巴漢對照法句經

Pāḷi-Chinese Dhammapada

( use foreign1 font 已轉為萬國碼 UTF-8)

 

 

 

 

法句經 目錄

1. Yamakavaggo (Dhp.1-20)

2. Appamādavaggo 逸品  (Dhp.21-32)

3. Cittavaggo 心品 (Dhp.33-43)

4. Pupphavaggo 花品 (Dhp.44-59)

5. Bālavaggo 愚人品 (Dhp.60-75)

6. Paṇḍitavaggo 智者品 (Dhp.76-89)

7. Arahantavaggo 阿羅漢品 (Dhp.90-99)

8. Sahassavaggo 千品  (Dhp.100-115)

9. Pāpavaggo 惡品 (Dhp.116-128)

10. Daṇḍavaggo 刀杖品 (Dhp.129-145)

11. Jarāvaggo 老品 (Dhp.146-156)

12. Attavaggo (Dhp.157-166)

13. Lokavaggo 世間品  (Dhp.167-178)

14. Buddhavaggo 佛陀品  (Dhp.179-196)

15. Sukhavaggo 樂品 (Dhp.197-208)

16. Piyavaggo 喜愛品  (Dhp.209~220)

17. Kodhavaggo 忿怒品 (Dhp.221-234)

18. Malavaggo 垢穢品 (Dhp.235-255)

19. Dhammaṭṭhavaggo 法住品  (Dhp.256-272)

20 Maggavaggo 道品 (Dhp.273-289)

21. Pakiṇṇakavaggo 雜品 (Dhp.290-305)

22. Nirayavaggo 地獄品 (Dhp.306-319)

23. Nāgavaggo 象品 (Dhp.320-333)

24. Tahāvaggo 愛欲品 (Dhp.334-359)

25. Bhikkhuvaggo 比丘品 (Dhp.360-382)

26. Brāhmaavaggo 婆羅門品 (Dhp.383-423)


2. Yamakavagga 一、雙

1. Manopubbagamā dhammā, manoseṭṭhā manomayā; 

Manasā ce paduṭṭhena, bhāsati vā karoti vā. 

Tato na dukkhamanveti, cakkava vahato pada.

1 諸法意先導,意主.意造作[1]

若以染污意,或語.或行業,

是則苦隨彼,如輪隨獸足[2]

 

2. Manopubbagamā dhammā, manoseṭṭhā manomayā;
  manasā ce pasannena, bhāsati vā karoti vā.
  Tato na sukham anveti, chāyā va anapāyinī. (cp. Dh1)
2 諸法意先導,意主.意造作。

若以清淨意,或語.或行業,

是則樂隨彼,如影不離形。

 

3. Akkocchi ma avadhi ma, ajini ma ahāsi me;
  ye ca ta upanayhanti, vera tesa na sammati. (cf. M iii154)

3 「彼罵我.打我,敗我.劫奪我」,若人懷此念,怨恨不能息。

 

4. Akkocchi ma avadhi ma, ajini ma ahāsi me;
  ye ca ta nupanayhanti, vera tesūpasammati. (cp. Dh3) (cf. M iii154)

4 「彼罵我.打我,敗我.劫奪我」,若人捨此念,怨恨自平息。

 

5. Na hi verena verāni, sammant’īdha kudācana,
  averena ca sammanti; esa dhammo sanantano. (cf. M iii154)

5 於此世界中,從非怨止怨,唯以忍止怨;此古聖常法。

 

6. Pare ca na vijānanti mayam ettha yamāmase;
  ye ca tattha vijānanti, tato sammanti medhagā. (cf. M iii154)

6 彼人[3]不了悟:「我等將毀滅」[4]。若彼等知此,則諍論自息。

 

7. Subhānupassi viharanta, indriyesu asavuta;
  bhojanamhi cāmattaññu, kusīta hīnavīriya,
  ta ve pasahati Māro, vāto rukkha va dubbala.

7 唯求住淨樂[5]不攝護諸根[6]飲食不知量[7],懈惰.不精進,彼實為[8]伏,如風吹弱樹[9]

 

8.  Asubhānupassi viharanta, indriyesu susavuta;
  bhojanamhi ca mattaññu, saddha āraddhavīriya.
  Ta ve nappasahati Māro, vāto sela va pabbata.

8 願求非樂[10]住,善攝護諸根,飲食知節量,具[11]又精進, [12]不能勝彼,如風吹石山。

 

9. Anikkasāvo kāsāva, yo vattha paridahissati;
  apeto damasaccena, na so kāsāvam arahati.

9 若人穿袈裟,不離諸垢穢,無誠實克己,不應著袈裟。

 

10. Yo ca vantakasāv’assa, sīlesu susamāhito;
  upeto damasaccena, sa ve kāsāvam arahati.

10 若人離諸垢 [13],能善持戒律[14],克己與誠實,彼應著袈裟。

 

11. Asāre sāramatino, sāre cāsāradassino,
  te sāra nādhigacchanti, micchāsakappagocarā.

11 非真思真實[15],真實見非真,邪思惟境界,彼不達真實。

 

12. Sārañca sārato ñatvā, asārañca asārato;
  te sāra adhigacchanti, sammāsakappagocarā.

12 真實思真實,非真知非真,正思惟境界,彼能達真實。

 

13 Yathā agāra ducchanna, vuṭṭhi samativijjhati;
  eva abhāvita citta, rāgo samativijjhati.
13 如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏入。

14 Yathā agāra succhanna, vuṭṭhi na samativijjhati;
  eva subhāvita citta, rāgo na samativijjhati. (cp. Dh13)

14  如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏入。

 

15 Idha socati pecca socati, pāpakārī ubhayattha socati;
  so socati so vihaññati, disvā kammakiliṭṭham attano.

15 現世此處悲,死後他處悲,作諸惡業者,兩處俱憂悲,

見自惡業已,他悲.他苦惱。

 

16 Idha modati pecca modati, katapuñño ubhayattha modati;
  so modati so pamodati, disvā kammavisuddhim attano. (cp. Dh15)

16 現世此處樂,死後他處樂,作諸善業者,兩處俱受樂,見自善業已,他樂.他極樂。

 

17 Idha tappati pecca tappati, pāpakārī ubhayattha tappati;
  “pāpa me katan” ti tappati, bhiyyo tappati duggati gato.

17 現世此處苦,死後他處苦,作諸惡業者,兩處俱受苦,現悲「我作惡」,墮惡趣更苦。

 

18 Idha nandati pecca nandati, katapuñño ubhayattha nandati;
  “puñña me katan” ti nandati, bhiyyo nandati suggati gato. (cp. Dh17)

18 現世此處喜,死後他處喜,修諸福業者,兩處俱歡喜,現喜「我修福」,生善趣更喜。

 

19 Bahum pi ce sahita bhāsamāno, na takkaro hoti naro pamatto,
  gopo va gāvo gaaya paresa, na bhāgavā sāmaññassa hoti.

19 雖多誦經集[16],放逸而不行,如牧數他牛,自無沙門分。

 

20 Appam pi ce sahita bhāsamāno, dhammassa hoti anudhammacārī,
  rāgañca dosañca pahāya moha, sammappajāno suvimuttacitto.
  Anupādiyāno idha vā hura vā, sa bhāgavā sāmaññassa hoti. (cp. Dh19)

20 雖誦經典少,能依教實行,具足正知識,除滅貪..癡,

善淨解脫心,棄捨於世欲,此界.或他界,彼得沙門分[17]

2. Appamādavagga 二、不

21 Appamādo amatapada, pamādo maccuno pada;
  appamattā na mīyanti, ye pamattā yathā matā.

21 無逸不死道[18],放逸趣死路[19]。無逸者不死,放逸者如尸。

22 Eta visesato ñatvā, appamādamhi paṇḍitā;
  appamāde pamodanti, ariyāna gocare ratā.

22 智者深知此,所行不放逸。不放逸得樂,喜悅於聖境。

 

23 Te jhāyino sātatikā, nicca dahaparakkamā;
  phusanti dhīrā nibbāna, yogakkhema anuttara.

23 智者常堅忍,勇猛修禪定。解脫得安隱,證無上涅槃。

 

24 Uṭṭhānavato satimato sucikammassa nisammakārino;
  saññatassa ca dhammajīvino appamattassa yaso’bhivaḍḍhati.

24 奮勉常正念,淨行[20]能克己,如法而生活,無逸.善名增。

 

25 Uṭṭhānen’ appamādena saññamena damena ca;
  dīpa kayirātha medhāvī, ya ogho nābhikīrati.

25 奮勉[21].不放逸,克己.自調御,智者自作洲,不為洪水沒[22]

 

26 Pamādam anuyuñjanti, bālā dummedhino janā;
  appamādañca medhāvī, dhana seṭṭha va rakkhati. (cf. M ii105)

26 暗鈍愚癡人,耽溺於放逸,智者不放逸,如富人護寶。

 

27 Mā pamādam anuyuñjetha, mā kāmaratisanthava;
  appamatto hi jhāyanto, pappoti vipula sukha. (cf. M ii.105)

27 莫耽溺放逸,莫嗜愛欲樂。警覺修定者,始得大安樂。

 

28 Pamāda appamādena, yadā nudati paṇḍito;
  paññāpāsādam āruyha, asoko sokini paja;
  pabbataṭṭho va bhummaṭṭhe, dhīro bāle avekkhati.

28 智者以無逸,除逸則無憂,聖賢登慧閣,觀愚者多憂,如登於高山,俯視地上物。

 

29 Appamatto pamattesu, suttesu bahujāgaro;
  abalassa va sīghasso, hitvā yāti sumedhaso.

29 放逸中無逸,如眾睡獨醒。智者如駿馳,駑駘所不及。

 

30 Appamādena Maghavā devāna seṭṭhata gato;
  appamāda pasasanti, pamādo garahito sadā.

30 摩伽[23]以無逸,得為諸天主。無逸人所讚,放逸為人訶。

 

31 Appamādarato bhikkhu, pamāde bhayadassi vā;
  saññojana au thūla, aha aggī va gacchati.

31 樂不放逸比丘,或者懼見放逸,猶如猛火炎炎,燒去大結.[24]

 

32 Appamādarato bhikkhu, pamāde bhayadassi vā;
  abhabbo parihānāya, nibbānass’ eva santike. (cp. Dh31) (cf. A ii40)

32 樂不放逸比丘,或者懼見放逸,彼已鄰近涅槃,必定不易墮落。

 

3. Cittavaggo 三、心

33 Phandana capala citta, dūrakkha dunnivāraya;
  uju karoti medhāvī, usukāro va tejana.

[25]33 輕動變易心,難護.難制服。智者調直之,如匠[26]箭直。

 

34 Vārijo va thale khitto, okamokata ubbhato;
  pariphandat’ ida citta, Māradheyya pahātave.

34 如魚離水棲,投於陸地上,以此戰慄心,擺脫魔境界。

 

35 Dunniggahassa lahuno, yatthakāmanipātino,
  cittassa damatho sādhu; citta danta sukhāvaha.

35 此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。

 

36 Sududdasa sunipua, yatthakāmanipātina;
  citta rakkhetha medhāvī, citta gutta sukhāvaha. (cp. Dh35)

36 此心隨欲轉,微妙極難見。智者防護心,心護得安樂[27]

 

37 Dūragama ekacara, asarīra guhāsaya,
  ye citta saññamessanti, mokkhanti Mārabandhanā.

37 遠行與獨行,無形[28]隱深窟。誰能調伏心,解脫魔羅縛。

 

38 Anavaṭṭhitacittassa, saddhamma avijānato;
  pariplavapasādassa, paññā na paripūrati.

38 心若不安定,又不了正法,信心不堅者,智慧不成就。

 

39 Anavassutacittassa, ananvāhatacetaso,
  puññapāpapahīnassa, natthi jāgarato bhaya.

39 若得無漏心[29],亦無諸惑亂,超越善與惡[30],覺者無恐怖。

 

40 Kumbhūpama kāyam ima viditvā, nagarūpama cittam ida hapetvā.
  Yodhetha Māra paññāyudhena, jitañca rakkhe anivesano siyā.

