Dhammapada

collated by Liao Winston 廖文燦 校勘

1 Yamakavaggo. 1

2 Appamādavaggo. 4

3 Cittavaggo. 6

4 Pupphavaggo. 7

5 Bālavaggo. 10

6 Paṇḍitavaggo. 12

7 Arahantavaggo. 15

8 Sahassavaggo. 16

9 Pāpavaggo. 19

10 Daṇḍavaggo. 21

11 Jarāvaggo. 24

12 Attavaggo. 25

13 Lokavaggo. 27

14 Buddhavaggo. 29

15 Sukhavaggo. 32

16 Piyavaggo. 34

17 Kodhavaggo. 35

18 Malavaggo. 38

19 Dhammaṭṭhavaggo. 41

20 Maggavaggo. 44

21 Pakiṇṇakavaggo. 46

22 Nirayavaggo. 49

23 Nāgavaggo. 51

24 Tahāvaggo. 53

25 Bhikkhuvaggo. 57

26 Brāhmaavaggo. 61

 

1 Yamakavaggo 雙品 (Dhp.vv.1-20)

2 Appamādavaggo 不放逸品 (Dhp.vv.21-32)

3 Cittavaggo 心品 (Dhp.vv.33-43)

4 Pupphavaggo 花品 (Dhp.vv.44-59)

5 Bālavaggo 無知者品 (Dhp.vv.60-75)

6 Paṇḍitavaggo 賢智者品 (Dhp.vv.76-89)

7 Arahantavaggo 阿羅漢品 (Dhp.vv.90-99)

8 Sahassavaggo 千品 (Dhp.vv.100-115)

9 Pāpavaggo 惡品 (Dhp.vv.116-128)

10 Daṇḍavaggo 杖品 (Dhp.vv.129-145)

11 Jarāvaggo 老化品 (Dhp.vv.146-156)

12 Attavaggo 自我品 (Dhp.vv.157-166)

13 Lokavaggo 世間品 (Dhp.vv.167-178)

14 Buddhavaggo 已覺者品 (Dhp.vv.179-196)

15 Sukhavaggo 樂品 (Dhp.vv.197-208)

16 Piyavaggo 可愛品 (Dhp.vv.209~220)

17 Kodhavaggo 憤怒品 (Dhp.vv.221-234)

18 Malavaggo 垢品 (Dhp.vv.235-255)

19 Dhammaṭṭhavaggo 存續於法品 (Dhp.vv.256-272)

20 Maggavaggo 道品 (Dhp.vv.273-289)

21 Pakiṇṇakavaggo 散漫品 (Dhp.vv.290-305)

22 Nirayavaggo 地獄品 (Dhp.vv.306-319)

23 Nāgavaggo 象品 (Dhp.vv.320-333)

24 Tahāvaggo 渴愛品 (Dhp.vv.334-359)

25 Bhikkhuvaggo 比丘品 (Dhp.vv.360-382)

26 Brāhmaavaggo 婆羅門品 (Dhp.vv.383-423)


1 Yamakavaggo

1 Manopubbagamā dhammā, manoseṭṭhā manomayā;
  manasā ce paduṭṭhena, bhāsati vā karoti vā.
  Tato na dukkham anveti, cakka va vahato pada.

2 Manopubbagamā dhammā,
  manoseṭṭhā manomayā;
  manasā ce pasannena,
  bhāsati vā karoti vā.
  Tato na sukham anveti,
  chāyā va anapāyinī. (cp. Dh1)

3  Akkocchi ma avadhi ma,
  ajini ma ahāsi me;
  ye ca ta upanayhanti,
  vera tesa na sammati. (cf. M iii154)

4  Akkocchi ma avadhi ma,
  ajini ma ahāsi me;
  ye ca ta nupanayhanti,
  vera tesūpasammati. (cp. Dh3) (cf. M iii154)

5  Na hi verena verāni,
  sammant’īdha kudācana,
  averena ca sammanti;
  esa dhammo sanantano. (cf. M iii154)

6  Pare ca na vijānanti
  mayam ettha yamāmase;
  ye ca tattha vijānanti,
  tato sammanti medhagā. (cf. M iii154)

7  Subhānupassi viharanta,
  indriyesu asavuta;
  bhojanamhi cāmattaññu,
  kusīta hīnavīriya,
  ta ve pasahati Māro,
  vāto rukkha va dubbala.

8  Asubhānupassi viharanta,
  indriyesu susavuta;
  bhojanamhi ca mattaññu,
  saddha āraddhavīriya.
  Ta ve nappasahati Māro,
  vāto sela va pabbata.

9  Anikkasāvo kāsāva,
  yo vattha paridahissati;
  apeto damasaccena,
  na so kāsāvam arahati.

 

10 Yo ca vantakasāv’assa,
  sīlesu susamāhito;
  upeto damasaccena,
  sa ve kāsāvam arahati.

11 Asāre sāramatino,
  sāre cāsāradassino,
  te sāra nādhigacchanti,
  micchāsakappagocarā.

12 Sārañca sārato ñatvā,
  asārañca asārato;
  te sāra adhigacchanti,
  sammāsakappagocarā.

13 Yathā agāra ducchanna,
  vuṭṭhi samativijjhati;
  eva abhāvita citta,
  rāgo samativijjhati.

14 Yathā agāra succhanna,
  vuṭṭhi na samativijjhati;
  eva subhāvita citta,
  rāgo na samativijjhati. (cp. Dh13)

15 Idha socati pecca socati,
  pāpakārī ubhayattha socati;
  so socati so vihaññati,
  disvā kammakiliṭṭham attano.

16 Idha modati pecca modati,
  katapuñño ubhayattha modati;
  so modati so pamodati,
  disvā kammavisuddhim attano. (cp. Dh15)

17 Idha tappati pecca tappati,
  pāpakārī ubhayattha tappati;
  “pāpa me katan” ti tappati,
  bhiyyo tappati duggati gato.

18 Idha nandati pecca nandati,
  katapuñño ubhayattha nandati;
  “puñña me katan” ti nandati,
  bhiyyo nandati suggati gato. (cp. Dh17)

 

19 Bahum pi ce sahita bhāsamāno,
  na takkaro hoti naro pamatto,
  gopo va gāvo gaaya paresa,
  na bhāgavā sāmaññassa hoti.

20 Appam pi ce sahita bhāsamāno,
  dhammassa hoti anudhammacārī,
  rāgañca dosañca pahāya moha,
  sammappajāno suvimuttacitto.
  Anupādiyāno idha vā hura vā,
  sa bhāgavā sāmaññassa hoti. (cp. Dh19)

2 Appamādavaggo

21 Appamādo amatapada,
  pamādo maccuno pada;
  appamattā na mīyanti,
  ye pamattā yathā matā.

22
 Eta visesato ñatvā,
  appamādamhi paṇḍitā;
  appamāde pamodanti,
  ariyāna gocare ratā.

23 Te jhāyino sātatikā,
  nicca dahaparakkamā;
  phusanti dhīrā nibbāna,
  yogakkhema anuttara.

24 Uṭṭhānavato satimato
  sucikammassa nisammakārino;
  saññatassa ca dhammajīvino
  appamattassa yaso’bhivaḍḍhati.

25 Uṭṭhānen’ appamādena
  saññamena damena ca;
  dīpa kayirātha medhāvī,
  ya ogho nābhikīrati.

26 Pamādam anuyuñjanti,
  bālā dummedhino janā;
  appamādañca medhāvī,
  dhana seṭṭha va rakkhati. (cf. M ii105)

27 Mā pamādam anuyuñjetha,
  mā kāmaratisanthava;
  appamatto hi jhāyanto,
  pappoti vipula sukha. (cf. M ii.105)

28 Pamāda appamādena,
  yadā nudati paṇḍito;
  paññāpāsādam āruyha,
  asoko sokini paja;
  pabbataṭṭho va bhummaṭṭhe,
  dhīro bāle avekkhati.

29 Appamatto pamattesu,
  suttesu bahujāgaro;
  abalassa va sīghasso,
  hitvā yāti sumedhaso.

30 Appamādena Maghavā
  devāna seṭṭhata gato;
  appamāda pasasanti,
  pamādo garahito sadā.

31 Appamādarato bhikkhu,
  pamāde bhayadassi vā;
  saññojana au thūla,
  aha aggī va gacchati.

32 Appamādarato bhikkhu,
  pamāde bhayadassi vā;
  abhabbo parihānāya,
  nibbānass’ eva santike. (cp. Dh31) (cf. A ii40)

3 Cittavaggo

33 Phandana capala citta,
  dūrakkha dunnivāraya;
  uju karoti medhāvī,
  usukāro va tejana.

34 Vārijo va thale khitto,
  okamokata ubbhato;
  pariphandat’ ida citta,
  Māradheyya pahātave.

35 Dunniggahassa lahuno,
  yatthakāmanipātino,
  cittassa damatho sādhu;
  citta danta sukhāvaha.

36 Sududdasa sunipua,
  yatthakāmanipātina;
  citta rakkhetha medhāvī,
  citta gutta sukhāvaha. (cp. Dh35)

37 Dūragama ekacara,
  asarīra guhāsaya,
  ye citta saññamessanti,
  mokkhanti Mārabandhanā.

38 Anavaṭṭhitacittassa,
  saddhamma avijānato;
  pariplavapasādassa,
  paññā na paripūrati.

39 Anavassutacittassa,
  ananvāhatacetaso,
  puññapāpapahīnassa,
  natthi jāgarato bhaya.

40 Kumbhūpama kāyam ima viditvā,
  nagarūpama cittam ida hapetvā.
  Yodhetha Māra paññāyudhena,
  jitañca rakkhe anivesano siyā.

