamiddho hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitatta.  Tenāha-- “tiṭṭha cara nisinno va, sayāno yāvatāssa vitamiddho.  Eta sati adhiṭṭheyyā”ti.

換句話說,如是顯示增長修慈,現在顯示掌握所說的「站著、走著」。若是已經掌握得好的人,「站著、走著、坐著,或躺著」,乃至於姿勢,都要守住「慈禪的()念」(mettājhānasati)。換句話說,「站著、走著、(坐著,)或躺著」,他的站立等不會障礙(慈念)。此外,乃至這都要守住「慈禪的()念」,因爲沒睡著有了守住,就不遲滯。由此所說的「站著、走著、坐著,或躺著,只要他沒睡著。應當守住()念。

 

 Tassāyamadhippāyo (CS:pg.214) ya tamettañca sabbalokasmi, mānasa bhāvaye”ti vutta, ta yathā bhāveyya, yathā hānādīsu yāvatā iriyāpathena hānādīni vā anādiyitvā yāvatā eta mettājhānasati adhiṭṭhātukāmo assa, tāvatā vigatamiddhova hutvā eta sati adhiṭṭheyyāti.

他的意圖是︰「應該對一切世界修持慈心」,如此應該保持它,如此站立等,乃至以站立等姿勢或不經意進行的姿勢,乃這都要守住「慈禪的()念」,因爲離睡,有了守住這()念。

 

9-2. eta sati adhiṭṭheyya, brahma-m-eta vihāra-m-idha-m-āhu.

   正念   他應專注    梵、高貴                    他們已經說

應當守住()念,這就是所謂的「梵住」。

 

 Eva mettābhāvanāya vasībhāva dassento “eta sati adhiṭṭheyyā”ti tasmi mettāvihāre niyojetvā idāni ta vihāra thunanto āha “brahmameta vihāramidhamāhūti.

如是顯示掌握修習慈,「應當守住()」,在慈住上促修之後,現在稱讚慈住說︰「這就是所謂的梵住」。

 

 Tassattho yvāyasukhino vā khemino vā hontū”ti-ādi katvā yāva “eta sati adhiṭṭheyyā”ti vaṇṇito mettāvihāro.  Eta catūsu dibbabrahma-ariya-iriyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu (KhA.251.) seṭṭhavihāramāhūti, yato satata samita abbokiṇṇa tiṭṭha cara nisinno vā sayāno vā yāvatāssa vigatamiddho, eta sati adhiṭṭheyyāti.  

這裡的意思是︰開始「快樂與安穩」乃至「應當守住()」,已作了解釋慈住(mettāvihāro)。在這四種住(當中)︰天住、梵住、聖住、威儀住(姿勢住)(其中)無污的(完美的)有情,於自己和於他人都是有益的,是聖法律住、梵住,即所謂的「殊勝住」(seṭṭhavihāra)。由於常連續不斷的、持續的站著、走著、坐著或臥著乃至離睡眠,應當守住()(,這就是「梵住」)

 

流通分[39]

 

9-10.Dasamagāthāvaṇṇanā第十偈釋義

 

10-1. Diṭṭhiñ ca  anupagamma,  sīlavā  dassanena  sampanno;

邪見         墮入           有戒      ()    具足、成就

   不墮入邪見[40],持戒[41]並且具有智見[42]

 

 10. Eva Bhagavā tesa bhikkhūna nānappakārato mettābhāvana dassetvā idāni yasmā mettā sattārammaattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhi-gahana-nisedhana-mukhena tesa bhikkhūna tadeva mettājhāna pādaka katvā ariyabhūmippatti dassento “diṭṭhiñca anupaggammāti imāya gāthāya desana samāpesi.

世尊如是為這些比丘從種種不同的角度顯示修習慈,現在說,以眾生為對象修慈是靠近「我見」(attadiṭṭhi)。在現前抓拿、抑制邪見,這些比丘以慈禪做基礎之後,抵達聖地,見到了不墮入邪見」,這是本偈誦的終結。

 

10-2. kāmesu vineyya gedha, na hi jātu-ggabbha-seyyapuna r-etīti.