40 知身如陶器,住心似城廓,慧劍擊魔羅,守勝.莫染著[31]

 

41 Acira vat’ aya kāyo, pahavi adhisessati;
  chuddho apetaviññāṇo, nirattha va kaligara.

41 此身實不久,當睡於地下,被棄無意識,無用如木屑。[32]

 

42 Diso disa ya ta kayirā, verī vā pana verina;
  micchāpaihita citta, pāpiyo na tato kare.

42 仇敵害仇敵,怨家對怨家,若心向邪行[33],惡業最為大。

 

43 Na ta mātā pitā kayirā, aññe vāpi ca ñātakā;
  sammāpaihita citta, seyyaso na tato kare. (cp. Dh42)

43 善非父母作,亦非他眷屬,若心向正行,善業最為大。

4 .Pupphavaggo 四、華

44 Ko ima pahavi vijessati, yamalokañca ima sadevaka?
  Ko dhammapada sudesita, kusalo puppham iva pacessati?

44 誰征服地界[34]閻魔界[35].天界[36],誰善說法句,如巧匠[37]採花?

 

45 Sekho pahavi vijessati, Yamalokañca ima sadevaka;

  sekho dhammapada sudesita, kusalo puppham iva pacessati. (cp. Dh44)

45 有學[38] 克地界,閻魔界.天界,有學說法句,如巧匠採花[39]

 

46 Pheṇūpama kāyam ima viditvā, marīcidhamma abhisambudhāno.
  Chetvāna Mārassa papupphakāni, adassana Maccurājassa gacche.

46 知此身如泡,覺悟是幻法,折魔羅花箭[40],越死王所見。

 

47 Pupphāni h’ eva pacinanta, byāsattamanasa nara;
  sutta gāma mahogho va, maccu ādāya gacchati.

47 採集諸花已,其人心愛著,死神捉將去,如瀑流睡村[41]

 

48 Pupphāni h’ eva pacinanta, byāsattamanasa nara; (cp. Dh47)
  atitta yeva kāmesu, antako kurute vasa.

48 採集諸花已,其人心愛著,貪欲無厭足,實為死魔伏。

 

49 Yathāpi bhamaro puppha, vaṇṇagandha ahehaya;
  paleti rasam ādāya, eva gāme munī care.

49 牟尼[42]入村落,譬如蜂採華,不壞色與香,但取其蜜去。

 

50 Na paresa vilomāni, na paresa katākata;
  attano va avekkheyya, katāni akatāni ca.

50 不觀他人[43],不觀作不作,但觀自身行,已作與未作。

 

51 Yathāpi rucira puppha, vaṇṇavanta agandhaka;
  eva subhāsitā vācā, aphalā hoti akubbato.

51 猶如鮮妙花,色美而無香,如是說善語,彼不行無果[44]

 

52 Yathāpi rucira puppha, vaṇṇavanta sagandhaka;
  eva subhāsitā vācā, saphalā hoti sakubbato. (cp. Dh51)

52 猶如鮮妙花,色美而芳香,如是說善語,彼實行有果。

 

53 Yathāpi puppharāsimhā, kayirā mālāgue bahū;
  eva jātena maccena, kattabba kusala bahu.

53 如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。

 

54 Na pupphagandho paivātam eti, na candana tagaramallikā.
  Satañca gandho paivātam eti, sabbā disā sappuriso pavāti. (cf. A i226)

54 花香不逆風,栴檀.多伽羅,末利香[45]亦爾。德香逆風薰,

彼正人之香,遍聞於諸方。

 

55 Candana tagara vāpi, uppala atha vassikī;
  etesa gandhajātāna, sīlagandho anuttaro.

55 栴檀.多伽羅,拔悉基[46].青蓮,如是諸香中,戒香為最上。

 

56 Appamatto aya gandho, yāya tagaracandanī.
  Yo ca sīlavata gandho, vāti devesu uttamo.

56 栴檀.多伽羅,此等香甚微。持戒者最上,香薰諸天間。

 

57 Tesa sampannasīlāna, appamādavihārina;
  sammadaññā vimuttāna, Māro magga na vindati.

57 成就諸戒行,住於不放逸,正智解脫者,魔不知所趣[47]

 

58 Yathā sakāradhānasmi, ujjhitasmi mahāpathe;
  paduma tattha jāyetha, sucigandha manorama.

58 猶如糞穢聚,棄著於大道,蓮華生其中,香潔而悅意。

 

59 Eva sakārabhūtesu, andhabhūte puthujjane;
  atirocati paññāya, Sammāsambuddhasāvako.

59 如是糞穢等,盲昧凡夫中,正覺者弟子,以智慧光照。

 

5. Bālavaggo 五、愚

 

60 Dīghā jāgarato ratti, dīgha santassa yojana;
  dīgho bālāna sasāro, saddhamma avijānata.

60 不眠者夜長,倦者由旬[48]長,不明達正法──愚者輪迴長。

 

61 Carañce nādhigaccheyya, seyya sadisam attano;
  ekacariya daha kayirā, natthi bāle sahāyatā.

61 不得勝我者為友,與我相等者亦無,寧可堅決獨行居,不與愚人作伴侶。

 

62 “Puttā m’ atthi dhana m’ atthi,” iti bālo vihaññati;
  attā hi attano natthi kuto puttā kuto dhana.

62「此我子我財」,愚人常為憂。我且無有我,何有子與財?[49]

 

63 Yo bālo maññati bālya, paṇḍito vāpi tena so;
  bālo ca paṇḍitamānī, sa ve “bālo” ti vuccati.

63 愚者自知愚,彼即是智人。愚人自謂智,實稱真愚夫。

 

64 Yāvajīvam pi ce bālo, paṇḍita payirupāsati,
  na so dhamma vijānāti, dabbī sūparasa yathā.

64 愚者雖終身,親近於智人,彼不了達摩[50],如匙嘗湯味。

 

65 Muhuttam api ce viññū, paṇḍita payirupāsati,

  Khippa dhamma vijānāti, jivhā sūparasa yathā. (cp. Dh64)

65 慧者須臾頃,親近於智人,能速解達摩,如舌嘗湯味。

 

66 Caranti bālā dummedhā, amitten’eva attanā;
  karontā pāpaka kamma,  ya hoti kaukapphala. (cf. S.2.22./i.57.)1276,別雜274

66 愚人不覺知,與自仇敵行,造作諸惡業,受定眾苦果。

 

67 Na ta kamma kata sādhu, ya katvā anutappati;
  yassa assumukho roda vipāka paisevati. (cf. S.2.22./i.57.)1276,別雜274

67 彼作不善業,作已生後悔,哭泣淚滿面,應得受異熟[51]

 

68 Ta ca kamma kata sādhu, ya katvā nānutappati;
  yassa patīto sumano,  vipāka paisevati. (cp.Dh67) (cf. S.2.22./i.57.)1276,別雜274

68 若彼作善業,作已不追悔,歡喜而愉悅,應得受異熟。

 

69 Madhuvā maññati bālo, yāva pāpa na paccati;
  yadā ca paccati pāpa, atha bālo dukkha nigacchati.

69 惡業未成熟,愚人思如蜜;惡業成熟時,愚人必受苦。

 

70 Māse māse kusaggena, bālo bhuñjeyya bhojana;
  na so sakhātadhammāna, kala agghati soasi.

70 愚者月復月,雖僅取少食──孤沙草[52]端;

彼所得功德,不及思法者,十六分之一。

 

71 Na hi pāpa kata kamma, sajju khīrava muccati;
  ahanta bālam anveti, bhasmacchanno va pāvako.

71 猶如搆牛乳,醍醐非速成。愚人造惡業,不即感惡果,業力隨其後,如死灰覆火。

 

72 Yāvad eva anatthāya, ñatta bālassa jāyati;
  hanti bālassa sukkasa, muddham assa vipātaya.

72 愚夫求知識,反而趨滅亡,損害其幸福,破碎其頭首[53]

 

73 Asanta bhāvanam iccheyya, purekkhārañca bhikkhusu.
  Āvāsesu ca issariya, pūjā parakulesu ca.

73 愚人騖虛名:僧中作上座,僧院為院主,他人求供養。

 

74 “Mam’eva kata maññantu, gihī pabbajitā ubho;
  Mam’ev’ātivasā assu, kiccākiccesu kismici.”
  Iti bālassa sakappo, icchā māno ca vaḍḍhati.

74「僧與俗共知──此事由我作,事無論大小,

皆由我作主」,愚人作此想,貪與慢增長。

 

75 Aññā hi lābhūpanisā, aññā nibbānagāminī;
  evam eta abhiññāya, bhikkhu Buddhassa sāvako.
  Sakkāra nābhinandeyya, vivekam anubrūhaye.

75 一道引世利,一道向涅槃[54]。佛弟子比丘,當如是了知,莫貪著世利,專注於遠離[55]

6. Paṇḍitavaggo 六、

76 Nidhīna va pavattāra ya passe vajjadassina;
  niggayhavādi medhāvi tādisa paṇḍita bhaje,
  tādisa bhajamānassa seyyo hoti na pāpiyo.

76 若見彼智者──能指示過失,並能譴責者,當與彼為友;猶如知識者,能指示寶藏。與彼智人友,定善而無惡。

 

77 ovadeyy’ānusāseyya,  asabbhā ca nivāraye;

  sata hi so piyo hoti, asata hoti appiyo.

77 訓誡與教示,阻他人過惡。善人愛此人,但為惡人憎[56]

 

78 Na bhaje pāpake mitte, na bhaje purisādhame;
  bhajetha mitte kalyāṇe, bhajetha purisuttame.

78 莫與惡友交,莫友卑鄙者。應與善友交,應友高尚士[57]

 

79 Dhammapīti sukha seti vippasannena cetasā.
  Ariyappavedite dhamme, sadā ramati paṇḍito.

79 得飲法水者,心清而安樂[58]。智者常喜悅,聖者所說法。

 

80 Udaka hi nayanti nettikā, usukārā namayanti tejana.
  Dāru namayanti tacchakā, attāna damayanti paṇḍitā. (cf. M ii105)

80 灌溉者引水,箭匠之矯箭,木匠之繩木,智者自調御[59]

 

81 Selo yathā ekaghano, vātena na samīrati;
  eva nindāpasasāsu, na samiñjanti paṇḍitā. (cf. V i185)

81 猶如堅固巖,不為風所搖,毀謗與讚譽,智者不為動。

 

82 Yathāpi rahado gambhīro, vippasanno anāvilo;
  eva dhammāni sutvāna, vippasīdanti paṇḍitā.

82 亦如一深池,清明而澄淨,智者聞法已,如是心清淨。

 

83 Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo.
  Sukhena phuṭṭhā atha vā dukhena na uccāvaca paṇḍitā dassayanti.

83 善人離諸欲[60],不論諸欲事。苦樂所不動,智者無喜.憂。

 

84 Na attahetu na parassa hetu, na puttam icche na dhana na raṭṭha.
  Na iccheyya adhammena samiddhim attano, sa sīlavā paññavā dhammiko siyā.

84 不因自因他,智者作諸惡,不求子.求財、及謀國作惡。
不欲以非法,求自己繁榮。彼實具戒行,智慧正法者。

 

85 Appakā te manussesu, ye janā pāragāmino;
ath’
āya itarā pajā, tīram ev’ānudhāvati. (cf. S v24)

85 於此人群中,達彼岸者少。其餘諸人等,徘徊於此岸[61]

 

86 Ye ca kho sammadakkhāte, dhamme dhammānuvattino,
  te janā pāram essanti, maccudheyya suduttara. (cf. S v24)

86 善能說法者,及依正法行,彼能達彼岸,度難度魔境[62]

 

87 Kaha dhamma vippahāya, sukka bhāvetha paṇḍito;
  okā anoka āgamma, viveke yattha dūrama. (cf. S v24)

87 應捨棄黑法,智者修白法[63]從家來無家[64]喜獨處不易[65]

 

88 Tatrābhiratim iccheyya, hitvā kāme akiñcano;
  pariyodapeyya attāna, cittaklesehi paṇḍito. (cf. S v24)

88 當求是法樂,捨欲無所有[66],智者須清淨,自心諸垢穢。

 

89 Yesa sambodhiyagesu, sammā citta subhāvita;
  ādānapainissagge anupādāya ye ratā,
  khīṇāsavā jutimanto, te loke parinibbutā. (cf. S.45.34./v.24.) 雜阿含771

89 彼於諸覺支[67],正心而修習。遠離諸固執,樂捨諸愛著,漏盡[68]而光耀,此世證涅槃。

 

7. Arahantavaggo 七、

90 Gataddhino visokassa, vippamuttassa sabbadhi;
  sabbaganthappahīnassa, pariḷāho na vijjati.

90 路行盡[69]無憂,於一切解脫,斷一切繫縛[70],無有苦惱者。

 

91 Uyyuñjanti satimanto, na nikete ramanti te;
  hasā va pallala hitvā, okamoka jahanti te.

91 正念奮勇者,彼不樂在家。如鵝離池去,彼等棄水家。

 

92 Yesa sannicayo natthi, ye pariññātabhojanā.
  Suññato animitto ca, vimokkho yesa gocaro,
  ākāse va sakuntāna, gati tesa durannayā.