 

41 Acira vat’ aya kāyo,
  pahavi adhisessati;
  chuddho apetaviññāṇo,
  nirattha va kaligara.

 

42 Diso disa ya ta kayirā,
  verī vā pana verina;
  micchāpaihita citta,
  pāpiyo na tato kare.

43 Na ta mātā pitā kayirā,
  aññe vāpi ca ñātakā;
  sammāpaihita citta,
  seyyaso na tato kare. (cp. Dh42)

4 Pupphavaggo

44 Ko ima pahavi vijessati,
  yamalokañca ima sadevaka?
  Ko dhammapada sudesita,
  kusalo puppham iva pacessati?

45
 Sekho pahavi vijessati,
  yamalokañca ima sadevaka;

  sekho dhammapada sudesita,
  kusalo puppham iva pacessati. (cp. Dh44)

46
 Pheṇūpama kāyam ima viditvā,
  marīcidhamma abhisambudhāno.
  Chetvāna Mārassa papupphakāni,
  adassana Maccurājassa gacche.

47
 Pupphāni h’ eva pacinanta,
  byāsattamanasa nara;
  sutta gāma mahogho va,
  maccu ādāya gacchati.

48
 Pupphāni h’ eva pacinanta,
  byāsattamanasa nara; (cp. Dh47)
  atitta yeva kāmesu,
  antako kurute vasa.

49
 Yathāpi bhamaro puppha,
  vaṇṇagandha ahehaya;
  paleti rasam ādāya,
  eva gāme munī care.


50
 Na paresa vilomāni,
  na paresa katākata;
  attano va avekkheyya,
  katāni akatāni ca.


51
 Yathāpi rucira puppha,
  vaṇṇavanta agandhaka;
  eva subhāsitā vācā,
  aphalā hoti akubbato.

52
 Yathāpi rucira puppha,
  vaṇṇavanta sagandhaka;
  eva subhāsitā vācā,
  saphalā hoti sakubbato. (cp. Dh51)

53
 Yathāpi puppharāsimhā,
  kayirā mālāgue bahū;
  eva jātena maccena,
  kattabba kusala bahu.

54
 Na pupphagandho paivātam eti,
  na candana tagaramallikā.
  Satañca gandho paivātam eti,
  sabbā disā sappuriso pavāti. (cf. A i226)

55
 Candana tagara vāpi,
  uppala atha vassikī;
  etesa gandhajātāna,
  sīlagandho anuttaro.


56
 Appamatto aya gandho,
  yāya tagaracandanī.
  Yo ca sīlavata gandho,
  vāti devesu uttamo.


57
 Tesa sampannasīlāna,
  appamādavihārina;
  sammadaññā vimuttāna,
  Māro magga na vindati.

58
 Yathā sakāradhānasmi,
  ujjhitasmi mahāpathe;
  paduma tattha jāyetha,
  sucigandha manorama.


59
 Eva sakārabhūtesu,
  andhabhūte puthujjane;
  atirocati paññāya,
  Sammāsambuddhasāvako.

5 Bālavaggo

60 Dīghā jāgarato ratti,
  dīgha santassa yojana;
  dīgho bālāna sasāro,
  saddhamma avijānata.

61
 Carañce nādhigaccheyya,
  seyya sadisam attano;
  ekacariya daha kayirā,
  natthi bāle sahāyatā.

62
 “Puttā m’ atthi dhana m’ atthi,”
  iti bālo vihaññati;
  attā hi attano natthi
  kuto puttā kuto dhana.

63
 Yo bālo maññati bālya,
  paṇḍito vāpi tena so;
  bālo ca paṇḍitamānī,
  sa ve “bālo” ti vuccati.

64
 Yāvajīvam pi ce bālo,
  paṇḍita payirupāsati,
  na so dhamma vijānāti,
  dabbī sūparasa yathā.

65
 Muhuttam api ce viññū,
  paṇḍita payirupāsati,

  Khippa dhamma vijānāti,
  jivhā sūparasa yathā. (cp. Dh64)

66
 Caranti bālā dummedhā,
  amitten’eva attanā;
  karontā pāpaka kamma,
  ya hoti kaukapphala. (cf. S.2.22./i.57.)1276,別雜274

67
 Na ta kamma kata sādhu,
  ya katvā anutappati;
  yassa assumukho roda
  vipāka paisevati. (cf. S.2.22./i.57.)1276,別雜274

68
 Ta ca kamma kata sādhu,
  ya katvā nānutappati;
  yassa patīto sumano,
 vip
āka paisevati. (cp.Dh67) (cf. S.2.22./i.57.)1276,別雜274

69
 Madhuvā maññati bālo,
  yāva pāpa na paccati;
  yadā ca paccati pāpa,
  atha bālo dukkha nigacchati.

70
 Māse māse kusaggena,
  bālo bhuñjeyya bhojana;
  na so sakhātadhammāna,
  kala agghati soasi.

71
 Na hi pāpa kata kamma,
  sajju khīrava muccati;
  ahanta bālam anveti,
  bhasmacchanno va pāvako.

72
 Yāvad eva anatthāya,
  ñatta bālassa jāyati;
  hanti bālassa sukkasa,
  muddham assa vipātaya.


73
 Asanta bhāvanam iccheyya,
  purekkhārañca bhikkhusu.
  Āvāsesu ca issariya,
  pūjā parakulesu ca.

74
 “Mam’eva kata maññantu,
  gihī pabbajitā ubho;
  Mam’ev’ātivasā assu,
  kiccākiccesu kismici.”
  Iti bālassa sakappo,
  icchā māno ca vaḍḍhati.

75
 Aññā hi lābhūpanisā,
  aññā nibbānagāminī;
  evam eta abhiññāya,
  bhikkhu Buddhassa sāvako.
  Sakkāra nābhinandeyya,
  vivekam anubrūhaye.

 

6 Paṇḍitavaggo

76 Nidhīna va pavattāra
  ya passe vajjadassina;
  niggayhavādi medhāvi
  tādisa paṇḍita bhaje,
  tādisa bhajamānassa
  seyyo hoti na pāpiyo.

77
 ovadeyy’ānusāseyya,
  asabbhā ca nivāraye;
  sata hi so piyo hoti,
  asata hoti appiyo.

78
 Na bhaje pāpake mitte,
  na bhaje purisādhame;
  bhajetha mitte kalyāṇe,
  bhajetha purisuttame.

79
 Dhammapīti sukha seti
  vippasannena cetasā.
  Ariyappavedite dhamme,
  sadā ramati paṇḍito.


80
 Udaka hi nayanti nettikā,
  usukārā namayanti tejana.
  Dāru namayanti tacchakā,
  attāna damayanti paṇḍitā. (cf. M ii105)

81
 Selo yathā ekaghano,
  vātena na samīrati;
  eva nindāpasasāsu,
  na samiñjanti paṇḍitā. (cf. V i185)

82
 Yathāpi rahado gambhīro,
  vippasanno anāvilo;
  eva dhammāni sutvāna,
  vippasīdanti paṇḍitā.


83
 Sabbattha ve sappurisā cajanti,
  na kāmakāmā lapayanti santo.
  Sukhena phuṭṭhā atha vā dukhena
  na uccāvaca paṇḍitā dassayanti.

84
 Na attahetu na parassa hetu,
  na puttam icche na dhana na raṭṭha.
  Na iccheyya adhammena samiddhim attano,
  sa sīlavā paññavā dhammiko siyā.

85
 Appakā te manussesu,
  ye janā pāragāmino;
  ath’āya itarā pajā,
  tīram ev’ānudhāvati. (cf. S v24)

86
 Ye ca kho sammadakkhāte,
  dhamme dhammānuvattino,
  te janā pāram essanti,
  maccudheyya suduttara. (cf. S v24)

87
 Kaha dhamma vippahāya,
  sukka bhāvetha paṇḍito;
  okā anoka āgamma,
  viveke yattha dūrama. (cf. S v24)


88
 Tatrābhiratim iccheyya,
  hitvā kāme akiñcano;
  pariyodapeyya attāna,
  cittaklesehi paṇḍito. (cf. S v24)

89
 Yesa sambodhiyagesu,
  sammā citta subhāvita;
  ādānapainissagge
  anupādāya ye ratā,
  khīṇāsavā jutimanto,
  te loke parinibbutā. (cf. S.45.34./v.24.) 雜阿含771

7 Arahantavaggo

90 Gataddhino visokassa,
  vippamuttassa sabbadhi;
  sabbaganthappahīnassa,
  pariḷāho na vijjati.

91
 Uyyuñjanti satimanto,
  na nikete ramanti te;
  hasā va pallala hitvā,
  okamoka jahanti te.

92
 Yesa sannicayo natthi,
  ye pariññātabhojanā.
  Suññato animitto ca,
  vimokkho yesa gocaro,
  ākāse va sakuntāna,
  gati tesa durannayā.

93
 Yass’āsavā parikkhīṇā,
  āhāre ca anissito;
  suññato animitto ca,
  vimokkho yassa gocaro,
  ākāse va sakuntāna, (cp. Dh92)
  pada tassa durannaya.