()諸欲() 調伏(引導離開) 貪愛 確定 的確地 母胎 睡臥       他去

降伏對欲樂的貪愛,他必定不再睡臥在母胎中。

 

 Tassattho-- yvāyabrahmameta vihāramidhamāhū”ti savaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te tesañca vatthādi-anusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena “suddhasakhārapuñjoya, nayidha sattūpalabbhatī”ti (sa.ni.1.171 mahāni.186) eva diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaññitena[43] dassanena sampanno, tato para yopāya vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmi-anāgāmimaggehi tanubhāvena[44] anavasesappahānena (CS:pg.215) ca kāmesu gedha vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyya puna reti ekaseneva puna gabbhaseyya na eti.  Suddhāvāsesu nibbattitvā tattheva arahatta pāpuitvā parinibbātīti.

它的義理,乃至「這就是所謂的梵住」,為盛讚慈禪住(mettājhānavihāro)。由慈禪出來,尋伺(分別)於法,隨念差別觀[45],在色法已掌握之後,以名色差別,知道「此唯諸行聚,有情不可得。 (《相應部》S.5.10./I,135.;《大義釋》Mahāni.186) 如此不墮入邪見,漸次地具足出世間戒,具戒,若有了聯結的出世間戒,具有所謂的須陀洹道正見[46]--具有智見,而另外的任何事欲[47]的貪(gedho)、染欲(kilesakāmo)未斷,在斯陀含道減少(貪、染欲),阿那含道斷欲無剩餘。調伏[48]貪,調伏、鎮靜之後,「他必定不再睡臥在母胎中」。他(阿那含)只會再生於淨居天[49],達到阿羅漢狀態之後入滅。

 

 Eva Bhagavā desana samāpetvā te bhikkhū āha-- “Gacchatha, bhikkhave, tasmiyeva vanasaṇḍe viharatha, imañca sutta māsassa aṭṭhasu dhammassavanadivasesu ghaṇḍi ākoetvā ussāretha, dhammakatha karotha sākacchatha anumodatha, idameva kammaṭṭhāna āsevatha (KhA.252.) bhāvetha bahulīkarotha, tepi vo amanussā ta bheravārammaa na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī”ti.  Te “sādhū”ti Bhagavato paissuitvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā tattha gantvā tathā akasu. 

如是世尊向那些比丘作個總結說︰「諸比丘!你們回去原來的叢林住。」在每個月的第八天,打(集眾)之後,恭敬和隨喜誦這一部經,說法,和用心地迴向,討論法,練習、修習、多修習這(慈禪)業處,你們不會再看見非人恐怖的模樣。非人一定會要到利益,要到福利。」他們說︰「善哉!」他們同意世尊之後,起座,頂禮了世尊,作右繞而去。

 

Devatāyo ca “Bhadantā amhāka atthakāmā hitakāmā”ti pītisomanassajātā hutvā sayameva senāsana sammajjanti, uhodaka paiyādenti piṭṭhiparikamma pādaparikamma karonti, ārakkha savidahanti.  Tepi bhikkhū tameva metta bhāvetvā tameva ca pādaka katvā vipassana ārabhitvā sabbe tasmiyeva antotemāse aggaphala arahatta pāpuitvā mahāpavāraṇāya visuddhipavāraa pavāresunti.