92 彼等無積聚[71],於食如實知,.無相解脫[72]──是彼所行境,如鳥遊虛空,蹤跡不可得。

 

93 Yass’āsavā parikkhīṇā, āhāre ca anissito;
  suññato animitto ca, vimokkho yassa gocaro,
  ākāse va sakuntāna, pada tassa durannaya. (cp. Dh92)

93 彼等諸漏盡,亦不貪飲食,空.無相解脫──是彼所行境,如鳥遊虛空,蹤跡不可得。

 

94 Yass’indriyāni samatha gatāni, assā yathā sārathinā sudantā.
  Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.

94 彼諸根寂靜,如御者調馬,離我慢.無漏,為天人所慕。

 

95 Pahavīsamo no virujjhati, indakhīlūpamo tādi subbato,
  Rahado va apetakaddamo, sasārā na bhavanti tādino.

95 彼已無憤恨,猶如於大地,彼虔誠堅固,如因陀揭羅[73]

如無污泥池,是人無輪迴。

 

96 Santa tassa mana hoti, santā vācā ca kamma ca;
  sammadaññā vimuttassa, upasantassa tādino.

96 彼人心寂靜,語與業寂靜,正智而解脫,如是得安穩。

 

97 Assaddho akataññū ca, sandhicchedo ca yo naro;
  hatāvakāso vantāso, sa ve uttamaporiso.

97 無信[74].知無為,斷繫.因永謝[75],棄捨於貪欲,真實無上士。

 

98 Gāme vā yadi vā’raññe, ninne vā yadi vā thale;
  yattha arahanto viharanti, ta bhūmi rāmaeyyaka. (cf. S i233)

98 於村落林間,平地或丘陵,何處有羅漢,彼地即可慶。

 

99 Ramaṇīyāni araññāni, yattha na ramati jano.
  Vītarāgā ramissanti, na te kāmagavesino.

99 林野甚可樂,世人所不樂;彼喜離欲樂,不求諸欲樂。

 

八、千

100 Sahassam api ce vācā, anatthapadasahitā;
  ekam atthapada seyyo, ya sutvā upasammati.

100 雖誦一千言,若無義理者,不如一義語,聞已得寂靜。

 

101 Sahassam api ce gāthā, anatthapadasahitā;
  eka gāthāpada seyyo, ya sutvā upasammati. (cp. Dh100)

101 雖誦千句偈,若無義理者,不如一句偈,聞已得寂靜。

 

102 Yo ca gāthāsata bhāse(opt.), anatthapadasahitā;
  eka dhammapada seyyo, ya sutvā upasammati. (cp. Dh100)

102 彼誦百句偈,若無義理者,不如一法句,聞已得寂靜。

 

103 Yo sahassa sahassena, sagāme mānuse jine;
  ekañca jeyya-m-attāna, sa ve sagāmajuttamo.

103 彼於戰場上,雖勝百萬人;未若克己者,戰士之最上!

 

104 Attā have jita seyyo, yā c’āya itarā pajā;
  attadantassa posassa, nicca saññatacārino.

104 能克制自己,過於勝他人。若有克己者,常行自節制。

 

105 N’ eva devo na gandhabbo, na  Māro saha Brahmunā;
  jita apajita kayirā,  tathārūpassa jantuno.

105 天神.乾闥婆[76],魔王並梵天,皆遭於敗北,不能勝彼人。

 

106 Māse māse sahassena, yo yajetha sata sama;
  ekañca bhāvitattāna, muhuttam api pūjaye,
  sā yeva pūjanā seyyo, yañce vassasata huta.

106 月月投千金──供犧牲百年,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。

 

107 Yo ca vassasata jantu, aggi paricare vane;
  ekañca bhāvitattāna, muhuttam api pūjaye,
  sā yeva pūjanā seyyo, yañce vassasata huta.  (cp. Dh106)

107 若人一百年──事火於林中,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。

 

108 Ya kiñci yiṭṭha va huta va loke, savacchara yajetha puññapekkho,
  sabbam pi ta na catubhāgam eti, abhivādanā ujjugatesu seyyo.

108 若人於世間,施捨供養[77],求福一週年,如是諸功德,不及四分一,禮敬正直者。

 

109 Abhivādanasīlissa, nicca vuḍḍhāpacāyino,
  cattāro dhammā vaḍḍhanti: āyu vaṇṇo sukha bala.

109 好樂敬禮者,常尊於長老,四法得增長:壽..樂與力。[78]

 

110 Yo ca vassasata jīve, dussīlo asamāhito;
  ekāha jīvita seyyo, sīlavantassa jhāyino.

110 若人壽百歲──破戒.無三昧[79],不如生一日──持戒.修禪定。

 

111 Yo ca vassasata jīve, duppañño asamāhito;
  ekāha jīvita seyyo,  paññavantassa jhāyino. (cp. Dh110)

111 若人壽百歲──無慧.無三昧,不如生一日──具慧.修禪定。

 

112 Yo ca vassasata jīve, kusīto hīnavīriyo;
  ekāha jīvita seyyo,  viriyam ārabhato daha. (cp. Dh110)

112 若人壽百歲──怠惰.不精進,不如生一日──勵力行精進。

 

113  Yo ca vassasata jīve, apassa udayabbaya;
  ekāha jīvita seyyo, passato udayabbaya. (cp. Dh110)

113 若人壽百歲──不見生滅法,不如生一日──得見生滅法[80]

 

114  Yo ca vassasata jīve, apassa amata pada;
  ekāha jīvita seyyo, passato amata pada. (cp. Dh113)

114 若人壽百歲──不見不死道[81],不如生一日──得見不死道。

 

115  Yo ca vassasata jīve, apassa dhammam uttama;
  ekāha jīvita seyyo, passato dhammam uttama. (cp. Dh113)

115 若人壽百歲──不見最上法,不如生一日──得見最上法 [82]

 

9. Pāpavaggo 九、惡

116 Abhittharetha kalyāṇe, pāpā citta nivāraye;
  dandha hi karoto puñña, pāpasmi ramatī mano.

116 應急速作善,制止罪惡心。怠慢作善者,心則喜於惡。

 

117 Pāpañce puriso kayirā, na na kayirā punappuna;
  na tamhi chanda kayirātha, dukkho pāpassa uccayo.

117 若人作惡已,不可數數[83]作;莫喜於作惡,積惡則受苦。

 

118  Puññañce puriso kayirā, kayirāth’ ena punappuna;
  tamhi chanda kayirātha, sukho puññassa uccayo. (cp. Dh117)

118 若人作善已,應復數數作;當喜於作善,積善則受樂。

 

119  Pāpo pi passati bhadra, yāva pāpa na paccati;
  yadā ca paccati pāpa, atha pāpo pāpāni passati.

119 惡業未成熟,惡者以為樂。惡業成熟時,惡者方見惡。

 

120  Bhadro pi passati pāpa, yāva bhadra na paccati;
  yadā ca paccati bhadra, atha bhadro bhadrāni passati. (cp. Dh119)

120 善業未成熟,善人以為苦。善業成熟時,善人始見善。

 

121 Māvamaññetha pāpassa, “Na man ta āgamissati,”
  udabindunipātena, udakumbho pi pūrati,
  bālo pūrati pāpassa, thokathokam pi ācina.

121 莫輕於[84] 惡!謂「我不招報」,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。

 

122 Māvamaññetha puññassa, “Na man ta āgamissati,”
  udabindunipātena, udakumbho pi pūrati,
  dhīro pūrati puññassa, thokathokam pi ācina. (cp. Dh121)

122 莫輕於小善!謂「我不招報」,須知滴水落,亦可滿水瓶,智者完其善,少許少許積。

 

123 Vāṇijo va bhaya magga, appasattho mahaddhano;
  visa jīvitukāmo va, pāpāni parivajjaye.

123 商人避險道,伴少而貨多;愛生避毒品[85],避惡當亦爾。

 

124 Pāṇimhi ce vao nāssa, hareyya pāṇinā visa;
  nābbaa visam anveti, natthi pāpa akubbato.

124 假若無有瘡傷手,可以其手持毒藥。毒不能患無傷手。不作惡者便無惡。

 

125 Yo appaduṭṭhassa narassa dussati, suddhassa posassa anagaassa,
  tam eva bāla pacceti pāpa, sukhumo rajo paivāta va khitto.

(cf. S.1.22./i.13) (=Sn662) 1275,別雜273

125 若犯無邪者,清淨無染者,罪惡向愚人,如逆風揚塵。

 

126 Gabbham eke uppajjanti, niraya pāpakammino;
  sagga sugatino yanti, parinibbanti anāsavā.

126 有人生於母胎中,作惡者則墮地獄,正直之人昇天界,漏盡者證入涅槃。

 

127 Na antalikkhe na samuddamajjhe, na pabbatāna vivara pavissa,
  na vijjatī so jagatippadeso, yatthaṭṭhito muñceyya pāpakammā.

127 非於虛空及海中,亦非入深山洞窟,欲求逃遁惡業者,世間實無可覓處。

 

128 Na antalikkhe na samuddamajjhe, na pabbatāna vivara pavissa,
  na vijjati so jagatippadeso, yatthaṭṭhita na-ppasahetha maccu. (cp. Dh127)

128 非於虛空及海中,亦非入深山洞窟,欲求不為死魔制,世間實無可覓處。

 

10. Daṇḍavaggo 十、 [86]

129 Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno,
  attāna upama katvā na haneyya na ghātaye.

129  一切懼刀杖,一切皆畏死,以自[87] 他情,莫殺教他殺。

 

130 Sabbe tasanti daṇḍassa, sabbesa jīvita piya;
  attāna upama katvā na haneyya na ghātaye. (cp. Dh129)

130 一切懼刀杖,一切皆愛生,以自度他情,莫殺教他殺。

 

131 Sukhakāmāni bhūtāni, yo daṇḍena vihisati;
  attano sukham esāno, pecca so na labhate sukha.

131 於求樂有情,刀杖加惱害,但求自己樂,後世樂難得。

 

132 Sukhakāmāni bhūtāni, yo daṇḍena na hisati;
  attano sukham esāno, pecca so labhate sukha. (cp. Dh131)

132 於求樂有情,不加刀杖害,欲求自己樂,後世樂可得。

 

133  Māvoca pharusa kañci, vuttā paivadeyyu ta;
  dukkhā hi sārambhakathā, paidaṇḍā phuseyyu ta.

133 對人莫說粗惡語,汝所說者還說汝。憤怒之言實堪痛;互擊刀杖可傷汝。

 

134 Sace neresi attāna, kaso upahato yathā,
  esa patto si nibbāna, sārambho te na vijjati.

134 汝若自默然,如一破銅鑼,已得涅槃路;於汝無諍故。

 

135  Yathā daṇḍena gopālo, gāvo pājeti gocara;
  eva jarā ca maccu ca āyu pājenti pāṇina.

135 如牧人以杖,驅牛至牧場,如是老與死.驅逐眾生命。

 

136  Atha pāpāni kammāni, kara bālo na bujjhati;
  sehi kammehi dummedho, aggidaḍḍho va tappati.

136 愚夫造作諸惡業,卻不自知有果報,癡人以自業感苦,宛如以火而自燒。

 

137 Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
  dasannam aññatara hāna, khippam eva nigacchati:

137 若以刀杖害,無惡無害者,十事中一種,彼將迅速得。

 

138 Vedana pharusa jāni, sarīrassa ca bhedana,
  garuka vāpi ābādha, cittakkhepa va pāpue,

138 極苦痛失財,身體被損害,或重病所逼,或失心狂亂。

 

139 Rājato vā upasagga, abbhakkhāna va dārua,
  parikkhaya va ñātīna, bhogāna va pabhagura,

139 或為王迫害,或被誣重罪,或眷屬離散,或破滅財產。

 

140 Atha vā’ssa agārāni, aggi ahati pāvako,
  kāyassa bhedā duppañño, niraya so’papajjati.

140 或彼之房屋,為劫火焚燒。癡者身亡後,復墮於地獄。

 

141 Na naggacariyā na jaṭā na pakā, nānāsakā thaṇḍilasāyikā vā,
rajo va jalla
ukkuikappadhāna, sodhenti macca avitiṇṇakakha.