94
 Yass’indriyāni samatha gatāni,
  assā yathā sārathinā sudantā.
  Pahīnamānassa anāsavassa,
  devāpi tassa pihayanti tādino.

95
 Pahavīsamo no virujjhati,
  indakhīlūpamo tādi subbato,
  Rahado va apetakaddamo,
  sasārā na bhavanti tādino.

96 Santa tassa mana hoti,
  santā vācā ca kamma ca;
  sammadaññā vimuttassa,
  upasantassa tādino.

97
 Assaddho akataññū ca,
  sandhicchedo ca yo naro;
  hatāvakāso vantāso,
  sa ve uttamaporiso.

98
 Gāme vā yadi vā’raññe,
  ninne vā yadi vā thale;
  yattha arahanto viharanti,
  ta bhūmi rāmaeyyaka. (cf. S i233)

99
 Ramaīyāni araññāni,
  yattha na ramati jano.
  Vītarāgā ramissanti,
  na te kāmagavesino.

8 Sahassavaggo

100 Sahassam api ce vācā,
  anatthapadasahitā;
  ekam atthapada seyyo,
  ya sutvā upasammati.

101 Sahassam api ce g
āthā,
  anatthapadasahitā;
  eka gāthāpada seyyo,
  ya sutvā upasammati. (cp. Dh100)

102 Yo ca gāthāsata bhāse(opt.),
  anatthapadasahitā;
  eka dhammapada seyyo,
  ya sutvā upasammati. (cp. Dh100)

103
 Yo sahassa sahassena,
  sagāme mānuse jine;
  ekañca jeyya-m-attāna,
  sa ve sagāmajuttamo.


104 Att
ā have jita seyyo,
  yā c’āya itarā pajā;
  attadantassa posassa,
  nicca saññatacārino.


105
 N’ eva devo na gandhabbo,
  na Māro saha Brahmunā;
  jita apajita kayirā,
  tathārūpassa jantuno.

106
 Māse māse sahassena,
  yo yajetha sata sama;
  ekañca bhāvitattāna,
  muhuttam api pūjaye,
  sā yeva pūjanā seyyo,
  yañce vassasata huta.

107
 Yo ca vassasata jantu,
  aggi paricare vane;
  ekañca bhāvitattāna,
  muhuttam api pūjaye,
  sā yeva pūjanā seyyo,
  yañce vassasata huta.  (cp. Dh106)


108
 Ya kiñci yiṭṭha va huta va loke,
  savacchara yajetha puññapekkho,
  sabbam pi ta na catubhāgam eti,
  abhivādanā ujjugatesu seyyo.

109
 Abhivādanasīlissa,
  nicca vuḍḍhāpacāyino,
  cattāro dhammā vaḍḍhanti:
  āyu vaṇṇo sukha bala.

110
 Yo ca vassasata jīve,
  dussīlo asamāhito;
  ekāha jīvita seyyo,
  sīlavantassa jhāyino.

111
 Yo ca vassasata jīve,
  duppañño asamāhito;
  ekāha jīvita seyyo, (cp. Dh110)
  paññavantassa jhāyino.

112
 Yo ca vassasata jīve,
  kusīto hīnavīriyo;
  ekāha jīvita seyyo, (cp. Dh110)
  viriyam ārabhato daha.

113  Yo ca vassasata
jīve,
  apassa udayabbaya;
  ekāha jīvita seyyo, (cp. Dh110)
  passato udayabbaya.

114  Yo ca vassasata
jīve,
  apassa amata pada;
  ekāha jīvita seyyo,
  passato amata pada. (cp. Dh113)

115  Yo ca vassasata
jīve,
  apassa dhammam uttama;
  ekāha jīvita seyyo,
  passato dhammam uttama. (cp. Dh113)

 

9 Pāpavaggo

116 Abhittharetha kalyāṇe,
  pāpā citta nivāraye;
  dandha hi karoto puñña,
  pāpasmi ramatī mano.

117
 Pāpañce puriso kayirā,
  na na kayirā punappuna;
  na tamhi chanda kayirātha,
  dukkho pāpassa uccayo.

118  Pu
ññañce puriso kayirā,
  kayirāth’ ena punappuna;
  tamhi chanda kayirātha,
  sukho puññassa uccayo. (cp. Dh117)

119  P
āpo pi passati bhadra,

  yāva pāpa na paccati;
  yadā ca paccati pāpa,
  atha pāpo pāpāni passati.

120  Bhadro pi passati p
āpa,
  yāva bhadra na paccati;
  yadā ca paccati bhadra,
  atha bhadro bhadrāni passati. (cp. Dh119)

121
 Māvamaññetha pāpassa,
  “Na man ta āgamissati,”
  udabindunipātena,
  udakumbho pi pūrati,
  bālo pūrati pāpassa,
  thokathokam pi ācina.

122
 Māvamaññetha puññassa,

  “Na man ta āgamissati,”
  udabindunipātena,
  udakumbho pi pūrati,
  dhīro pūrati puññassa,
  thokathokam pi ācina. (cp. Dh121)

123
 Vāṇijo va bhaya magga,
  appasattho mahaddhano;
  visa jīvitukāmo va,
  pāpāni parivajjaye.

124
 Pāṇimhi ce vao nāssa,
  hareyya pāṇinā visa;
  nābbaa visam anveti,
  natthi pāpa akubbato.


125
 Yo appaduṭṭhassa narassa dussati,
  suddhassa posassa anagaassa,
  tam eva bāla pacceti pāpa,
  sukhumo rajo paivāta va khitto.

(cf. S.1.22./i.13) (=Sn662) 1275,別雜273


126 Gabbham eke uppajjanti,
  niraya pāpakammino;
  sagga sugatino yanti,
  parinibbanti anāsavā.


127
 Na antalikkhe na samuddamajjhe,
  na pabbatāna vivara pavissa,
  na vijjatī so jagatippadeso,
  yatthaṭṭhito muñceyya pāpakammā.

  
128
 Na antalikkhe na samuddamajjhe,
  na pabbatāna vivara pavissa,
  na vijjati so jagatippadeso,
  yatthaṭṭhita na-ppasahetha maccu. (cp. Dh127)

 

10 Daṇḍavaggo

129 Sabbe tasanti daṇḍassa,
  sabbe bhāyanti maccuno,
  attāna upama katvā
  na haneyya na ghātaye.


130
 Sabbe tasanti daṇḍassa,
  sabbesa jīvita piya;
  attāna upama katvā
  na haneyya na ghātaye. (cp. Dh129)

131 Sukhak
āmāni bhūtāni,
  yo daṇḍena vihisati;
  attano sukham esāno,
  pecca so na labhate sukha.

132 Sukhak
āmāni bhūtāni,
  yo daṇḍena na hisati;
  attano sukham esāno,
  pecca so labhate sukha. (cp. Dh131)

133  M
āvoca pharusa kañci,
  vuttā paivadeyyu ta;
  dukkhā hi sārambhakathā,
  paidaṇḍā phuseyyu ta.

134 Sace neresi att
āna,
  kaso upahato yathā,
  esa patto si nibbāna,
  sārambho te na vijjati.

135  Yath
ā daṇḍena gopālo,
  gāvo pājeti gocara;
  eva jarā ca maccu ca
  āyu pājenti pāṇina.

136  Atha p
āpāni kammāni,
  kara bālo na bujjhati;
  sehi kammehi dummedho,
  aggidaḍḍho va tappati.

137 Yo da
ṇḍena adaṇḍesu,
  appaduṭṭhesu dussati;
  dasannam aññatara hāna,
  khippam eva nigacchati:


138
 Vedana pharusa jāni,
  sarīrassa ca bhedana,
  garuka vāpi ābādha,
  cittakkhepa va pāpue,


139
 Rājato vā upasagga,
  abbhakkhāna va dārua,
  parikkhaya va ñātīna,
  bhogāna va pabhagura,


140
 Atha vā’ssa agārāni,
  aggi ahati pāvako,
  kāyassa bhedā duppañño,
  niraya so’papajjati.

141 Na naggacariy
ā na jaṭā na pakā,
  nānāsakā thaṇḍilasāyikā vā,
  rajo va jalla ukkuikappadhāna,
  sodhenti macca avitiṇṇakakha.

142
 Alakato ce pi sama careyya,
  santo danto niyato brahmacārī,
  sabbesu bhūtesu nidhāya daṇḍa,
  so brāhmao so samao sa bhikkhu.

143  Hir
īnisedho puriso
  koci lokasmi vijjati;
  yo ninda apabodheti,
  asso bhadro kasām iva.

 (cf. S.1.18./i.7) (《雜阿含578經》、《別譯雜阿含163經》)


144 Asso yathā bhadro kasāniviṭṭho,
  ātāpino savegino bhavātha;
  saddhāya sīlena ca viriyena ca,
  samādhinā dhammavinicchayena ca.
  Sampannavijjācaraṇā patissatā,
  jahissatha dukkham ida anappaka.