諸樹神說︰「諸大德!為我們好,求我們的福利。」諸樹神生起喜與樂。諸比丘掃除住所,準備熱水,作背部的調理,腳的調理,他們排定了唸誦護衛()。諸比丘修習慈,作基礎之後,開始修毘缽舍那,在此三個月內,所有的比丘都達到阿羅漢狀態──最上的果。(雨安居後)他們作大自恣[50]清淨自恣,行自恣

 

Evampi atthakusalena Tathāgatena[51], 如是如來所說「善巧於利益」,

Dhammissarena kathita karaṇīyamattha. 法的主人(如來)論應該作之義,

Katvānubhuyya parama hadayassa santi, 實踐之後,應當經驗到卓越的心的寂靜,

Santa pada abhisamenti samattapaññā.  徹底地瞭解及得到全分的智慧,

Tasmā hi ta amatamabbhutamariyakanta, 由此,的確得到可愛的不死[52]、稀有、聖,

Santa pada abhisamecca viharitukāmo. 欲住於得到寂靜,

Viññū jano vimalasīlasamādhipaññā- 有智者當作離垢、()戒,及較高的分別智慧,

Bheda kareyya satata karaṇīyamatthanti. 常常做應當作的利益。

 

 

Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

《勝義光明》《小誦注》

 

Mettasuttavaṇṇanā niṭṭhitā.

(慈經注終了)

 



[1] Blue color paragraphs are added on KhA., the rest are the same with SnA.1-8.Mettasuttavaṇṇanā

[2] 雨安居vassāvāsa,有時譯作夏安居、夏坐、坐夏、結夏安居。雨季不適合長遊行或到處遊化,所以規定比丘要在一個定點住下來,好好用功修行。時間是6161015在印度有三季︰夏(農曆216615)、雨季(6161015)、冬季(1016215),取其中雨季的三個月。

[3] 有意識、無意識十一種不淨業處︰在本注釋書中並無詳細說明內容。別的作品說「有意識(活人)」指三十二身分;「無意識(死人)」指十不淨觀。業處︰Kammaṭṭhāna。【中】指工作之處、作業之地。以修禪來說,則是指禪修的方法。《清淨道論》歸納出四十種業處。

[4] 五百比丘pañcamattāni bhikkhusatāni。「五百」是取大約的數字,印度人的數字觀念是,兩百、三百、四百都可能說是「五百」。比丘」︰bhikkhu(bhiku<bhik乞討),在佛教中指出家受具足戒之男子。佛陀對比丘的期許則是︰《法句經》(Dh.v.362)︰「手已被完全調伏(sayato)(不玩弄手或用手拍打別人等),腳已被完全調伏(不玩弄腳等)及言語已被完全調伏(不說謊等),最高的()已被完全調伏,內在得樂(ajjhattarato)、已定(samāhito)、孤獨(eko)、完全滿足(santusito)名比丘。

[5] 夜分三個時分打板yāmaghaṇḍika koṭṭetvā打板,敲打木塊作為報時、集眾。一夜打三次第一次打板(6pm)靜坐。第二次打板(10pm),睡覺。第三次打板(2am)(起床)靜坐。

[6] 從根源作意︰(yoniso manasikārā; proper consideration。古譯作:如理作意)。經中說諸佛覺悟之前都是以觀智,從根源作意(yoniso manasikārā ahu paññāya abhisamayo)「有生故有老死緣生故有老死。」乃至「有無明故有行,緣無明而有行」;「無生故無老死,生滅乃老死滅」乃至「無無明故無行,無明滅乃行滅。」(《相應部》S.12.4~10./II,5~10S.12.65./II,104~5;《長部》D.14/II,31.;《雜阿含369經》)詳見︰明法比丘︰〈從根源作意()()(〈法雨雜誌〉第2期,2005.1.)

[7] (精進)火攻(貪瞋癡)tejena vihatatejā,表達精進滅煩惱,這是罕用語。《清淨道論》(Vism.3.)︰「精進(英雄本色)可以燒盡一切煩惱(vīriyañhi  kilesāna ātāpana-paritāpanaṭṭhena)。」