141非裸行結髮,非塗泥絕食,臥地自塵身,非以蹲踞住[88],不斷疑惑者,能令得清淨。

 

142 Alakato ce pi sama careyya, santo danto niyato brahmacārī,
  sabbesu bhūtesu nidhāya daṇḍa, so brāhmao so samao sa bhikkhu.

142 嚴身住寂靜,調御而克制,必然修梵行,不以刀杖等,

加害諸有情,彼即婆羅門,彼即是沙門,彼即是比丘[89]

 

143  Hirīnisedho puriso koci lokasmi vijjati;
  yo ninda apabodheti, asso bhadro kasām iva. (cf. S.1.18./i.7) (《雜阿含578經》、《別譯雜阿含163經》)

143  以慚自禁者,世間所罕有,彼善避羞辱,如良馬避鞭。

 

144 Asso yathā bhadro kasāniviṭṭho, ātāpino savegino bhavātha;
  saddhāya sīlena ca viriyena ca, samādhinā dhammavinicchayena ca.
  Sampannavijjācaraṇā patissatā, jahissatha dukkham ida anappaka.

144 如良馬加鞭,當奮勉懺悔。以信..精進,以及三摩地,善分別正法,以及明行足[90]

汝當念勿忘,消滅無窮苦。

 

145 Udaka hi nayanti nettikā, usukārā namayanti tejana.
  Dāru namayanti tacchakā, attāna damayanti subbatā. (cp. Dh80)

145 灌溉者引水,箭匠之矯箭,木匠之繩木,善行者自御。

 

11. Jarāvaggo 十一、老

146 Ko nu hāso kim ānando, nicca pajjalite sati.
  Andhakārena onaddhā, padīpa na gavessatha?

146 常在燃燒[91]中,何喜.何可笑?幽暗[92]之所蔽,何不求光明?

 

147 Passa cittakata bimba, arukāya samussita;
  ātura bahusakappa yassa n’atthi dhuva hiti. (cf. M ii64)

147 觀此粉飾身:[93].一堆骨,疾病.多思惟[94]。絕非常存者。

 

148 Parijiṇṇa ida rūpa, roganiḍḍha pabhagura,
  bhijjati pūtisandeho, maraanta hi jīvita.

148 此衰老形骸,病藪[95]而易壞;朽聚必毀滅,有生終歸死。

 

149 Yān’ imāni apatthāni, alāpūn’ eva sārade.
  Kāpotakāni aṭṭhīni, tāni disvāna kā rati?

149 猶如葫盧瓜,散棄於秋季,骸骨如鴿色,觀此何可樂?

 

150 Aṭṭhīna nagara kata, masalohitalepana;
  yattha jarā ca maccu ca māno makkho ca ohito.

150 此城骨所建,塗以血與肉,儲藏老與死,及慢並虛偽[96]

 

151 Jīranti ve rājarathā sucittā, atho sarīram pi jara upeti.
  Sataña dhammo na jara upeti, santo have sabbhi pavedayanti.

(cf. S.3.3./i.71) 《別譯雜阿含67經》, 《增壹阿含26.6經》

151 盛飾王車亦必朽,此身老邁當亦爾。唯善人法[97]不老朽,善人傳示於善人。

 

152 Appassut’āya puriso, balivaddo va jīrati.
  Masāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

152 寡聞之愚人,生長如牡牛,唯增長筋肉,而不增智慧。

 

153 Anekajātisasāra sandhāvissa anibbisa,
  gahakāraka gavesanto, dukkhā jāti punappuna.

[98]153 經多生輪迴,尋求造屋者[99],但未得見之,痛苦再再生。

 

154 Gahakāraka diṭṭho si, puna geha na kāhasi;
  sabbā te phāsukā bhaggā, gahakūṭa visakhita;
  visakhāragata citta, tahāna khayam ajjhagā.

154 已見造屋者!不再造於屋。椽桷[100] 皆毀壞,棟樑[101]亦摧折。我既證無為一切愛盡滅 [102]

 

155 Acaritvā brahmacariya, aladdhā yobbane dhana,
  jiṇṇakoñcā va jhāyanti, khīṇamacche va pallale.

155 少壯不得財,並不修梵行,如池邊老鷺,無魚而萎滅。

 

156 Acaritvā brahmacariya, aladdhā yobbane dhana,
  senti cāpātikhīṇā va, purāṇāni anutthuna. (cp. Dh155)

156 少壯不得財,並不修梵行,臥如破折弓,悲歎於過去。

 

12. Attavaggo 十二、自

157 Attānañce piya jaññā, rakkheyya na surakkhita;
  tiṇṇa aññatara yāma, paijaggeyya paṇḍito.

157 若人知自愛,須善自保護。三時[103]中一時,智者應醒覺。

 

158 Attānam eva pahama, patirūpe nivesaye,
  ath’ aññam anusāseyya, na kilisseyya paṇḍito.

158 第一將自己,安置於正道,然後教他人;賢者始無過。

 

159 Attānañce tathā kayirā, yath’āññam anusāsati,
  sudanto vata dametha, attā hi kira duddamo.

159 若欲誨他者,應如己所行,自制乃制他,克己實最難。

 

160 Attā hi attano nātho, ko hi nātho paro siyā;
  attanā hi sudantena, nātha labhati dullabha.

160 自為自依怙,他人何可依[104]?自己善調御,證難得所依[105]

 

161 Attanā va kata pāpa, attaja attasambhava;
  abhimatthati dummedha, vajira v’asmamaya mai.

161 惡業實由自己作,從自己生而自起。惡業摧壞於愚者,猶如金剛破寶石。

 

162 Yassa accantadussīlya, māluvā sālam iv’ otthata;
  karoti so tath’ attāna, yathā na icchati diso.

162 破戒如蔓蘿,纏覆裟羅樹[106]。彼自如此作,徒快敵者意。

 

163 Sukarāni asādhūni, attano ahitāni ca;
  ya ve hitañca sādhuñca, ta ve paramadukkara.

163 不善事易作,然無益於己;善與利益事,實為極難行。

 

164 Yo sāsana arahata, ariyāna dhammajīvina;
  paikkosati dummedho, diṭṭhi nissāya pāpika,
  phalāni kaṭṭhakasseva, attaghaññāya phallati.

164 惡慧.愚癡人,以其邪見故,侮蔑羅漢教,依正法行者,

以及尊者教,而自取毀滅,如格他格草[107],結果自滅亡。

 

165 Attanā va kata pāpa, attanā sakilissati;
  attanā akata pāpa, attanā va visujjhati;
  suddhī asuddhī paccatta nāñño añña visodhaye.

165 惡實由己作,染污亦由己;由己不作惡,清淨亦由己。淨.不淨依己,他何能淨他?

 

166 Attadattha paratthena, bahunā pi na hāpaye;
  attadattham abhiññāya, sadatthapasuto siyā.

166 莫以利他事,忽於己利益[108]。善知己利者,常專心利益。

 

13. Lokavaggo 十三、世

167 Hīna dhamma na seveyya, pamādena na savase;
  micchādiṭṭhi na seveyya, na siyā lokavaḍḍhano.

167 莫從卑劣法[109]。莫住於放逸。莫隨於邪見。莫增長世俗[110]

 

168 Uttiṭṭhe na-ppamajjeyya, dhamma sucarita care.
  Dhammacārī sukha seti, asmi loke paramhi ca.

168 奮起莫放逸!行正法善行。依正法行者,此世.他世樂。

 

169 Dhamma care sucarita, na na duccarita care.
  Dhammacārī sukha seti, asmi loke paramhi ca. (cp. Dh168)

169 行正法善行。勿行於惡行。依正法行者,此世.他世樂。

 

170 Yathā bubbuaka passe, yathā passe marīcika;
  eva loka avekkhanta, maccurājā na passati.

170 視如水上浮漚,視如海市蜃樓,若人觀世如是,死王不得見他。

 

171 Etha passath’ima loka, citta rājarathūpama;
  yattha bālā visīdanti, natthi sago vijānata.

171 來看這個世界,猶如莊嚴王車。愚人沈湎此中,智者毫無執著。

 

172 Yo ca pubbe pamajjitvā, pacchā so na-ppamajjati;
  so ’ma loka pabhāseti, abbhā mutto va candimā. (cf. M ii104)

172 若人先放逸,但後不放逸。彼照耀此世,如月出雲翳。

 

173 Yassa pāpa kata kamma, kusalena pithīyati,

  so ’ma loka pabhāseti, abbhā mutto va candimā. (cp. Dh172) (cf. M ii104)

173 若作惡業已,覆之以善者。彼照耀此世,如月出雲翳。

 

174 Andhabhūto aya loko, tanuk’ ettha vipassati;
  sakunto jālamutto va, appo saggāya gacchati.

174 此世界盲暝,能得見者少。如鳥脫羅網,鮮有昇天者。

 

175 Has’ādiccapathe yanti, ākāse yanti iddhiyā;
  nīyanti dhīrā lokamhā, jetvā māra savāhini.

175 天鵝飛行太陽道[111],以神通力可行空[112]。智者破魔王魔眷,得能脫離於世間。

 

176 Eka dhamma atītassa, musāvādissa jantuno;
  vitiṇṇaparalokassa, natthi pāpa akāriya.

176 違犯一乘法[113],及說妄語者,不信來世者,則無惡不作。

 

177 Na ve kadariyā devaloka vajanti, bālā have na-ppasasanti dāna.
  Dhīro ca dāna anumodamāno, ten’ eva so hoti sukhī parattha.

177 慳者不生天。愚不讚布施。智者隨喜施,後必得安樂。

 

178 Pathabyā ekarajjena, saggassa gamanena vā,
  sabbalokādhipaccena, sotāpattiphala vara.

178 一統大地者,得生天上者,一切世界主,不及預流[114]勝。

 

14 .Buddhavaggo 十四、佛

179 Yassa jita nāvajīyati, jita assa no yāti koci loke,
  ta Buddham anantagocara, apada kena padena nessatha.

179 彼之勝利無能勝,敗者於世無可從,佛智無邊.無行跡[115],汝復以何而誑惑?

 

180 Yassa jālinī visattikā, tahā natthi kuhiñci netave,
  ta Buddham anantagocara, apada kena padena nessatha. (cp. Dh179)

180 彼已不具於結縛,愛欲難以誘使去,佛智無邊.無行跡,汝復以何而誑惑?

 

181 Ye jhānapasutā dhīrā, nekkhammūpasame ratā;
  devāpi tesa pihayanti, sambuddhāna satīmata.

181 智者修禪定[116],喜出家.寂靜[117],正念.正覺者,天人所敬愛。

 

182 Kiccho manussapailābho, kiccha maccāna jīvita,
  kiccha saddhammasavana, kiccho Buddhāna uppādo.

182 得生人道難,生得壽終難,得聞正法難,遇佛出世難。

 

183 Sabbapāpassa akaraa, kusalassa upasampadā,
  sacittapariyodapana, eta Buddhāna sāsana. (cf. D ii49)

183 一切惡莫作,一切善應行,自調淨其意,是則諸佛教。[118]

 

184 Khantī parama tapo titikkhā, nibbāna parama vadanti Buddhā.
  Na hi pabbajito parūpaghātī, na samao hoti para vihehayanto. (cf. D ii49)

184 諸佛說涅槃最上,忍辱為最高苦行。害他實非出家者,惱他不名為沙門。

 

185 Anūpavādo anūpaghāto, pātimokkhe ca savaro;
  mattaññutā ca bhattasmi, pantañca sayanāsana,
  adhicitte ca āyogo, eta Buddhāna sāsana. (cp. Dh183) (cf. D ii49-50)

185 不誹與不害,嚴持於戒律[119],飲食知節量,遠處而獨居,勤修增上定[120],是為諸佛教。

 

186 Na kahāpaavassena, titti kāmesu vijjati,
  appassādā dukhā kāmā, iti viññāya paṇḍito. (cf. M i130)

186 即使雨金錢,欲心不滿足。智者知淫欲,樂少而苦多!