145
 Udaka hi nayanti nettikā,
  usukārā namayanti tejana.
  Dāru namayanti tacchakā,
  attāna damayanti subbatā. (cp. Dh80)

11 Jarāvaggo

146 Ko nu hāso kim ānando,
  nicca pajjalite sati.
  Andhakārena onaddhā,
  padīpa na gavessatha?

147
 Passa cittakata bimba,
  arukāya samussita;
  ātura bahusakappa
  yassa n’atthi dhuva hiti. (cf. M ii64)

148
 Parijiṇṇa ida rūpa,
  roganiḍḍha pabhagura,
  bhijjati pūtisandeho,
  maraanta hi jīvita.

149
 Yān’ imāni apatthāni,
  alāpūn’ eva sārade.
  Kāpotakāni aṭṭhīni,
  tāni disvāna kā rati?

150
 Aṭṭhīna nagara kata,
  masalohitalepana;
  yattha jarā ca maccu ca
  māno makkho ca ohito.

151
 Jīranti ve rājarathā sucittā,
  atho sarīram pi jara upeti.
  Sataña dhammo na jara upeti,
  santo have sabbhi pavedayanti.

(cf. S.3.3./i.71) 《別譯雜阿含67經》, 《增壹阿含26.6經》


152 Appassut’āya puriso,

  balivaddo va jīrati.
  Masāni tassa vaḍḍhanti,
  paññā tassa na vaḍḍhati.

153
 Anekajātisasāra
  sandhāvissa anibbisa,
  gahakāraka gavesanto,
  dukkhā jāti punappuna.


154 Gahak
āraka diṭṭho si,
  puna geha na kāhasi;
  sabbā te phāsukā bhaggā,
  gahakūṭa visakhita;
  visakhāragata citta,
  tahāna khayam ajjhagā.


155 Acaritv
ā brahmacariya,
  aladdhā yobbane dhana,
  jiṇṇakoñcā va jhāyanti,
  khīṇamacche va pallale.

156 Acaritv
ā brahmacariya,
  aladdhā yobbane dhana,
  senti cāpātikhīṇā va,
  purāṇāni anutthuna. (cp. Dh155)

 

12 Attavaggo

157 Attānañce piya jaññā,
  rakkheyya na surakkhita;
  tiṇṇa aññatara yāma,
  paijaggeyya paṇḍito.

158 Att
ānam eva pahama,
  patirūpe nivesaye,
  ath’ aññam anusāseyya,
  na kilisseyya paṇḍito.

159 Att
ānañce tathā kayirā,
  yath’āññam anusāsati,
  sudanto vata dametha,
  attā hi kira duddamo.

160 Att
ā hi attano nātho,
  ko hi nātho paro siyā;
  attanā hi sudantena,
  nātha labhati dullabha.

161 Attan
ā va kata pāpa,
  attaja attasambhava;
  abhimatthati dummedha,
  vajira v’asmamaya mai.

162 Yassa accantaduss
īlya,
  māluvā sālam iv’ otthata;
  karoti so tath’ attāna,
  yathā na icchati diso.

163 Sukar
āni asādhūni,
  attano ahitāni ca;
  ya ve hitañca sādhuñca,
  ta ve paramadukkara.

164
 Yo sāsana arahata,
  ariyāna dhammajīvina;
  paikkosati dummedho,
  diṭṭhi nissāya pāpika,
  phalāni kaṭṭhakasseva,
  attaghaññāya phallati.

165
 Attanā va kata pāpa,
  attanā sakilissati;
  attanā akata pāpa,
  attanā va visujjhati;
  suddhī asuddhī paccatta
  nāñño añña visodhaye.

166
 Attadattha paratthena,
  bahunā pi na hāpaye;
  attadattham abhiññāya,
  sadatthapasuto siyā.

13 Lokavaggo

167 Hīna dhamma na seveyya,
  pamādena na savase;
  micchādiṭṭhi na seveyya,
  na siyā lokavaḍḍhano.

 

168 Uttiṭṭhe na-ppamajjeyya,
  dhamma sucarita care.
  Dhammacārī sukha seti,
  asmi loke paramhi ca.

169
 Dhamma care sucarita,
  na na duccarita care.
  Dhammacārī sukha seti,
  asmi loke paramhi ca. (cp. Dh168)

170 Yath
ā bubbuaka passe,
  yathā passe marīcika;
  eva loka avekkhanta,
  maccurājā na passati.

171
 Etha passath’ima loka,
  citta rājarathūpama;
  yattha bālā visīdanti,
  natthi sago vijānata.

172 Yo ca pubbe pamajjitv
ā,
  pacchā so na-ppamajjati;
  so ’ma loka pabhāseti,
  abbhā mutto va candimā. (cf. M ii104)


173 Yassa p
āpa kata kamma,
  kusalena pithīyati,

  so ’ma loka pabhāseti,
  abbhā mutto va candimā. (cp. Dh172) (cf. M ii104)

174
 Andhabhūto aya loko,
  tanuk’ ettha vipassati;
  sakunto jālamutto va,
  appo saggāya gacchati.

175 Ha
s’ādiccapathe yanti,
  ākāse yanti iddhiyā;
  nīyanti dhīrā lokamhā,
  jetvā māra savāhini.

176 Eka
dhamma atītassa,
  musāvādissa jantuno;
  vitiṇṇaparalokassa,
  natthi pāpa akāriya.

177 Na ve kadariy
ā devaloka vajanti,
  bālā have na-ppasasanti dāna.
  Dhīro ca dāna anumodamāno,
  ten’ eva so hoti sukhī parattha.

178 Pathaby
ā ekarajjena,
  saggassa gamanena vā,
  sabbalokādhipaccena,
  sotāpattiphala vara.

14 Buddhavaggo

179 Yassa jita nāvajīyati,
  jita assa no yāti koci loke,
  ta Buddham anantagocara,
  apada kena padena nessatha.

180 Yassa j
ālinī visattikā,
  tahā natthi kuhiñci netave,
  ta Buddham anantagocara,
  apada kena padena nessatha. (cp. Dh179)

181 Ye jh
ānapasutā dhīrā,
  nekkhammūpasame ratā;
  devāpi tesa pihayanti,
  sambuddhāna satīmata.

182 Kiccho manussapa
ilābho,
  kiccha maccāna jīvita,
  kiccha saddhammasavana,
  kiccho Buddhāna uppādo.

183 Sabbap
āpassa akaraa,
  kusalassa upasampadā,
  sacittapariyodapana,
  eta Buddhāna sāsana. (cf. D ii49)

184 Khant
ī parama tapo titikkhā,
  nibbāna parama vadanti Buddhā.
  Na hi pabbajito parūpaghātī,
  na samao hoti para vihehayanto. (cf. D ii49)


185 An
ūpavādo anūpaghāto,
  pātimokkhe ca savaro;
  mattaññutā ca bhattasmi,
  pantañca sayanāsana,
  adhicitte ca āyogo,
  eta Buddhāna sāsana. (cp. Dh183) (cf. D ii49-50)

186 Na kah
āpaavassena,
  titti kāmesu vijjati,
  appassādā dukhā kāmā,
  iti viññāya paṇḍito. (cf. M i130)


187 Api dibbesu k
āmesu,
  rati so nādhigacchati;
  tahakkhayarato hoti,
  sammāsambuddhasāvako.


188 Bahu
ve saraa yanti,
  pabbatāni vanāni ca,
  ārāma-rukkha-cetyāni,
  manussā bhayatajjitā.


189 N’ eta
kho saraa khema,
  n’ eta saraam uttama,
  n’ eta saraa āgamma,
  sabbadukkhā pamuccati.

190 Yo ca Buddha
ñca dhammañca,
  saghañca saraa gato,
  cattāri ariyasaccāni,
  sammappaññāya passati.


191 Dukkha
dukkhasamuppāda,
  dukkhassa ca atikkama,
  ariyañc’ aṭṭhagika magga,
  dukkhūpasamagāmina.

192 Eta
kho saraa khema,
  eta saraam uttama,
  eta saraa āgamma,

  sabbadukkhā pamuccati. (cp. Dh189)


193 Dullabho puris
ājañño,
  na so sabbattha jāyati,
  yattha so jāyati dhīro,
  ta kula sukham edhati.

194 Sukho Buddh
āna uppādo,
  sukhā saddhammadesanā,
  sukhā saghassa sāmaggī,
  samaggāna tapo sukho.

195 P
ūjārahe pūjayato,
  Buddhe yadi va sāvake,
  papañcasamatikkante,
  tiṇṇasokapariddave.


196 Te t
ādise pūjayato,
  nibbute akutobhaye,
  na sakkā puñña sakhātu,
  im’ettam api kenaci.

15 Sukhavaggo

197 Susukha vata jīvāma,
  verinesu averino;
  verinesu manussesu,
  viharāma averino.

198 Susukha
vata jīvāma, (cf.197)
  āturesu anāturā;
  āturesu manussesu,
  viharāma anāturā.

199 Susukha
vata jīvāma, (cf.197)
  ussukesu anussukā;
  ussukesu manussesu,
  viharāma anussukā.

200 Susukha
vata jīvāma, (cf.197)
  yesa no natthi kiñcana;
  pītibhakkhā bhavissāma,
  devā ābhassarā yathā.

(cf. S.4.18./i.114;《雜阿含1095經》)

201 Jaya
vera pasavati,
  dukkha seti parājito,
  upasanto sukha seti,
  hitvā jayaparājaya.

 (cf. S.3.14./i.83; 《雜阿含1236經》,《別譯雜阿含63經》


202  Natthi r
āgasamo aggi,
  natthi dosasamo kali,
  natthi khandhasamā dukkhā,
  natthi santipara sukha.

203 Jighacch
āparamā rogā,
  sakhāraparamā dukhā.
  Eta ñatvā yathābhūta,
  nibbāna parama sukha.

204
Ārogyaparamā lābhā,
  santuṭṭhiparama dhana,
  vissāsaparamā ñāti,
  nibbāna parama sukha. (cp. Dh203)

205
 Pavivekarasa pītvā,
  rasa upasamassa ca,
  niddaro hoti nippāpo,
  dhammapītirasa piva.

206 S
āhu dassanam ariyāna,
  sannivāso sadā sukho,
  adassanena bālāna,
  niccam eva sukhī siyā.

207 B
ālasagatacārī hi,
  dīgham addhāna socati,
  dukkho bālehi savāso,
  amitten’eva sabbadā.
  Dhīro ca sukhasavāso,
  ñātīna va samāgamo.