[8] 作沙門法時samaa-dhamma-karaa-velāya。指精進修禪或靜坐的時段。

[9] 兩種雨安居︰是表示如果破了前安居,還可以作後安居。《增支部》A.2.1-10/I,51.︰「前(purimikā安居)與後(pacchimikā安居),諸比丘!這兩者是進入雨(vassūpanāyikā) (安居)。」(cf.Vin.Mv.I,137.Cv.II,167.)《增支部注》A.A.2.1(10)︰「前(purimikā安居)︰阿沙荼月(āsāḷhiya陰曆516615)()隔天(616),應進入(安居)迦底迦月(農曆9161015)的前一天月圓日(915)盡頭,即(雨季)最初三個月。後(pacchimikā安居)︰阿沙荼月的隔月應進入(安居) (māsagatāya āsāḷhiyā upagantabbā)迦底迦月的盡頭的最後一天,即(雨季)後面三個月。」

[10] 諸漏盡︰漏︰āsava (ā向﹑…+su流動),【陽】煩惱的一種名詞,直譯:「流向,從流」。諸漏盡︰諸煩惱的滅絕無餘,表示證得阿羅漢的狀態。

[11] 阿蘭若arañña, ārañña,【中】。他譯:阿練若、森林、閑林、空閑處。阿蘭若並不完全是森林。《清淨道論》(葉均譯):「除了村和村的邊界外,其他的一切處都為阿練若。」(Vin.III,p.46.)。若據阿毗達摩論師的說法:「於帝柱之外,一切都為阿練若。」(《分別論》Vibh.p.251.)然而據經師解說關於阿練若的範圍:「至少要有五百弓(大約1公里。一弓dhanu約四肘hattha1=46~56 cm)的距離才名阿練若。」(《一切善見律》Samantapāsādikā p.301.) (Vism.72.)

[12] 四種惡趣之苦cattāri apāyadukkhāni地獄(nirayo)、畜生(tiracchānayoni)、餓鬼(pettivisayo)、阿修羅(asurakāya)即為四惡趣(cattāro apāyā) (Saddanītippakaraa(Dhātumālā語法論, CS:pg.144))apāya離去處D.A.16./II,544(CS:pg.2.134)地獄是所謂缺乏福樂離去(福樂)。」(Nirayādayo hi vaḍḍhisakhātato ayato apetattā apāyā.)

[13] 序分」即經文的開頭的。在此說修慈之前的準備功夫──「能幹」等共15項德目,可以說是「前分行道」(pubbabhāgapatipadā)──進入主要的修持主題之前的行道,中國古說用「前方便」。

[14] 三學︰sikkhattaya。即三增上學,指︰增上戒學、增上心學、增上慧學。《長部注》D.A.33./III,1003.︰「增上戒學︰五戒、十戒、波羅提木叉戒(比丘戒有227條戒)。增上心學︰指八種禪那(四色禪及四無色禪),及以毘缽舍那為基礎的禪那。增上慧學︰自業智的智慧(知道自己是業的主人,所有自己的業果都是自己過去造的),及毘缽舍那的智慧。」三增上學為體證涅槃的基礎,三增上學是互相關聯的,不只是持戒、得定、發慧的單一路徑,有時可以定來淨化戒(定共戒),以慧(反省)來淨化戒,以慧(技術)來助長定。

[15] 不正當的謀生方式micchājīva,邪命。邪命的內容還有很多,沙門果 經》(D.2./ I,67.)提出不少項目︰「看人四肢、手、腳等的痕跡來預言長壽、發達等,或相反的命運;藉著預兆與徵象來占卜;依閃電與天兆來占卜;解釋夢境;依身上的痕跡來算命;依布被老鼠咬的痕跡來占卜;做火供;從杓中做供養;供養莢、米粉、米粒、酥油與油給天神;從口中做供養;供養血牲給天神;依手指尖來預言;決定擬建房屋或園林的地點是否吉祥;為國家大臣預言;驅趕墳場的妖怪;驅鬼;住土屋者所宣說的咒術;蛇咒;毒術、蠍術、鼠術、鳥術、烏鴉術;預言他人的壽命;唸咒以保護他人不被箭所傷;唸咒以了解動物的語言──他戒除這些以低劣技藝(tiracchānavijjāya畜生學問)而行的邪命。」(德雄比丘譯)