 

187 Api dibbesu kāmesu, rati so nādhigacchati;
  tahakkhayarato hoti, sammāsambuddhasāvako.

187 故彼於天欲,亦不起希求。正覺者弟子,希滅於愛欲。

 

188 Bahu ve saraa yanti, pabbatāni vanāni ca,
  ārāma-rukkha-cetyāni, manussā bhayatajjitā.

188 諸人恐怖故,去皈依山岳,或依於森林,園苑.樹支提[121]

 

189 N’ eta kho saraa khema, n’ eta saraam uttama,
  n’ eta saraa āgamma, sabbadukkhā pamuccati.

189 此非安穩依,此非最上依,如是皈依者,不離一切苦。

 

190 Yo ca Buddhañca dhammañca, saghañca saraa gato,
  cattāri ariyasaccāni, sammappaññāya passati.

190 若人皈依佛,皈依法及僧,由於正智慧,得見四聖諦。

 

191 Dukkha dukkhasamuppāda, dukkhassa ca atikkama,
  ariyañc’ aṭṭhagika magga, dukkhūpasamagāmina.

191 苦與苦之因,以及苦之滅,並八支聖道,能令苦寂滅[122]

 

192 Eta kho saraa khema, eta saraam uttama,
  eta saraa āgamma, sabbadukkhā pamuccati. (cp. Dh189)

192 此皈依安穩,此皈依無上,如是皈依者,解脫一切苦。

 

193 Dullabho purisājañño, na so sabbattha jāyati,
  yattha so jāyati dhīro, ta kula sukham edhati.

193 聖人[123] 極難得,彼非隨處生;智者所生處[124],家族咸蒙慶。

 

194 Sukho Buddhāna uppādo, sukhā saddhammadesanā,
  sukhā saghassa sāmaggī, samaggāna tapo sukho.

194 諸佛出現樂,演說正法樂,僧伽和合樂,修士和合樂。

 

195 Pūjārahe pūjayato, Buddhe yadi va sāvake,
  papañcasamatikkante, tiṇṇasokapariddave.

195 供養應供者──脫離於虛妄,超越諸憂患,佛及佛弟子。

 

196 Te tādise pūjayato, nibbute akutobhaye,
  na sakkā puñña sakhātu, im’ ettam api kenaci.

196 若供養如是──寂靜無畏者,其所得功德,無能測量者。

 

15.Sukhavaggo 十五、樂

197 Susukha vata jīvāma, verinesu averino;
  verinesu manussesu, viharāma averino.

197 我等實樂生,憎怨中無憎。於憎怨人中,我等無憎住。

 

198 Susukha vata jīvāma, āturesu anāturā;
  āturesu manussesu, viharāma anāturā. (cf.197)

198 我等實樂生,疾病[125]中無病。於疾病人中,我等無病住。

199 Susukha vata jīvāma, ussukesu anussukā;
  ussukesu manussesu, viharāma anussukā. (cf.197)

199 我等實樂生,貪欲中無欲。於貪欲人中,我等無欲住。

 

200 Susukha vata jīvāma, yesa no natthi kiñcana;
  pītibhakkhā bhavissāma, devā ābhassarā yathā. (cf.197)

(cf. S.4.18./i.114;《雜阿含1095經》)

200 我等實樂生,我等無物障[126],我等樂為食,如光音天[127]人。

 

201 Jaya vera pasavati, dukkha seti parājito,
  upasanto sukha seti, hitvā jayaparājaya.

 (cf. S.3.14./i.83; 《雜阿含1236經》,《別譯雜阿含63經》

201 勝利生憎怨,敗者住苦惱。勝.敗兩俱捨,和靜[128]住安樂。

 

202  Natthi rāgasamo aggi, natthi dosasamo kali,
  natthi khandhasamā dukkhā, natthi santipara sukha.

202無火如貪欲,無惡如瞋恨,無苦如蘊,無樂勝寂靜[129]

 

203 Jighacchāparamā rogā, sakhāraparamā dukhā.
  Eta ñatvā yathābhūta, nibbāna parama sukha.

203 飢為最大病,[130]為最大苦;如實知此已,涅槃樂最上。

 

204 Ārogyaparamā lābhā, santuṭṭhiparama dhana,
  vissāsaparamā ñāti, nibbāna parama sukha. (cp. Dh203)

204 無病最上利,知足最上財,信賴最上親,涅槃最上樂。

 

205 Pavivekarasa pītvā, rasa upasamassa ca,
  niddaro hoti nippāpo, dhammapītirasa piva.

205 已飲獨居味,以及寂靜味,喜飲於法味,離怖畏去惡。

 

206 Sāhu dassanam ariyāna, sannivāso sadā sukho,
  adassanena bālāna, niccam eva sukhī siyā.

206 善哉見聖者,與彼同住樂。由不見愚人,彼即常歡樂。

 

207 Bālasagatacārī hi, dīgham addhāna socati,
  dukkho bālehi savāso, amitten’eva sabbadā.
  Dhīro ca sukhasavāso, ñātīna va samāgamo.

207 與愚者同行,長時處憂悲。與愚同住苦,如與敵同居。與智者同住,樂如會親族。

 

208 Tasmā hi--
  Dhīrañca paññañca bahussutañca, dhorayhasīla vatavantamariya,
  ta tādisa sappurisa sumedha, bhajetha nakkhattapatha va candimā.

208 是故真實:賢者.智者.多聞者,持戒虔誠與聖者,

從斯善人賢慧遊,猶如月從於星道。

 

16. Piyavaggo 十六、喜

209 Ayoge yuñja attāna, yogasmiñca ayojaya,
  attha hitvā piyaggāhī, pihet’ attānuyogina.

209 專事不當事,不事於應修,棄善.趨愛欲,卻羨自勉者[131]

 

210 Mā piyehi samāgañchi, appiyehi kudācana.
  Piyāna adassana dukkha, appiyānañca dassana.

210 莫結交愛人,莫結不愛人。不見愛人苦,見憎人亦苦。

 

211 Tasmā piya na kayirātha, piyāpāyo hi pāpako;
  ganthā tesa na vijjanti, yesa natthi piyāppiya.

211 是故莫愛著,愛別離為苦。若無愛與憎,彼即無羈縛。

 

212 Piyato jāyate soko piyato jāyatī bhaya,
  piyato vippamuttassa natthi soko kuto bhaya.
212 從喜愛生憂,從喜愛生怖;離喜愛無憂,何處有恐怖。

 

213 Pemato jāyate soko pemato jāyatī bhaya,
  pemato vippamuttassa natthi soko kuto bhaya. (cp. Dh212)

213 從親愛生憂,從親愛生怖;離親愛無憂,何處有恐怖。

 

214 Ratiyā jāyate soko, ratiyā jāyatī bhaya,
  ratiyā vippamuttassa, natthi soko kuto bhaya. (cp. Dh212)

214 從貪欲生憂,從貪欲生怖;離貪欲無憂,何處有恐怖。

 

215 Kāmato jāyate soko, kāmato jāyatī bhaya,
  kāmato vippamuttassa, natthi soko kuto bhaya. (cp. Dh212)

215 從欲樂生憂,從欲樂生怖;離欲樂無憂,何處有恐怖。

 

216 Tahāya jāyate soko, tahāya jāyatī bhaya,
  tahāya vippamuttassa, natthi soko kuto bhaya. (cp. Dh212)

216 從愛欲生憂,從愛欲生怖;離愛欲無憂,何處有恐怖。

 

217 Sīladassanasampanna, dhammaṭṭha saccavedina,
  attano kamma kubbāna, ta jano kurute piya.

217 具戒及正見,住[132] 知真諦,圓滿自所行,彼為世人愛。

 

218 Chandajāto anakkhāte, manasā ca phuo siyā,
  kāmesu ca appaibaddhacitto, uddhasoto ti vuccati.

218 渴求離言法[133],充滿思慮心,諸欲心不著,是名上流人[134]

 

219 Cirappavāsi purisa, dūrato sotthim āgata,
  ñātimittā suhajjā ca, abhinandanti āgata.

219 久客異鄉者,自遠處安歸,親友與知識,歡喜而迎彼。

 

219 Cirappavāsi purisa, dūrato sotthim āgata,
  ñātimittā suhajjā ca, abhinandanti āgata.

220 造福亦如是,從此生彼界,福業如親友,以迎愛者來。

 

17. Kodhavaggo 十七、忿

221 Kodha jahe vippajaheyya māna, saññojana sabbam atikkameyya;
  ta nāmarūpasmim asajjamāna, akiñcana nānupatanti dukkhā.

(cf. S.1.34./i.23; 《雜阿含1286經》,《別譯雜阿含284經》)

221 捨棄於忿怒,除滅於我慢,解脫一切[135],不執著.[136],彼無一物者,苦不能相隨。

 

222 Yo ve uppatita kodha, ratha bhanta va dhāraye,
  tam aha sārathi brūmi, rasmiggāho itaro jano.

222 若能抑忿發,如止急行車,是名善御者,餘為執韁人。

 

223 Akkodhena jine kodha, asādhu sādhunā jine,
  jine kadariya dānena, saccen’ālikavādina.

223 以不忿勝忿。以善勝不善。以施勝慳吝。以實勝虛妄。

 

224 Sacca bhae na kujjheyya, dajjā appampi yācito,
  etehi tīhi hānehi, gacche devāna santike.

224 諦語[137].不瞋恚,分施與乞者;以如是三事,能生於諸天。

 

225 Ahisakā ye munayo, nicca kāyena savutā,
  te yanti accuta hāna, yattha gantvā na socare.

225 彼無害牟尼,常調伏其身,到達不死境無有悲憂處。

 

226 Sadā jāgaramānāna, ahorattānusikkhina,
  nibbāna adhimuttāna, attha gacchanti āsavā.

226 恆常醒覺者,日夜勤修學,志向於涅槃,息滅諸煩惱。

 

227 Porāṇam eta Atula, n’ eta ajjatanam iva,
  nindanti tuhi āsīna, nindanti bahubhāṇina,
  mitabhāṇinam pi nindanti, natthi loke anindito.