208
 Tasmā hi--
  Dhīrañca paññañca bahussutañca,
  dhorayhasīla vatavantamariya,
  ta tādisa sappurisa sumedha,
  bhajetha nakkhattapatha va candimā.

16 Piyavaggo

209 Ayoge yuñja attāna,
  yogasmiñca ayojaya,
  attha hitvā piyaggāhī,
  pihet’ attānuyogina.


210 M
ā piyehi samāgañchi,
  appiyehi kudācana.
  Piyāna adassana dukkha,
  appiyānañca dassana.

211 Tasm
ā piya na kayirātha,
  piyāpāyo hi pāpako;
  ganthā tesa na vijjanti,
  yesa natthi piyāppiya.

212 Piyato j
āyate soko
  piyato jāyatī bhaya,
  piyato vippamuttassa
  natthi soko kuto bhaya.

213 Pemato j
āyate soko
  pemato jāyatī bhaya,
  pemato vippamuttassa
  natthi soko kuto bhaya. (cp. Dh212)

214 Ratiy
ā jāyate soko,
  ratiyā jāyatī bhaya,
  ratiyā vippamuttassa,
  natthi soko kuto bhaya. (cp. Dh212)

215 K
āmato jāyate soko,
  kāmato jāyatī bhaya,
  kāmato vippamuttassa,
  natthi soko kuto bhaya. (cp. Dh212)

216 Ta
hāya jāyate soko,
  tahāya jāyatī bhaya,
  tahāya vippamuttassa,
  natthi soko kuto bhaya. (cp. Dh212)

217 S
īladassanasampanna,
  dhammaṭṭha saccavedina,
  attano kamma kubbāna,
  ta jano kurute piya.

218 Chandaj
āto anakkhāte,
  manasā ca phuo siyā,
  kāmesu ca appaibaddhacitto,
  uddhasoto ti vuccati.

219 Cirappav
āsi purisa,
  dūrato sotthim āgata,
  ñātimittā suhajjā ca,
  abhinandanti āgata.


220 Tath’ eva katapu
ññam pi,
  asmā lokā para gata,
  puññāni paigahanti,
  piya ñātī va āgata.

17 Kodhavaggo

221 Kodha jahe vippajaheyya māna,
  saññojana sabbam atikkameyya;
  ta nāmarūpasmim asajjamāna,
  akiñcana nānupatanti dukkhā.

(cf. S.1.34./i.23; 《雜阿含1286經》,《別譯雜阿含284經》)


222 Yo ve uppatita
kodha,
  ratha bhanta va dhāraye,
  tam aha sārathi brūmi,
  rasmiggāho itaro jano.

223 Akkodhena jine kodha
,
  asādhu sādhunā jine,
  jine kadariya dānena,
  saccen’ālikavādina.

 

224 Sacca bhae na kujjheyya,
  dajjā appampi yācito,
  etehi tīhi hānehi,
  gacche devāna santike.

225 Ahi
sakā ye munayo,
  nicca kāyena savutā,
  te yanti accuta hāna,
  yattha gantvā na socare.

226 Sad
ā jāgaramānāna,
  ahorattānusikkhina,
  nibbāna adhimuttāna,
  attha gacchanti āsavā.

227 Por
āṇam eta Atula,
  n’ eta ajjatanam iva,
  nindanti tuhi āsīna,
  nindanti bahubhāṇina,
  mitabhāṇinam pi nindanti,
  natthi loke anindito.

228 Na c’
āhu na ca bhavissati,
  na c’ etarahi vijjati,
  ekanta nindito poso,
  ekanta vā pasasito.

229 Ya
ñce viññū pasasanti,
  anuvicca suve suve,
  acchiddavutti medhāvi,
  paññāsīlasamāhita.


230 Nekkha
jambonadasseva,
  ko ta ninditum arahati;
  devā pi na pasasanti,
  Brahmunā pi pasasito. (cf. A ii8)


231 K
āyappakopa rakkheyya,
  kāyena savuto siyā,
  kāyaduccarita hitvā,
  kāyena sucarita care.

232 Vac
īpakopa rakkheyya,
  vācāya savuto siyā,
  vacīduccarita hitvā,
  vācāya sucarita care. (cp. Dh231)


233 Manopakopa
rakkheyya,
  manasā savuto siyā,
  manoduccarita hitvā,
  manasā sucarita care. (cp. Dh231)


234 K
āyena savutā dhīrā,
  atho vācāya savutā,
  manasā savutā dhīrā,
  te ve suparisavutā.

 

18 Malavaggo

235 Paṇḍupalāsova dāni si,
  yamapurisā pi ca ta upaṭṭhitā,
  uyyogamukhe ca tiṭṭhasi,
  pātheyyam pi ca te na vijjati.

236 So karohi d
īpam attano,
  khippa vāyama paṇḍito bhava,
  niddhantamalo anagao,
  dibba ariyabhūmi ehisi.

237 Upan
ītavayo ca dāni si,
  sampayāto si Yamassa santike,
  vāso pi ca te natthi antarā,
  pātheyyam pi ca te na vijjati.  (cp. Dh235)

238 So karohi d
īpam attano,
  khippa vāyama paṇḍito bhava,
  niddhantamalo anagao, (cp. Dh236)
  na puna jātijara upehisi.

239 Anupubbena medh
āvī,
  thokathoka khae khae,
  kammāro rajatasseva,
  niddhame malam attano.

240 Ayas
ā va mala samuṭṭhita,
  taduṭṭhāya tam eva khādati,
  eva atidhonacārina,
  sakakammāni nayanti duggati.

241 Asajjh
āyamalā mantā,
  anuṭṭhānamalā gharā;
  mala vaṇṇassa kosajja,
  pamādo rakkhato mala. (cf. A iv195)

242 Mal’ itthiy
ā duccarita,
  macchera dadato mala;
  malā ve pāpakā dhammā,
  asmi loke paramhi ca. (cf. A iv195)

243 Tato mal
ā malatara,
  avijjā parama mala,
  eta mala pahantvāna,
  nimmalā hotha bhikkhavo. (cf. A iv195)

244 Sujīva ahirikena,
  kākasūrena dhasinā;
  pakkhandinā pagabbhena,
  sakiliṭṭhena jīvita.


245 Hir
īmatā ca dujjīva,
  nicca sucigavesinā;
  alīnen’ appagabbhena,
  suddhājīvena passatā.

246 Yo p
āṇa atipāteti,
  musāvādañca bhāsati,
  loke adinna ādiyati,
  paradārañca gacchati. (cf. A iii205)


247 Sur
āmerayapānañca,
  yo naro anuyuñjati,
  idh’eva-m-eso lokasmi,
  mūla khaati attano. (cf. A iii205)

248 Eva
bho purisa jānāhi:
  pāpadhammā asaññatā;
  mā ta lobho adhammo ca,
  cira dukkhāya randhayu.

249 Dad
āti ve yathāsaddha
  yathāpasādana jano,
  tattha yo maku bhavati,
  paresa pānabhojane,
  na so divā vā ratti vā,
  samādhi adhigacchati.

250 Yassa c’eta
samucchinna,
  mūlaghacca samūhata,
  sa ve divā vā ratti vā,
  samādhi adhigacchati. (cp. Dh249)

251 Natthi r
āgasamo aggi,
  natthi dosasamo gaho,
  natthi mohasama jāla,
  natthi tahāsamā nadī. (cp. Dh202)


252 Sudassa
vajjam aññesa,
  attano pana duddasa,
  paresa hi so vajjāni,
  opunāti yathā bhusa;
  attano pana chādeti,
  kali va kitavā saho.

253 Paravajj
ānupassissa,
  nicca ujjhānasaññino,
  āsavā tassa vaḍḍhanti,
  ārā so āsavakkhayā.

254
Ākāseva pada natthi,
  samao natthi bāhiro,
  papañcābhiratā pajā,
  nippapañcā Tathāgatā.

255
Ākāseva pada natthi,
  samao natthi bāhiro, (cp. Dh254)
  sakhārā sassatā natthi,
  natthi Buddhānam iñjita.