[16] 不悅的人︰脾氣不好的人。台語︰火灰性(hue hu sinn3),火鳥(hue ciau2)

[17] 鹼液ūsodaka,清潔劑。最普遍的來源是火灰、火燼,含有鹼性物質。

[18] 見《清淨道論》Vism.36.《央掘魔羅經》卷第一︰「不越小戒,如犛牛愛尾;守護不捨,如烏伏子。」(T2.521~2)

[19] 建立戒就無悔avippaisārakare sīle patiṭṭhāya。這裡的義理是「先於尸羅()善清淨故便無憂悔,無憂悔故歡喜安樂,由有樂故心得正定,心得定故能如實知、能如實見,如實知見故能起厭,厭故離染,由離染故便得解脫,得解脫故證無所作究竟涅槃。」(T30.436.1cf.A.10.1A.11.1.)

[20] 三摩缽地︰samāpattiyo, (<samāpajjati= sa一起 + āpajjati行向) f. 直譯︰一起行向,禪那的一種名稱。

[21] 世尊開示菩提王子︰比丘具有「五種精勤支」(pañca padhāniyagānī),能夠迅速達到解脫。「五種精勤支」即:一、有信(相信如來的覺悟saddahati Tathāgatassa bodhi)。二、無病、無惱(消化好、不過冷、不過熱)。三、不詐(asaho不騙人)、不誑(amāyāvī不騙己)。四、精進(斷不善法、具足善法)。五、有慧(趣向(透徹)()義,以慧成就聖抉擇(斷染),正趣向苦滅。)(《中部》M.85./II,95.D.33./III,237.)

[22] 和尚︰upajjhāyo。在出家受具足戒的儀式中,五位比丘(在邊地,遠離恆河兩岸的中國’)或十位比丘(中國’)中,首要的攝受者,具有十個戒臘以上的比丘。

[23] 阿闍梨︰ācariyo,親教師。比丘離開和尚,依止學法的老師,也是須要具有十個戒臘以上的比丘。依止阿闍梨學習,通常是五年,有些道場規定要十年,若是一直不通曉戒律,甚至於要終身依止。

[24] 賤民旃陀羅(caṇḍāla),又作旃荼羅、栴荼羅,乃最下級之種族,專事獄卒、販賣、屠宰、漁獵等職。印度政府已廢除賤民制度,但賤民依然存在,在印度賤民人口多達16千萬,占總人口15%

[25] PTS buḍḍhatarepuggale

[26] 蔬果食khādanīya【中】,另譯:硬食、嚼食、噉食,除了五種穀肉食﹑非時藥﹑七日藥﹑盡形壽藥外的一切食物。

[27] 穀肉食bhojanīya,另譯:軟食。指飯﹑粥﹑麥﹑魚﹑肉。

[28] 正宗分」即經文的正文,主要的內容。

[29] 有情︰satta (sajjati‘執著的【過), 已執著的(=有情)。《清淨道論》(Vism.10.)︰「「有情」──因為他們對於色等五蘊以欲與貪而執著(satta)極執著(visatta)故為有情(satta)。」

[30] sukhitattāPED p.716.條目:Sukhita°-atta [ātman] happy, easy Sn.145.

Sukhī, (Sukhita的【陽】) 快樂,幸福,高興。atta,【陽】自己

[31] 近行定upacārasamādhi近行定或近分定,已降伏五蓋,但不穩定。它  靠近禪那的定力,已具有五禪支。安止定appanāsamādhi已降伏五蓋,心已完全專注。初禪定與近行定共為「有尋有伺」(savitakka-savicāra)

[32] byāma, vyāma。一尋指約一成人的身高的長度。

[33] 由旬yojana。又譯作「踰繕那」,長度單位。據佛音論師說,一隻公牛oxen走一天的距離,大約七英里(11.2公里)