227 阿多羅[138]應知:此非今日事,古語已有之。默然為人誹,

多語為人誹,寡言為人誹;不為誹謗者,斯世實無有。

 

228 Na c’āhu na ca bhavissati, na c’etarahi vijjati,
  ekanta nindito poso, ekanta vā pasasito.

228 全被人誹者,或全被讚者,非曾有.當有[139],現在亦無有。

 

229 Yañce viññū pasasanti, anuvicca suve suve,
  acchiddavutti medhāvi, paññāsīlasamāhita.

229 若人朝朝自反省,行無瑕疵並賢明,智慧.戒行兼具者,彼為智人所稱讚。

 

230 Nekkha jambonadasseva, ko ta ninditum arahati;
  devā pi na pasasanti, Brahmunā pi pasasito. (cf. A ii8)

230 品如閻浮金[140],誰得誹辱之?彼為婆羅門,諸天所稱讚。

 

231 Kāyappakopa rakkheyya, kāyena savuto siyā,
  kāyaduccarita hitvā, kāyena sucarita care.

231 攝護身忿怒,調伏於身行。捨離身惡行,以身修善行。

 

232 Vacīpakopa rakkheyya, vācāya savuto siyā,
  vacīduccarita hitvā, vācāya sucarita care. (cp. Dh231)

232 攝護語忿怒,調伏於語行。捨離語惡行,以語修善行。

 

233 Manopakopa rakkheyya, manasā savuto siyā,
  manoduccarita hitvā, manasā sucarita care. (cp. Dh231)

233 攝護意忿怒,調伏於意行。捨離意惡行,以意修善行。

 

234 Kāyena savutā dhīrā, atho vācāya savutā,
  manasā savutā dhīrā, te ve suparisavutā.

234 智者身調伏,亦復語調伏,於意亦調伏,實一切調伏。

 

18. Malavaggo 十八、垢

235 Paṇḍupalāsova dāni si, yamapurisā pi ca ta upaṭṭhitā,
  uyyogamukhe ca tiṭṭhasi, pātheyyam pi ca te na vijjati.

235 汝今已似枯燋葉,閻魔使者近身邊。汝已佇立死門前,旅途[141]汝亦無資糧。

 

236 So karohi dīpam attano, khippa vāyama paṇḍito bhava,
  niddhantamalo anagao, dibba ariyabhūmi ehisi.

236 汝宜自造安全洲,迅速精勤為智者。拂除塵垢無煩惱,得達諸天之聖境[142]

 

237 Upanītavayo ca dāni si, sampayāto si Yamassa santike,
  vāso pi ca te natthi antarā, pātheyyam pi ca te na vijjati.  (cp. Dh235)

237 汝今壽命行已終,汝已移步近閻魔。道中既無停息處,旅途汝亦無資糧。

 

238 So karohi dīpam attano, khippa vāyama paṇḍito bhava,
  niddhantamalo anagao, na puna jātijara upehisi. (cp. Dh236)

238 汝宜自造安全洲,迅速精勤為智者。拂除塵垢無煩惱,

不復重來生與老。

239 Anupubbena medhāvī, thokathoka khae khae,
  kammāro rajatasseva, niddhame malam attano.

239 剎那.剎那間,智者分分除,漸拂自垢穢,如冶工鍛金。

 

240 Ayasā va mala samuṭṭhita, taduṭṭhāya tam eva khādati,
  eva atidhonacārina, sakakammāni nayanti duggati.

240 如鐵自生鏽,生已自腐蝕,犯罪者亦爾,自業導惡趣。

 

241 Asajjhāyamalā mantā, anuṭṭhānamalā gharā;
  mala vaṇṇassa kosajja, pamādo rakkhato mala. (cf. A iv195)

241 不誦經典穢,不勤為家穢,懶惰為色穢,放逸護衛穢[143]

 

242 Mal’ itthiyā duccarita, macchera dadato mala;
  malā ve pāpakā dhammā, asmi loke paramhi ca. (cf. A iv195)

242 邪行婦人穢,吝嗇施者穢。此界及他界,惡法實為穢。

 

243 Tato malā malatara, avijjā parama mala,
  eta mala pahantvāna, nimmalā hotha bhikkhavo. (cf. A iv195)

243 此等諸垢中,無明垢為最,汝當除此垢,成無垢比丘!

 

244 Sujīva ahirikena, kākasūrena dhasinā;
  pakkhandinā pagabbhena, sakiliṭṭhena jīvita.

244 生活無慚愧,鹵莽如烏鴉,詆毀於他人,大膽自誇張,傲慢邪惡者,其人生活易。

 

245 Hirīmatā ca dujjīva, nicca sucigavesinā;
  alīnen’ appagabbhena, suddhājīvena passatā.

245 生活於慚愧,常求於清淨,不著欲謙遜,住清淨生活,富於識見者,其人生活難[144]

 

246 Yo pāṇa atipāteti, musāvādañca bhāsati,
  loke adinna ādiyati, paradārañca gacchati. (cf. A iii205)

246 若人於世界,殺生.說妄語,取人所不與,犯於別人妻。

 

247 Surāmerayapānañca, yo naro anuyuñjati,
  idh’eva-m-eso lokasmi, mūla khaati attano. (cf. A iii205)

247 及耽湎飲酒,行為如是者,即於此世界,毀掘自善根。

 

248 Eva bho purisa jānāhi: pāpadhammā asaññatā;
  mā ta lobho adhammo ca, cira dukkhāya randhayu.

248 如是汝應知:不制則為惡;莫貪與非法,自陷於永苦。

 

249 Dadāti ve yathāsaddha yathāpasādana jano,
  tattha yo maku bhavati, paresa pānabhojane,
  na so divā vā ratti vā, samādhi adhigacchati.

249 若信樂故施。心嫉他得食,彼於晝或夜,不得入三昧。

 

250 Yassa c’eta samucchinna, mūlaghacca samūhata,
  sa ve divā vā ratti vā, samādhi adhigacchati. (cp. Dh249)

250 若斬斷此心,拔根及除滅,則於晝或夜,彼得入三昧。

 

251 Natthi rāgasamo aggi, natthi dosasamo gaho,
  natthi mohasama jāla, natthi tahāsamā nadī. (cp. Dh202)

251 無火等於貪欲,無執著如瞋恚,無網等於愚癡,無河流如愛欲。[145]

 

252 Sudassa vajjam aññesa, attano pana duddasa,
  paresa hi so vajjāni, opunāti yathā bhusa;
  attano pana chādeti, kali va kitavā saho.

252 易見他人過,自見則為難。揚惡如颺糠,已過則覆匿,如彼狡博者[146],隱匿其格利[147]

 

253 Paravajjānupassissa, nicca ujjhānasaññino,
  āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.

253 若見他人過,心常易忿[148]者,增長於煩惱;去斷惑遠矣。

 

254 Ākāseva pada natthi, samao natthi bāhiro,
  papañcābhiratā pajā, nippapañcā Tathāgatā.

254 虛空無道跡,外道無沙門。眾生喜虛妄,如來無虛妄。

 

255 Ākāseva pada natthi, samao natthi bāhiro, (cp. Dh254)
  sakhārā sassatā natthi, natthi Buddhānam iñjita.

255 虛空無道跡,外道無沙門。五蘊無常住,諸佛無動亂。

 

19. Dhammaṭṭhavaggo 十九、法 [149]

256 Na tena hoti dhammaṭṭho, yen’ attha sahasā naye,
  yo ca attha anatthañca, ubho niccheyya paṇḍito.

256 鹵莽處事故,不為法住者。智者應辨別──孰正與孰邪。

 

257 Asāhasena dhammena, samena nayatī pare,
  dhammassa gutto medhāvī, “dhammaṭṭho” ti pavuccati.

257 導人不鹵莽,如法而公平,智者護於法,是名法住者。

 

258 Na tena paṇḍito hoti, yāvatā bahu bhāsati,
  khemī averī abhayo “paṇḍito” ti pavuccati.

258 不以多言故,彼即為智者。安靜無怨怖,是名為智者。

 

259 Na tāvatā dhammadharo, yāvatā bahu bhāsati,
  yo ca appam pi sutvāna, dhamma kāyena passati,
  sa ve dhammadharo hoti, yo dhamma nappamajjati. (cp. Dh258)

259 不以多言故,彼為持法者。彼雖聞少分,但由身見法[150],於法不放逸,是名持法者。

 

260 Na tena thero hoti, yen’ assa palita siro,
  paripakko vayo tassa, “moghajiṇṇo” ti vuccati.

260 不因彼白頭,即得為長老。彼年齡虛熟,徒有長老名。

 

261 Yamhi saccañca dhammo ca, ahisā saññamo damo,
  sa ve vantamalo dhīro, “thero” ti pavuccati.

261 於彼具真實,具法[151]不殺生,節制並調伏,彼有智慧人。除滅諸垢穢,實名為長老。

 

262 Na vākkaraamattena, vaṇṇapokkharatāya vā,
  sādhurūpo naro hoti, issukī maccharī saho.

262 ..虛偽者,雖以其辯才,或由相端嚴,不為善良人。

 

263 Yassa c’eta samucchinna, mūlaghacca samūhata,
  sa vantadoso medhāvī, “sādhurūpo” ti vuccati. (cp. Dh250)

263 若斬斷此心,拔根及除滅,彼捨瞋智者,名為善良人。

 

264 Na muṇḍakena samao, abbato alika bhaa;
  icchālobhasamāpanno, samao ki bhavissati.

264 若破戒妄語,削髮非沙門。充滿欲與貪,云何為沙門?

 

265 Yo ca sameti pāpāni, authūlāni sabbaso;
  samitattā hi pāpāna, “samao” ti pavuccati.

265 彼息滅諸惡──無論大與小,因息滅諸惡,故名為沙門。

 

266 Na tena bhikkhu hoti, yāvatā bhikkhate pare;
  vissa dhamma samādāya, bhikkhu hoti na tāvatā.

 (cf. S.7.20./ i.182; 《雜阿含97經》,《別譯雜阿含263經》)

266 僅向他行乞,不即是比丘。行宗教法儀,亦不為比丘。

 

267 Yo ’dha puññañca pāpañca, bāhetvā brahmacariyavā,
  sakhāya loke carati, sa ve “bhikkhū”ti vuccati. (cf. S.7.20./i.182; 《雜阿含97經》,《別譯雜阿含263經》)

267 僅捨善與惡,修於梵行者,以知住此世[152],彼實名比丘。

 

268 Na monena muni hoti, mūḷharūpo aviddasu;
  Yo ca tula va paggayha, varam ādāya paṇḍito.

268 愚昧無知者,不以默然故,而名為牟尼。智者如權衡[153]

 

269 Pāpāni parivajjeti, sa muni tena so muni;
  yo munāti ubho loke, “muni” tena pavuccati.

269 捨惡取其善,乃得為牟尼。彼知於兩界[154],故稱為牟尼。

 

270 Na tena ariyo hoti, yena pāṇāni hisati;
  ahisā sabbapāṇāna, “ariyo” ti pavuccati.

270 彼人非聖賢,以其殺生故。不害諸眾生,是名為聖者。

 

271 Na sīlabbatamattena, bāhusaccena vā puna,
  atha vā samādhilābhena, viviccasayanena vā.

271 不以戒律行,或由於多聞,或由證三昧,或由於獨居,

 

272 Phusāmi nekkhammasukha, aputhujjanasevita,
  bhikkhu vissāsamāpādi appatto āsavakkhaya.

272 謂:「受出家樂[155],非凡夫所能」。汝等漏未盡,莫生保信想[156]

 

20. Maggavaggo 二十、道

273 Maggān’ aṭṭhagiko seṭṭho, saccāna caturo padā,
  virāgo seṭṭho dhammāna, dipadānañca cakkhumā.

273 八支.道中勝,四句.諦中勝,離欲.法中勝,具眼.兩足勝[157]

 

274 Es’ eva maggo natth’ añño, dassanassa visuddhiyā,
  eta hi tumhe paipajjatha, mārass’eta pamohana.

274 實唯此一道。無餘知見淨。汝等順此行。魔為之惑亂。

 

275 Eta hi tumhe paipannā, dukkhass’ anta karissatha,
  akkhāto ve mayā maggo, aññāya sallasanthana.

275 汝順此道行,使汝苦滅盡。知我所說道,得除去荊棘。

 

276 Tumhehi kicca ātappa, akkhātāro Tathāgatā;
  paipannā pamokkhanti, jhāyino Mārabandhanā.

276 汝當自努力!如來唯說者。隨禪定行者,解脫魔繫縛。[158]

 

277 “Sabbe sakhārā aniccā” ti, yadā paññāya passati,
  atha nibbindati dukkhe; esa maggo visuddhiyā.

277 一切行無常[159]」,以[160]觀照時,得厭離於苦,此乃清淨道。

 

278 “Sabbe sakhārā dukkhā” ti, yadā paññāya passati,
  atha nibbindati dukkhe; esa maggo visuddhiyā. (cp. Dh277)

278 「一切行是苦」,以慧觀照時,得厭離於苦,此乃清淨道。

 

279 “Sabbe dhammā anattā” ti, yadā paññāya passati,
  atha nibbindati dukkhe; esa maggo visuddhiyā. (cp. Dh277)

279 「一切法無我」,以慧觀照時,得厭離於苦,此乃清淨道。

 

280 Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiya upeto,
  sasannasakappamano kusīto, paññāya magga alaso na vindati.

280 當努力時不努力,年雖少壯陷怠惰,意志消沈又懶弱,怠者不以智得道。

 

281 Vācānurakkhī manasā susavuto, kāyena ca nākusala kayirā,
  ete tayo kammapathe visodhaye, ārādhaye maggam isippavedita.