19 Dhammaṭṭhavaggo

256 Na tena hoti dhammaṭṭho,
  yen’ attha sahasā naye,
  yo ca attha anatthañca,
  ubho niccheyya paṇḍito.


257 As
āhasena dhammena,
  samena nayatī pare,
  dhammassa gutto medhāvī,
  “dhammaṭṭho” ti pavuccati.

258 Na tena pa
ṇḍito hoti,
  yāvatā bahu bhāsati,
  khemī averī abhayo
  “paṇḍito” ti pavuccati.

259 Na t
āvatā dhammadharo,
  yāvatā bahu bhāsati,
  yo ca appam pi sutvāna,
  dhamma kāyena passati,
  sa ve dhammadharo hoti,
  yo dhamma nappamajjati. (cp. Dh258)

260 Na tena thero hoti,
  yen’ assa palita siro,
  paripakko vayo tassa,
  “moghajiṇṇo” ti vuccati.

261 Yamhi sacca
ñca dhammo ca,
  ahisā saññamo damo,
  sa ve vantamalo dhīro,
  “thero” ti pavuccati.


262 Na v
ākkaraamattena,
  vaṇṇapokkharatāya vā,
  sādhurūpo naro hoti,
  issukī maccharī saho.


263 Yassa c’eta
samucchinna,
  mūlaghacca samūhata,
  sa vantadoso medhāvī,
  “sādhurūpo” ti vuccati. (cp. Dh250)

264 Na mu
ṇḍakena samao,
  abbato alika bhaa;
  icchālobhasamāpanno,
  samao ki bhavissati.


265 Yo ca sameti p
āpāni,
  authūlāni sabbaso;
  samitattā hi pāpāna,
  “samao” ti pavuccati.

266 Na tena bhikkhu hoti,
  yāvatā bhikkhate pare;
  vissa dhamma samādāya,
  bhikkhu hoti na tāvatā.

 (cf. S.7.20./ i.182; 《雜阿含97經》,《別譯雜阿含263經》)


267 Yo ’dha pu
ññañca pāpañca,
  bāhetvā brahmacariyavā,
  sakhāya loke carati,
  sa ve “bhikkhū”ti vuccati. (cf. S.7.20./i.182; 《雜阿含97經》,《別譯雜阿含263經》)


268 Na monena muni hoti,
  mūḷharūpo aviddasu;
  Yo ca tula va paggayha,
  varam ādāya paṇḍito.


269 P
āpāni parivajjeti,
  sa muni tena so muni;
  yo munāti ubho loke,
  “muni” tena pavuccati.

270 Na tena ariyo hoti,
  yena pāṇāni hisati;
  ahisā sabbapāṇāna,
  “ariyo” ti pavuccati.

271 Na s
īlabbatamattena,
  bāhusaccena vā puna,
  atha vā samādhilābhena,
  viviccasayanena vā.

 

272 Phusāmi nekkhammasukha,
  aputhujjanasevita,
  bhikkhu vissāsamāpādi
  appatto āsavakkhaya.

20 Maggavaggo

273 Maggān’ aṭṭhagiko seṭṭho,
  saccāna caturo padā,
  virāgo seṭṭho dhammāna,
  dipadānañca cakkhumā.


274 Es’ eva maggo natth’ a
ñño,
  dassanassa visuddhiyā,
  eta hi tumhe paipajjatha,
  mārass’eta pamohana.

275 Eta
hi tumhe paipannā,
  dukkhass’ anta karissatha,
  akkhāto ve mayā maggo,
  aññāya sallasanthana.


276 Tumhehi kicca
ātappa,
  akkhātāro Tathāgatā;
  paipannā pamokkhanti,
  jhāyino Mārabandhanā.

277 “Sabbe sa
khārā aniccā” ti,
  yadā paññāya passati,
  atha nibbindati dukkhe;
  esa maggo visuddhiyā.

278 “Sabbe sa
khārā dukkhā” ti,
  yadā paññāya passati,
  atha nibbindati dukkhe;
  esa maggo visuddhiyā. (cp. Dh277)

279 “Sabbe dhamm
ā anattā” ti,
  yadā paññāya passati,
  atha nibbindati dukkhe;
  esa maggo visuddhiyā. (cp. Dh277)

280 U
ṭṭhānakālamhi anuṭṭhahāno,
  yuvā balī ālasiya upeto,
  sasannasakappamano kusīto,
  paññāya magga alaso na vindati.

281 V
ācānurakkhī manasā susavuto,
  kāyena ca nākusala kayirā,
  ete tayo kammapathe visodhaye,
  ārādhaye maggam isippavedita.


282 Yog
ā ve jāyati bhūri,
  ayogā bhūrisakhayo;
  eta dvedhāpatha ñatvā,
  bhavāya vibhavāya ca,
  tath’ attāna niveseyya,
  yathā bhūri pavaḍḍhati.

283 Vana
chindatha mā rukkha,
  vanato jāyate bhaya;
  chetvā vanañca vanathañca,
  nibbanā hotha bhikkhavo.


284 Y
āva hi vanatho na chijjati,
  aumatto pi narassa nārisu,
  paibaddhamano va tāva so,
  vaccho khīrapako va mātari.

285
 Ucchinda sineham attano,
  kumuda sāradika va pāṇinā;
  santimaggam eva brūhaya,
  nibbāna sugatena desita.

286 Idha vassa
vasissāmi,
  idha hemantagimhisu,
  iti bālo vicinteti,
  antarāya na bujjhati.

287 Ta
puttapasusammatta,

  byāsattamanasa nara;
  sutta gāma mahogho va,
  maccu ādāya gacchati. (cp. Dh47)

288 Na santi putt
ā tāṇāya,
  na pitā n’āpi bandhavā,
  antakenādhipannassa,
  natthi ñātīsu tāṇatā.


289 Etam atthavasa
ñatvā,
  paṇḍito sīlasavuto,
  nibbānagamana magga,
  khippam eva visodhaye.

21 Pakiṇṇakavaggo

290 Mattāsukhapariccāgā,
  passe ce vipula sukha,
  caje mattāsukha dhīro,
  sampassa vipula sukha.

291 Paradukkh
ūpadhānena,
  attano sukham icchati,
  verasasaggasasaṭṭho,
  verā so na parimuccati.

292 Ya
hi kicca apaviddha,
  akicca pana kayirati;
  unnaḷāna pamattāna,
  tesa vaḍḍhanti āsavā.


293 Yesa
ñca susamāraddhā,
  nicca kāyagatā sati,
  akicca te na sevanti,
  kicce sātaccakārino,
  satāna sampajānāna,
  attha gacchanti āsavā.


294 M
ātara pitara hantvā,
  rājāno dve ca khattiye,
  raṭṭha sānucara hantvā,
  anīgho yāti brāhmao.

295 M
ātara pitara hantvā,
  rājāno dve ca sotthiye,
  veyyagghapañcama hantvā,
  anīgho yāti brāhmao. (cp. Dh294)

296 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  nicca buddhagatā sati.

297 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  nicca dhammagatā sati. (cp. Dh296)

298 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  nicca saghagatā sati. (cp. Dh296)

299 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  nicca kāyagatā sati. (cp. Dh296)

300 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  ahisāya rato mano. (cp. Dh296)

301 Suppabuddha
pabujjhanti,
  sadā Gotamasāvakā,
  yesa divā ca ratto ca,
  bhāvanāya rato mano. (cp. Dh296)


302 Duppabbajja
durabhirama,
  durāvāsā gharā dukhā,
  dukkho ’samānasavāso,
  dukkhānupatitaddhagū;
  tasmā na c’ addhagū siyā,
  na ca dukkhānupatito siyā.


303 Saddho s
īlena sampanno,
  yasobhogasamappito,
  ya ya padesa bhajati,
  tattha tatth’ eva pūjito.

304 D
ūre santo pakāsenti,
  Himavanto va pabbato,
  asant’ ettha na dissanti,
  ratti khittā yathā sarā.

305 Ek
āsana ekaseyya,
  eko caram atandito,
  eko damayam attāna,
  vanante ramito siyā.

 

22 Nirayavaggo

306 Abhūtavādī niraya upeti,
  yo vāpi katvā na karomi c’ āha;
  ubho pi te pecca samā bhavanti,
  nihīnakammā manujā parattha.

307 K
āsāvakaṇṭhā bahavo
  pāpadhammā asaññatā;
  pāpā pāpehi kammehi,
  niraya te upapajjare. (cf. V iii90)

308 Seyyo ayogu
o bhutto,
  tatto aggisikhūpamo,
  yañcce bhuñjeyya dussīlo,
  raṭṭhapiṇḍa asaññato. (cf. V iii90)

309 Catt
āri hānāni naro pamatto,
  āpajjati paradārūpasevī:
  apuññalābha na nikāmaseyya,
  ninda tatiya niraya catuttha.

310 Apu
ññalābho ca gatī ca pāpikā,
  bhītassa bhītāya ratī ca thokikā,
  rājā ca daṇḍa garuka paeti,
  tasmā naro paradāra na seve.