[34] 四種生︰《中部》M.12./I,73.︰「舍利弗!有此四生(catasso yoniyo)。什麼是四()?卵生、胎生、濕生、化生。舍利弗!什麼是卵生?有情破其卵殼而生,這叫做卵生。什麼是胎生?舍利弗!有情破其胎膜而生,這叫做胎生。什麼是濕生?舍利弗!有情於腐魚、腐屍、腐、或於污水坑、於污水而生,這叫做濕生。什麼是化生?舍利弗!諸天、地獄眾生、人(某些人)、或者現於墮處(vinipātikā惡趣)。這叫做化生。」

[35] nikubbetha, nātimaññetha, 都是第二人稱複數,作第三人稱單數用,屬於敬語。

[36] paighasaññāpaigha (pai + gha (ghan的接尾詞=han;參見[hanati 殺、損壞]),【陽】【中】反擊,瞋恚。英譯︰resistive,抵抗,反抗。

[37] 有頂天bhavaggā即色究竟天(akaiṭṭha (a + kaiṭṭha最年輕的、最下的)),色界最高的天。

[38] 結跏趺坐nisīdati pallaka ābhujitvāpallaka(pari+aka)ābhujati(結、彎、組),即盤腿坐、彎跏趺。「跏」為「加」之別寫;「趺」是腳背。諸坐法中結跏趺坐最安穩而不易疲倦。疊一足在另一足之上為「半跏趺坐」疊兩足為「全跏趺坐」。

[39] 流通分︰即經文的結尾部分。

[40] 邪見diṭṭhi,即有身見(sakkāyadiṭṭhi)我見,認為有一個永恆不變的實體,它是造成痛苦及輪迴的根本。

[41] 持戒:在家眾受持五戒、八戒;比丘受持227戒。戒有「清涼」義,息滅身口意熱惱。

[42] 智見具有知見(dassanena sampanno):觀察身心現象的無常(沒有永恆)、苦(壓迫)、無我(沒有永遠不變的實體),行者需具備近行定的定力。

[43] PTSsotāpattimaggasammādiṭṭhisakhātena

[44] PTSpatanubhāvena

[45] 差別觀︰指「四界分別觀」(catudhātuvavatthāna四界差別觀),反覆觀察  四大種的十二種特相:硬、粗、重、軟、滑、輕;流動、粘;熱、冷;支持、推動,若完全熟練之後,可以觀察到色聚(rūpakalāpa)當能夠看到色聚時辨明每粒色聚裏所有的色法譬如「地、水、火、風、色、香、味、食素」。身體中有二十八種色法,它以8個乃至13個的的型態結合。修這種禪法稱為「色業處」(rūpakammaṭṭhāna)

[46] 具有所謂的須陀洹道正見sotāpatti-magga-sammā-diṭṭhi-saññitena

[47] 事欲︰vatthukāma,是指田園、財產、事業、衣服、飲食等欲望。

[48] 調伏Vineti, I.(vi+neti引導) 直譯︰引導離開。

[49] 淨居天︰Suddhāvāsa。阿那含生第四禪天的五淨居天之一,沒有修到第四禪的阿那含只生於初禪天至第三禪天。

[50] 自恣︰pavāraṇā。《南海寄歸內法傳》譯作:「隨意」(隨他意任意舉發說罪除愆)(大正54.217.2)。雨安居結束後,比丘有自恣(邀請)儀式,在儀式中,每位參與的比丘,由最大的上座比丘開始,一位一位輪流表白三次︰「諸(大德)!我對僧團自恣,如果有由見、聞或懷疑(我犯戒),請諸大德憐憫攝取的原故告訴我,(如果)見罪,我將懺悔。邀請其他比丘舉發自己有犯戒的行為。但是在諸阿羅漢當中,沒有人還會違犯戒規。

[51] PTSEvam hi atthakusalā kusalassa dhamme

[52] 不死amata。《相應部注》Spk(S.43.12~33./III,112.)︰「以沒有死亡(之義),為不死。」(Maraṇābhāvena amata.)。在此,作為「涅槃」的同義詞的amata’(不死)不可解作「甘露」。