281 慎語而制意,不以身作惡。淨此三業道[161],得聖所示道。

 

282 Yogā ve jāyati bhūri, ayogā bhūrisakhayo;
  eta dvedhāpatha ñatvā, bhavāya vibhavāya ca,
  tath’ attāna niveseyya, yathā bhūri pavaḍḍhati.

282 瑜伽[162]生智,無瑜伽慧滅。了知此二道,及其得與失,當自努力行,增長於智慧。

 

283 Vana chindatha mā rukkha, vanato jāyate bhaya;
  chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

283 應伐欲稠林[163],勿伐於樹木。從欲林生怖,當脫欲稠林。

 

284 Yāva hi vanatho na chijjati, aumatto pi narassa nārisu,
  paibaddhamano va tāva so, vaccho khīrapako va mātari.

284 男女欲絲絲,未斷心猶繫;如飲乳犢子,不離於母牛。

 

285 Ucchinda sineham attano, kumuda sāradika va pāṇinā;
  santimaggam eva brūhaya, nibbāna sugatena desita.

285 自己斷除愛情,如以手折秋蓮。勤修寂靜之道。善逝[164] 所說涅槃。

 

286 Idha vassa vasissāmi, idha hemantagimhisu,
  iti bālo vicinteti, antarāya na bujjhati.

286 「雨季我住此,冬夏亦住此」,此為愚夫想,而不覺危險。

 

287 Ta puttapasusammatta, byāsattamanasa nara;
  sutta gāma mahogho va, maccu ādāya gacchati. (cp. Dh47)

287 溺愛子與畜,其人心惑著,死神捉將去,如瀑流睡村。

 

288 Na santi puttā tāṇāya, na pitā n’āpi bandhavā,
  antakenādhipannassa, natthi ñātīsu tāṇatā.

288 父子與親戚,莫能為救護。彼為死所制,非親族能救。

 

289 Etam atthavasa ñatvā, paṇḍito sīlasavuto,
  nibbānagamana magga, khippam eva visodhaye.

289 了知此義已,智者持戒律,通達涅槃路──迅速令清淨。

 

21. Pakiṇṇakavaggo 二十一、雜

290 Mattāsukhapariccāgā, passe ce vipula sukha,
  caje mattāsukha dhīro, sampassa vipula sukha.

290 若棄於小樂,得見於大樂。智者棄小樂,當見於大樂。

 

291 Paradukkhūpadhānena, attano sukham icchati,
  verasasaggasasaṭṭho, verā so na parimuccati.

291 施與他人苦,為求自己樂;彼為瞋繫縛,怨憎不解脫。

 

292 Ya hi kicca apaviddha, akicca pana kayirati;
  unnaḷāna pamattāna, tesa vaḍḍhanti āsavā.

292 應作而不作,不應作而作,傲慢放逸者,彼之漏增長。

 

293 Yesañca susamāraddhā, nicca kāyagatā sati,
  akicca te na sevanti, kicce sātaccakārino,
  satāna sampajānāna, attha gacchanti āsavā.

293 常精勤觀身,不作不應作,應作則常作[165],觀者漏滅盡。

 

294 Mātara pitara hantvā, rājāno dve ca khattiye,
  raṭṭha sānucara hantvā, anīgho yāti brāhmao.

294 殺愛欲母與慢父,殺剎帝利族二王[166],破王國.殺其從臣[167],趨向無憂婆羅門。

 

295 Mātara pitara hantvā, rājāno dve ca sotthiye,
  veyyagghapañcama hantvā, anīgho yāti brāhmao. (cp. Dh294)

295 殺愛欲母與慢父,殺婆羅門族二王,殺其虎將第五疑[168],趨向無憂[169]婆羅門。

 

296 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, nicca buddhagatā sati.

296 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念佛陀。

 

297 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, nicca dhammagatā sati. (cp. Dh296)

297 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念達摩。

 

298 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, nicca saghagatā sati. (cp. Dh296)

298 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念僧伽。

 

299 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, nicca kāyagatā sati. (cp. Dh296)

299 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念於身[170]

 

300 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, ahisāya rato mano. (cp. Dh296)
300 喬達摩弟子,常善自醒覺,無論晝與夜,常樂不殺生。

 

301 Suppabuddha pabujjhanti, sadā Gotamasāvakā,
  yesa divā ca ratto ca, bhāvanāya rato mano. (cp. Dh296)

301 喬達摩弟子,常善自醒覺,無論晝與夜,心常樂禪定。

 

302 Duppabbajja durabhirama, durāvāsā gharā dukhā,
  dukkho ’samānasavāso, dukkhānupatitaddhagū;
  tasmā na c’ addhagū siyā, na ca dukkhānupatito siyā.

302 出家愛樂難[171],在家生活難,非儔共住苦[172]

輪迴往來苦。故不應往來,隨從於痛苦。

 

[173]303 Saddho sīlena sampanno, yasobhogasamappito,
  ya ya padesa bhajati, tattha tatth’ eva pūjito.
303 正信而具戒,得譽及[174]者,彼至於何處,處處受尊敬。

 

304 Dūre santo pakāsenti, Himavanto va pabbato,
  asant’ ettha na dissanti, ratti khittā yathā sarā.

304 善名揚遠方,高顯如雪山[175]。惡者如夜射,雖近不能見。

 

305 Ekāsana ekaseyya, eko caram atandito,
  eko damayam attāna, vanante ramito siyā.

305 獨坐與獨臥,獨行而不倦,彼獨自調御,喜樂於林中。

 

22. Nirayavaggo 二十二、地

306 Abhūtavādī niraya upeti, yo vāpi katvā na karomi c’ āha;
  ubho pi te pecca samā bhavanti, nihīnakammā manujā parattha.

306 說妄語者墮地獄,或已作言「我無作」。此二惡業者死後,他世同受地獄苦。

 

307 Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā;
  pāpā pāpehi kammehi, niraya te upapajjare. (cf. V iii90)

307 多袈裟纏頸,惡行不節制,惡人以惡業,終墮於地獄。

 

308 Seyyo ayoguo bhutto, tatto aggisikhūpamo,
  yañcce bhuñjeyya dussīlo, raṭṭhapiṇḍa asaññato. (cf. V iii90)

308 若破戒無制,受人信施食,不如吞鐵丸──熱從火焰出。

 

309 Cattāri hānāni naro pamatto, āpajjati paradārūpasevī:
  apuññalābha na nikāmaseyya, ninda tatiya niraya catuttha.
309 放逸淫人妻,必遭於四事:獲罪.睡不安,誹三.地獄四。

 

310 Apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā,
  rājā ca daṇḍa garuka paeti, tasmā naro paradāra na seve.
310 非福並惡趣,恐怖樂甚少,國王加重罪,故莫淫他婦。

 

311 Kuso yathā duggahīto, hattham ev’ānukantati,
  sāmañña dupparāmaṭṭha, nirayāy’upakaḍḍhati. (cf. S.2.8./i.49)

311 不善執孤沙[176],則傷害其手;沙門作邪行,則趣向地獄。

 

312 Ya kiñci sithila kamma, sakiliṭṭhañca ya vata,
  sakassara brahmacariya, na ta hoti mahapphala. (cf. S.2.8./i.49 )
312 諸有懈惰行,及染污戒行,懷疑修梵行,彼不得大果。

 

313 Kayirā ce kayirāth’ ena, daham ena parakkame;
  sithilo hi paribbājo, bhiyyo ākirate raja. (cf. S.2.8./i.49 )

313 應作所當作,作之須盡力!放蕩遊行僧,增長於欲塵。

 

314 Akata dukkata seyyo, pacchā tapati dukkata,
  katañca sukata seyyo, ya katvā nānutappati. (cp. Dh68) (cf. S.2.8./i.49 )

314 不作惡業勝,作惡後受苦。作諸善業勝,作善不受苦。

 

315 Nagara yathā paccanta, gutta santarabāhira,
  eva gopetha attāna, khao vo mā upaccagā;
  khaṇātītā hi socanti, nirayamhi samappitā. (cf. A iv228)

315 譬如邊區城,內外均防護,自護當亦爾。剎那莫放逸。剎那疏忽者,入地獄受苦。

 

316 Alajjitāye lajjanti, lajjitāye na lajjare,
  micchādiṭṭhisamādānā, sattā gacchanti duggati.
316 不應羞而羞,應羞而不羞,懷此邪見者,眾生趨惡趣。

 

317 Abhaye bhayadassino, bhaye c’ābhayadassino,
  micchādiṭṭhisamādānā, sattā gacchanti duggati. (cp. Dh316)

317 不應怖見怖,應怖不見怖,懷此邪見者,眾生趨惡趣。

 

318 Avajje vajjamatino, vajje c’āvajjadassino,
  micchādiṭṭhisamādānā, sattā gacchanti duggati. (cp. Dh316)

318 非過思為過,是過見無過,懷此邪見者,眾生趨惡趣。

 

319 Vajjañca vajjato ñatvā, avajjañca avajjato,
  sammādiṭṭhisamādānā, sattā gacchanti suggati.

319 過失知過失,無過知無過,懷此正見者,眾生趨善趣。

 

23. Nāgavaggo 二十三、象

320 Aha nāgo va sagāme, cāpato patita sara,
  ativākya titikkhissa, dussīlo hi bahujjano.

320 如象在戰陣,堪忍弓箭射,我忍謗亦爾。世多破戒者。

 

321 Danta nayanti samiti, danta rājā’bhirūhati,
  danto seṭṭho manussesu, yo ’tivākya titikkhati.

321 調御象可赴集會,調御象可為王乘。若能堪忍於謗言,人中最勝調御者。

 

322 Varam assatarā dantā, ājānīyā ca sindhavā,
  kuñjarā ca mahānāgā, attadanto tato vara.

322 調御之騾為優良,信度駿馬為優良[177]
憍羅[178]大象亦優良,自調御者更優良。

 

323 Na hi etehi yānehi, gaccheyya agata disa,
  yathāttanā sudantena, danto dantena gacchati.

323 實非彼等車乘,得達難到境地[179],若人善自調御,由於調御得達。

 

324 Dhanapālako nāma kuñjaro, kaukapabhedano dunnivārayo;
  baddho kabala na bhuñjati, sumarati nāgavanassa kuñjaro.

324 如象名財護,泌液[180]暴難制,繫縛.不入食,惟念於象林。

 

325 Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī,
  mahāvarāho va nivāpapuṭṭho, punappuna gabbham upeti mando.

325 樂睡又貪食,轉側唯長眠,如豬食無厭,愚者數入胎[181]

 

326 Ida pure cittam acāri cārika, yen’icchaka yatthakāma yathāsukha;
  Tad ajj’ aha niggahessāmi yoniso, hatthippabhinna viya akusaggaho.