311 Kuso yath
ā duggahīto,
  hattham ev’ānukantati,
  sāmañña dupparāmaṭṭha,
  nirayāy’upakaḍḍhati. (cf. S.2.8./i.49)

312 Ya
kiñci sithila kamma,
  sakiliṭṭhañca ya vata,
  sakassara brahmacariya,
  na ta hoti mahapphala. (cf. S.2.8./i.49 )

313 Kayir
ā ce kayirāth’ ena,
  daham ena parakkame;
  sithilo hi paribbājo,
  bhiyyo ākirate raja. (cf. S.2.8./i.49 )

314 Akata
dukkata seyyo,
  pacchā tapati dukkata,
  katañca sukata seyyo,
  ya katvā nānutappati. (cp. Dh68) (cf. S.2.8./i.49 )

315 Nagara
yathā paccanta,
  gutta santarabāhira,
  eva gopetha attāna,
  khao vo mā upaccagā;
  khaṇātītā hi socanti,
  nirayamhi samappitā. (cf. A iv228)

316 Alajjit
āye lajjanti,
  lajjitāye na lajjare,
  micchādiṭṭhisamādānā,
  sattā gacchanti duggati.

317 Abhaye bhayadassino,
  bhaye c’ābhayadassino,
  micchādiṭṭhisamādānā,
  sattā gacchanti duggati. (cp. Dh316)

318 Avajje vajjamatino,
  vajje c’āvajjadassino,
  micchādiṭṭhisamādānā,
  sattā gacchanti duggati. (cp. Dh316)

319 Vajja
ñca vajjato ñatvā,
  avajjañca avajjato,
  sammādiṭṭhisamādānā,
  sattā gacchanti suggati.

23 Nāgavaggo

320 Aha nāgo va sagāme,
  cāpato patita sara,
  ativākya titikkhissa,
  dussīlo hi bahujjano.

321 Danta
nayanti samiti,
  danta rājā’bhirūhati,
  danto seṭṭho manussesu,
  yo ’tivākya titikkhati.


322 Varam assatar
ā dantā,
  ājānīyā ca sindhavā,
  kuñjarā ca mahānāgā,
  attadanto tato vara.

323 Na hi etehi y
ānehi,
  gaccheyya agata disa,
  yathāttanā sudantena,
  danto dantena gacchati.

324 Dhanap
ālako nāma kuñjaro,
  kaukapabhedano dunnivārayo;
  baddho kabala na bhuñjati,
  sumarati nāgavanassa kuñjaro.

325 Middh
ī yadā hoti mahagghaso ca,
  niddāyitā samparivattasāyī,
  mahāvarāho va nivāpapuṭṭho,
  punappuna gabbham upeti mando.

326 Ida
pure cittam acāri cārika,
  yen’icchaka yatthakāma yathāsukha;
  Tad ajj’ aha niggahessāmi yoniso,
  hatthippabhinna viya akusaggaho.

327 Appam
ādaratā hotha,
  sacittam anurakkhatha,
  duggā uddharath’ attāna,
  pake sanno va kuñjaro.

328 Sace labhetha nipaka
sahāya,
  saddhi cara sādhuvihāridhīra,
  abhibhuyya sabbāni parissayāni,
  careyya ten’ attamano satīmā. (cf. M iii154)

329 No ce labhetha nipaka
sahāya,
  saddhi cara sādhuvihāridhīra,

  rājā va raṭṭha vijita pahāya,
  eko care mātagaraññe va nāgo. (cp. Dh328) (cf. M iii154)

330 Ekassa carita
seyyo,

  natthi bāle sahāyatā, (cf.61)
  eko care na ca pāpāni kayirā,
  appossukko mātagaraññe va nāgo. (cp. Dh329) (cf. M iii154)

331 Atthamhi j
ātamhi sukhā sahāyā,
  tuṭṭhī sukhā yā itarītarena,
  puñña sukha jīvitasakhayamhi,
  sabbassa dukkhassa sukha pahāna. (cf. M iii154)

332 Sukh
ā matteyyatā loke,
  atho petteyyatā sukhā;
  sukhā sāmaññatā loke,
  atho brahmaññatā sukhā.

333 Sukha
yāva jarā sīla,
  sukhā saddhā patiṭṭhitā,
  sukho paññāya pailābho
  pāpāna akaraa sukha.

 

24 Tahāvaggo

334 Manujassa pamattacārino,
  tahā vaḍḍhati māluvā viya,
  so plavati hurāhura,
  phalam iccha va vanasmi vānaro.

335 Ya
esā sahate jammī,
  tahā loke visattikā,
  sokā tassa pavaḍḍhanti
  abhivaṭṭa va bīraa.

336 Yo c’ eta
sahate jammi,
  taha loke duraccaya,
  sokā tamhā papatanti,
  udabindū va pokkharā.

337 Ta
vo vadāmi bhadda vo
  yāvant’ ettha samāgatā,
  tahāya mūla khaatha,
  usīrattho va bīraa;
  mā vo naa va soto va,
  Māro bhañji punappuna.

 

338 Yathāpi mūle anupaddave dahe,
  chinno pi rukkho punar eva rūhati,
  evam pi tahānusaye anūhate,
  nibbattati dukkham ida punappuna.

339 Yassa chattisati sotā,
  manāpasavanā bhusā,
  vāhā vahanti duddiṭṭhi,
  sakappā rāganissitā.

 

340 Savanti sabbadhi sotā,
  latā ubbhijja tiṭṭhati,
  tañca disvā lata jāta,
  mūla paññāya chindatha.

341 Saritāni sinehitāni ca,
  somanassāni bhavanti jantuno,
  te sātasitā sukhesino,
  te ve jātijarūpagā narā.

 

342 Tasiṇāya purakkhatā pajā,
  parisappanti saso va bandhito,
  sayojanasagasattakā,
  dukkham upenti punappuna cirāya.

343 Tasiṇāya purakkhatā pajā,
  parisappanti saso va bandhito, (cp. Dh342)
  tasmā tasia vinodaye,
  ākakhanta virāgam attano.

344 Yo nibbanatho vanādhimutto,
  vanamutto vanam eva dhāvati,
  ta puggalam etha passatha,
  mutto bandhanam eva dhāvati.

 

345 Na ta daha bandhanam āhu dhīrā,
  yad āyasa dārujapabbajañca;
  sārattarattā maikuṇḍalesu,
  puttesu dāresu ca yā apekkhā.

 (cf. S.3.10./ I,77.;J.201.;《雜阿含1235經》,《別譯雜阿含62經》)


346 Eta
daha bandhanam āhu dhīrā,
  ohārina sithila duppamuñca;
  etam pi chetvāna paribbajanti,
  anapekkhino kāmasukha pahāya.

 (cp. Dh345) (cf. S.3.10./ I,77.;J.201.;《雜阿含1235經》,《別譯雜阿含62經》)


347 Ye r
āgarattānupatanti sota,
  sayakata makkaako va jāla,
  etam pi chetvāna vajanti dhīrā,
  anapekkhino sabbadukkha pahāya.

348 Mu
ñca pure muñca pacchato,
  majjhe muñca bhavassa pāragū,
  sabbattha vimuttamānaso,
  na puna jātijara upehisi. (cp. Dh238)

349 Vitakkapamathitassa jantuno,
  tibbarāgassa subhānupassino,
  bhiyyo tahā pavaḍḍhati,
  esa kho daha karoti bandhana.

350 Vitakk
ūpasame ca yo rato,
  asubha bhāvayate sadā sato,
  esa kho vyantikāhiti,
  esa checchati Mārabandhana.

351 Ni
ṭṭhagato asantāsī,
  vītataho anagao,
  acchindi bhavasallāni,
  antimo’ya samussayo.

352 V
ītataho anādāno,
  niruttipadakovido,
  akkharāna sannipāta,
  jaññā pubbāparāni ca,
  sa ve “antimasārīro,
  mahāpañño mahāpuriso” ti vuccati.

353 Sabb
ābhibhū sabbavidū’ham asmi,
  sabbesu dhammesu anūpalitto,
  sabbañjaho tahakkhaye vimutto,
  saya abhiññāya kam uddiseyya. (cf. M i176)

354 Sabbad
āna dhammadāna jināti,
  sabbarasa dhammaraso jināti,
  sabbarati dhammarati jināti,
  tahakkhayo sabbadukkha jināti.

355 Hananti bhog
ā dummedha,
  no ca pāragavesino,
  bhogatahāya dummedho,
  hanti aññe va attāna.

356 Ti
adosāni khettāni,
  rāgadosā aya pajā,
  tasmā hi vītarāgesu,
  dinna hoti mahapphala.

357 Ti
adosāni khettāni,
  dosadosā aya pajā,
  tasmā hi vītadosesu,
  dinna hoti mahapphala. (cp. Dh356)

358 Ti
adosāni khettāni,
  mohadosā aya pajā,
  tasmā hi vītamohesu,
  dinna hoti mahapphala. (cp. Dh356)

359
(1)Tiadosāni khettāni,
  tahādosā aya pajā,
  tasmā hi vītatahesu,
  dinna hoti mahapphala. (cp. Dh356)

1 P.T.S.的版本如下:

  Tiadosāni khettāni,
  icchādosā aya pajā,
  tasmā hi vigaticchesu,
  dinna hoti mahapphala. (Dh356)

 

25 Bhikkhuvaggo

360 Cakkhunā savaro sādhu,
  sādhu sotena savaro,
  ghānena savaro sādhu,
  sādhu jivhāya savaro.

361 K
āyena savaro sādhu,
  sādhu vācāya savaro,
  manasā savaro sādhu,
  sādhu sabbattha savaro;
  sabbattha savuto bhikkhu,
  sabbadukkhā pamuccati.

(cp. Dh189) (cp. S.3.5./i.73; 《雜阿含1229經》,《別譯雜阿含56經》)

362 Hatthasa
yato pādasayato,
  vācāsayato sayatuttamo;
  ajjhattarato samāhito,
  eko santusito tam āhu bhikkhu.

363 Yo mukhasa
yato bhikkhu,
  mantabhāṇī anuddhato,
  attha dhammañca dīpeti,
  madhura tassa bhāsita.

364 Dhamm
ārāmo dhammarato,
  dhamma anuvicintaya,
  dhamma anussara bhikkhu,
  saddhammā na parihāyati.

365 Sal
ābha nātimaññeyya,
  nāññesa pihaya care;
  aññesa pihaya bhikkhu,
  samādhi nādhigacchati.

366 Appal
ābho pi ce bhikkhu,
  salābha nātimaññati,
  ta ve devā pasasanti,
  suddhājīvi atandita.

367 Sabbaso n
āmarūpasmi,
  yassa natthi mamāyita,
  asatā ca na socati,
  sa ve “bhikkhū” ti vuccati.

368 Mett
āvihārī yo bhikkhu,
  pasanno Buddhasāsane,
  adhigacche pada santa,
  sakhārūpasama sukha.

369 Si
ñca bhikkhu ima nāva,
  sittā te lahum essati,
  chetvā rāgañca dosañca,
  tato nibbānam ehisi.

370 Pa
ñca chinde pañca jahe,
  pañca c’uttari bhāvaye;
  pañcasagātigo bhikkhu,
  “oghatiṇṇo” ti vuccati.

 (cf. S.1.5./i.3; 《雜阿含經》10021312經,《別譯雜阿含經》140311)

371 Jh
āya bhikkhu mā pamādo,
  mā te kāmague, bhamassu citta,
  mā lohagua gilī pamatto,
  mā kandī “dukkham idan” ti ayhamāno.

372 Natthi jh
āna apaññassa,
  paññā natthi ajhāyato,
  yamhi jhānañca paññā ca,
  sa ve nibbānasantike.

373 Su
ññāgāra paviṭṭhassa,
  santacittassa bhikkhuno,
  amānusī rati hoti,
  sammā dhamma vipassato.

374 Yato yato sammasati,
  khandhāna udayabbaya,
  labhatī pītipāmojja,
  amata ta vijānata.

375 Tatr
āyam ādi bhavati,
  idha paññassa bhikkhuno,
  indriyagutti santuṭṭhi,
  pātimokkhe ca savaro. (cp. Dh185)

376 Mitte bhajassu kaly
āṇe,
  suddhājīve atandite,
  paisanthāravutty assa,
  ācārakusalo siyā.
  Tato pāmojjabahulo,
  dukkhass’ anta karissati.


377 Vassik
ā viya pupphāni,
  maddavāni pamuñcati,
  eva rāgañca dosañca,
  vippamuñcetha bhikkhavo.

378 Santakāyo santavāco,
  santavā susamāhito,
  vantalokāmiso bhikkhu,
  “upasanto” ti vuccati.

 

379 Attanā coday’attāna,
  paimāse attam attanā,
  so attagutto satimā,
  sukha bhikkhu vihāhisi.

380 Attā hi attano nātho,
  attā hi attano gati,
  tasmā saññāmay’attāna,
  assa bhadra va vāṇijo. (cp. Dh160)

381 Pāmojjabahulo bhikkhu,
  pasanno Buddhasāsane,
  adhigacche pada santa,
  sakhārūpasama sukha. (cp. Dh368)

382 Yo have daharo bhikkhu,
  yuñjati Buddhasāsane,
  so ’ma loka pabhāseti,
  abbhā mutto va candimā. (cp. Dh172) (cf. M ii104)

26 Brāhmaavaggo

383 Chinda sota parakkamma,
  kāme panuda brāhmaa,
  sakhārāna khaya ñatvā,
  akataññū si brāhmaa.

384 Yad
ā dvayesu dhammesu,
  pāragū hoti brāhmao,
  ath’ assa sabbe sayogā,
  attha gacchanti jānato.

 

385 Yassa pāra apāra vā,
  pārāpāra na vijjati,
  vītaddara visayutta,
  tam aha brūmi brāhmaa.

386 Jh
āyi virajam āsīna,
  katakicca anāsava,
  uttamatthamanuppatta,
  tam aha brūmi brāhmaa. (cp. Dh385)

387 Div
ā tapati ādicco,
  ratti ābhāti candimā,
  sannaddho khattiyo tapati,
  jhāyī tapati brāhmao,
  atha sabbam ahoratti,
  Buddho tapati tejasā. (cf. S.21.11./ ii284)

388 B
āhitapāpo ti brāhmao,
  samacariyā samao ti vuccati.

  Pabbājayam attano mala,
  tasmā “pabbajito” ti vuccati.

389 Na br
āhmaassa pahareyya,
  nāssa muñcetha brāhmao,
  dhī brāhmaassa hantāra,
  tato dhī yassa muñcati.

390 Na br
āhmaass’ etad akiñci seyyo,
  yadā nisedho manaso piyehi;
  yato yato hisamano nivattati,
  tato tato sammatimeva dukkha.

391 Yassa k
āyena vācāya,
  manasā natthi dukkaa,
  savuta tīhi hānehi,
  tam aha brūmi brāhmaa. (cp. Dh385)

392 Yamh
ā dhamma vijāneyya
  sammāsambuddhadesita,
  sakkacca ta namasseyya,
  aggihutta va brāhmao.

393 Na ja
ṭāhi gottena,
  na jaccā hoti brāhmao;
  yamhi saccañca dhammo ca,
  so suci so ca brāhmao.

394 Ki
te jaṭāhi dummedha,
  ki te ajinasāṭiyā,
  Abbhantara te gahana
  bāhira parimajjasi.

395 Pa
sukūladhara jantu,
  kisa dhamanisanthata,
  eka vanasmi jhāyanta,

  tam aha brūmi brāhmaa. (cp. Dh385)

 

396 Na c’āha brāhmaa brūmi,
  yonija mattisambhava,
  bhovādi nāma so hoti,
  sace hoti sakiñcano.
  Akiñcana anādāna,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn620)

397 Sabbasayojana chetvā,
  yo ve na paritassati,
  sagātiga visayutta,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn621)

398 Chetvā nandhi varattañca,
  sandāna sahanukkama,
  ukkhittapaligha buddha,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn622)

399 Akkosa vadhabandhañca,
  aduṭṭho yo titikkhati,
  khantībala balānīka,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn623)

400 Akkodhana
vatavanta,
  sīlavanta anussuta,
  danta antimasārīra,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn624)

401 V
āri pokkharapatte va,
  āraggeriva sāsapo,
  yo na limpati kāmesu,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn625)

402 Yo dukkhassa paj
ānāti,
  idh’ eva khayam attano,
  pannabhāra visayutta,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn626)

403 Gambh
īrapañña medhāvi,
  maggāmaggassa kovida,
  uttamatthamanuppatta,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn627)

404 Asa
saṭṭha gahaṭṭhehi,
  anāgārehi c’ūbhaya,
  anokasāri appiccha
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn628)

405 Nidh
āya daṇḍa bhūtesu,
  tasesu thāvaresu ca,
  yo na hanti na ghāteti,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn629)

406 Aviruddha
viruddhesu,
  attadaṇḍesu nibbuta,
  sādānesu anādāna,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn630)

407 Yassa r
āgo ca doso ca,
  māno makkho ca pātito,

  sāsaporiva āraggā,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn631)

408 Akakkasa
viññāpani,
  gira sacca udīraye,
  yāya nābhisaje kañci,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn632)

409 Yo’dha d
īgha va rassa vā,
  au thūla subhāsubha

  loke adinna nādiyati,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn633)

410
Āsā yassa na vijjanti,
  asmi loke paramhi ca,
  nirāsaya visayutta,
  tam aha brūmi brāhmaa. (cp. Dh168 & Dh385) (=Sn634)

411 Yass’
ālayā na vijjanti,
  aññāya akathakathī,
  amatogadhamanuppatta,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn635)

412 Yo’dha pu
ññañca pāpañca,
  ubho saga upaccagā,
  asoka viraja suddha,
  tam aha brūmi brāhmaa. (cp. Dh267 & Dh385) (cp. Sn636)


413 Canda
va vimala suddha,
  vippasannam anāvila,
  nandībhavaparikkhīṇa,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn637)

414 Yo ima
palipatha dugga,
  sasāra moham accagā,
  tiṇṇo pāragato jhāyī,
  anejo akathakathī,
  anupādāya nibbuto,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn638)

415 Yo’dha k
āme pahatvāna,
  anāgāro paribbaje,
  kāmabhavaparikkhīṇa
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn639)

416 Yo’dha ta
ha pahatvāna,
  anāgāro paribbaje,
  tahābhavaparikkhīṇa,
  tam aha brūmi brāhmaa. (cp. Dh415) (=Sn640)

417 Hitv
ā mānusaka yoga,
  dibba yoga upaccagā,
  sabbayogavisayutta,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn641)

418 Hitv
ā ratica aratiñca,
  sītibhūta nirūpadhi,
  sabbalokābhibhu vīra,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn642)

419 Cuti
yo vedi sattāna,
  upapattiñca sabbaso,
  asatta sugata buddha,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn643)

420 Yassa gati
na jānanti,
  devā gandhabbamānusā,
  khīṇāsava arahanta,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn644)

421 Yassa pure ca pacch
ā ca,
  majjhe ca natthi kiñcana,
  akiñcana anādāna, (396)
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn645)

422 Usabha
pavara vīra,
  mahesi vijitāvina,
  aneja nhātaka buddha,
  tam aha brūmi brāhmaa. (cp. Dh385) (=Sn646)

423 Pubbeniv
āsa yo vedi,
  saggāpāyañca passati,
  atho jātikkhaya patto,
  abhiññāvosito muni
  sabbavositavosāna,
  tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn647)