326 我此過去心──任意隨所欲,隨愛好遊行。我今悉調伏,如象師持,制御泌液象。

 

327 Appamādaratā hotha, sacittam anurakkhatha,
  duggā uddharath’ attāna, pake sanno va kuñjaro.

327 當樂不放逸,善護於自心。自救出難處,如象出泥坑。

 

328 Sace labhetha nipaka sahāya, saddhi cara sādhuvihāridhīra,
  abhibhuyya sabbāni parissayāni, careyya ten’ attamano satīmā. (cf. M iii154)
328 若得同行伴──善行富智慮,能服諸艱困,欣然共彼行。

 

329 No ce labhetha nipaka sahāya, saddhi cara sādhuvihāridhīra,

  rājā va raṭṭha vijita pahāya, eko care mātagaraññe va nāgo. (cp. Dh328) (cf. M iii154)
329 若無同行伴──善行富智慮,應如王棄國,如象獨行林。

 

330 Ekassa carita seyyo, natthi bāle sahāyatā, (cf.61)
  eko care na ca pāpāni kayirā, appossukko mātagaraññe va nāgo. (cp. Dh329) (cf. M iii154)
330 寧一人獨行,不與愚為友。獨行離欲惡,如象獨遊林。

 

331 Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena,
  puñña sukha jīvitasakhayamhi, sabbassa dukkhassa sukha pahāna. (cf. M iii154)

331 應時得友樂,適時滿足樂,命終善業樂,離一切苦樂。

 

332 Sukhā matteyyatā loke, atho petteyyatā sukhā;
  sukhā sāmaññatā loke, atho brahmaññatā sukhā.

332 世中敬母樂,敬父親亦樂。世敬沙門樂,敬聖人[182]亦樂。

 

333 Sukha yāva jarā sīla, sukhā saddhā patiṭṭhitā,
  sukho paññāya pailābho pāpāna akaraa sukha.

333 至老持戒樂,正信成就樂,獲得智慧樂,不作諸惡樂。

 

24. Tahāvaggo 二十四、愛

334 Manujassa pamattacārino, tahā vaḍḍhati māluvā viya,
  so plavati hurāhura, phalam iccha va vanasmi vānaro.

334 若住於放逸,愛增如蔓蘿。此生又彼生,如猿求林果。

 

335 Ya esā sahate jammī, tahā loke visattikā,
  sokā tassa pavaḍḍhanti abhivaṭṭa va bīraa.

335 若於此世界,為惡欲纏縛,憂苦日增長,如毘羅[183]得雨。

 

336 Yo c’ eta sahate jammi, taha loke duraccaya,
  sokā tamhā papatanti, udabindū va pokkharā.

336 若於此世界,降難降愛欲,憂苦自除落,如水滴蓮葉。

 

337 Ta vo vadāmi bhadda vo yāvant’ ettha samāgatā,
  tahāya mūla khaatha, usīrattho va bīraa;
  mā vo naa va soto va, Māro bhañji punappuna.

337 我說此善事:汝等集於此,掘愛欲之根,如求毘羅那,
掘去其甜根。勿再為魔王,屢屢害汝等,如洪水侵葦。

 

338 Yathāpi mūle anupaddave dahe, chinno pi rukkho punar eva rūhati,
  evam pi tahānusaye anūhate, nibbattati dukkham ida punappuna.

338 不傷深固根,雖伐樹還生。愛欲不斷根,苦生亦復爾。

 

339 Yassa chattisati sotā, manāpasavanā bhusā,
  vāhā vahanti duddiṭṭhi, sakappā rāganissitā.

339 彼具三十六愛流[184],勢強奔流向欲境,是則彼具邪見人,為欲思惟漂蕩去。

 

340 Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati,
  tañca disvā lata jāta, mūla paññāya chindatha.

340 欲流處處流,蔓蘿盛發芽。汝見蔓蘿生,以慧斷其根。

 

341 Saritāni sinehitāni ca, somanassāni bhavanti jantuno,
  te sātasitā sukhesino, te ve jātijarūpagā narā.

341 世喜悅欲滋潤,亦喜馳逐六塵。彼雖向樂求樂,但唯得於生滅。

 

342 Tasiṇāya purakkhatā pajā, parisappanti saso va bandhito,
  sayojanasagasattakā, dukkham upenti punappuna cirāya.

342 隨逐愛欲人,馳迴如網兔。纏縛於煩惱,再再長受苦。

 

343 Tasiṇāya purakkhatā pajā, parisappanti saso va bandhito, (cp. Dh342)
  tasmā tasia vinodaye, ākakhanta virāgam attano.

343 隨逐愛欲人,馳迴如網兔。比丘求無欲,故須自離欲。

 

44 Yo nibbanatho vanādhimutto, vanamutto vanam eva dhāvati,
  ta puggalam etha passatha, mutto bandhanam eva dhāvati.

[185]344 捨欲.喜林間[186],離欲復向欲,當觀於此人:解縛復向縛。

 

345 Na ta daha bandhanam āhu dhīrā, yad āyasa dārujapabbajañca;
  sārattarattā maikuṇḍalesu, puttesu dāresu ca yā apekkhā.

                  (cf. S.3.10./i.77.; 《雜阿含1235經》,《別譯雜阿含62經》)

345 ..麻作者,智說非堅縛。迷戀妻..財,是實為堅縛。

 

346 Eta daha bandhanam āhu dhīrā, ohārina sithila duppamuñca;
  etam pi chetvāna paribbajanti, anapekkhino kāmasukha pahāya.

 (cp. Dh345) (cf. S.3.10./i.77.; 《雜阿含1235經》,《別譯雜阿含62經》)

346 能引墮落者,智說為堅縛。彼雖似寬緩,而實難解脫。斷此無著者,捨欲而出家。

 

347 Ye rāgarattānupatanti sota, sayakata makkaako va jāla,
  etam pi chetvāna vajanti dhīrā, anapekkhino sabbadukkha pahāya.

347 彼耽於欲隨欲流,投自結網如蜘蛛。斷此縛而無著者,離一切苦而遨遊[187]

 

348 Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū,
  sabbattha vimuttamānaso, na puna jātijara upehisi. (cp. Dh238)

348 捨過..未來,而渡於彼岸。心解脫一切,不再受生老。

 

349 Vitakkapamathitassa jantuno, tibbarāgassa subhānupassino,
  bhiyyo tahā pavaḍḍhati, esa kho daha karoti bandhana.

349 惡想所亂者,求樂欲熾然,彼欲倍增長,自作堅牢縛。

 

350 Vitakkūpasame ca yo rato, asubha bhāvayate sadā sato,
  esa kho vyantikāhiti, esa checchati Mārabandhana.

350 喜離惡想者,常念於不淨。當除於愛欲,不為魔羅縛。

 

351 Niṭṭhagato asantāsī, vītataho anagao,
  acchindi bhavasallāni, antimo’ya samussayo.

351 達究竟處無畏,離愛欲.無垢穢,斷除生有之箭,此為彼最後身。

 

352 Vītataho anādāno, niruttipadakovido,
  akkharāna sannipāta, jaññā pubbāparāni ca,
  sa ve “antimasārīro, mahāpañño mahāpuriso” ti vuccati.

352 離欲.無染者,通達詞無礙,善知義與法,及字聚次第[188],彼為最後身,大智大丈夫。

 

353 Sabbābhibhū sabbavidū’ham asmi, sabbesu dhammesu anūpalitto,
  sabbañjaho tahakkhaye vimutto, saya abhiññāya kam uddiseyya. (cf. M i176)

353 我降伏一切,我了知一切。一切法無染,離棄於一切,滅欲得解脫,自證誰稱師?[189]

 

354 Sabbadāna dhammadāna jināti, sabbarasa dhammaraso jināti,
  sabbarati dhammarati jināti, tahakkhayo sabbadukkha jināti.

354 諸施法施勝;諸味法味勝;諸喜法喜勝;除愛勝諸苦。

 

355 Hananti bhogā dummedha, no ca pāragavesino,
  bhogatahāya dummedho, hanti aññe va attāna.

355 財富毀滅愚人,決非求彼岸者。愚人為財欲害,自害如害他人。

 

356 Tiadosāni khettāni, rāgadosā aya pajā,
  tasmā hi vītarāgesu, dinna hoti mahapphala.

356 雜草害田地,貪欲害世人。施與離貪者,故得大果報。

 

357 Tiadosāni khettāni, dosadosā aya pajā,
  tasmā hi vītadosesu, dinna hoti mahapphala. (cp. Dh356)

357 雜草害田地,瞋恚害世人。施與離瞋者,故得大果報。

 

358 Tiadosāni khettāni, mohadosā aya pajā,
  tasmā hi vītamohesu, dinna hoti mahapphala. (cp. Dh356)

358 雜草害田地,愚癡害世人。施與離癡者,故得大果報。

 

359 Tiadosāni khettāni, tahādosā aya pajā,
  tasmā hi vītatahesu, dinna hoti mahapphala. (cp. Dh356)

*P.T.S.的版本如下:

  Tiadosāni khettāni, icchādosā aya pajā,
  tasmā hi vigaticchesu, dinna hoti mahapphala. (Dh356)

359 雜草害田地,欲望害世人。施與離欲者,故得大果報。

 

25. Bhikkhuvaggo 二十五、比

360 Cakkhunā savaro sādhu, sādhu sotena savaro,
  ghānena savaro sādhu, sādhu jivhāya savaro.
360 善哉制於眼,善哉制於耳,善哉制於鼻,善哉制於舌,

 

361 Kāyena savaro sādhu, sādhu vācāya savaro,
  manasā savaro sādhu, sādhu sabbattha savaro;
  sabbattha savuto bhikkhu, sabbadukkhā pamuccati.

(cp. Dh189) (cp. S.3.5./i.73; 《雜阿含1229經》,《別譯雜阿含56經》)

361 善哉制於身,善哉制於語,善哉制於意,善哉制一切,

制一切比丘,解脫一切苦。

 

362 Hatthasayato pādasayato, vācāsayato sayatuttamo;
  ajjhattarato samāhito, eko santusito tam āhu bhikkhu.

362 調御手足及言語,調御最高之頭首,心喜於禪住於定,獨居知足名比丘。

 

363 Yo mukhasayato bhikkhu, mantabhāṇī anuddhato,
  attha dhammañca dīpeti, madhura tassa bhāsita.

363 比丘調於語,善巧而寂靜,顯示法與義,所說甚和婉。

 

364 Dhammārāmo dhammarato, dhamma anuvicintaya,
  dhamma anussara bhikkhu, saddhammā na parihāyati.

364 住法之樂園,喜法與隨法,思惟憶念法,比丘不復退。

 

365 Salābha nātimaññeyya,  nāññesa pihaya care;
  aññesa pihaya bhikkhu, samādhi nādhigacchati.

365 莫輕自所得;莫羨他所得。比丘羨他得,不證三摩地。

 

366 Appalābho pi ce bhikkhu, salābha nātimaññati,
  ta ve devā pasasanti, suddhājīvi atandita.

366 比丘所得雖少,而不輕嫌所得,生活清淨不怠,實為諸天稱讚。

 

367 Sabbaso nāmarūpasmi, yassa natthi mamāyita,
  asatā ca na socati, sa ve “bhikkhū” ti vuccati.
367 若於名與色,不著我.我所,非有故無憂,彼實稱比丘。

 

368 Mettāvihārī yo bhikkhu, pasanno Buddhasāsane,
  adhigacche pada santa, sakhārūpasama sukha.

368 住於慈悲比丘,喜悅佛陀教法,到達寂靜安樂,諸行解脫境界。

 

369 Siñca bhikkhu ima nāva, sittā te lahum essati,
  chetvā rāgañca dosañca, tato nibbānam ehisi.

369 比丘汲此舟水[190],水去則舟輕快。斷除貪欲瞋恚,則得證於涅槃。

 

370 Pañca chinde pañca jahe, pañca c’uttari bhāvaye;
  pañcasagātigo bhikkhu, “oghatiṇṇo” ti vuccati.

 (cf. S.1.5./i.3; 《雜阿含經》10021312經,《別譯雜阿含經》140311)
370 五斷五棄,而五種勤修,越五著[191]比丘──名渡瀑流者。

 

371 Jhāya bhikkhu mā pamādo, mā te kāmague, bhamassu citta,
  mā lohagua gilī pamatto, mā kandī “dukkham idan” ti ayhamāno.

371 修定莫放逸,心莫惑於欲!莫待吞鐵丸,燒然乃苦號!

 

372 Natthi jhāna apaññassa, paññā natthi ajhāyato,
  yamhi jhānañca paññā ca, sa ve nibbānasantike.

372  無慧者無定,無定者無慧。兼具定與慧,彼實近涅槃。

 

373 Suññāgāra paviṭṭhassa, santacittassa bhikkhuno,
  amānusī rati hoti, sammā dhamma vipassato.

373 比丘入屏處[192],彼之心寂靜,審觀於正法,得受超人樂。

 

374 Yato yato sammasati, khandhāna udayabbaya,
  labhatī pītipāmojja, amata ta vijānata.

374 若人常正念:諸蘊之生滅,獲得喜與樂,知彼得不死。

 

375 Tatrāyam ādi bhavati, idha paññassa bhikkhuno,
  indriyagutti santuṭṭhi, pātimokkhe ca savaro. (cp. Dh185)

375 若智慧比丘,於世先作是:攝根及知足,護持別解脫。

 

376 Mitte bhajassu kalyāṇe, suddhājīve atandite,
  paisanthāravutty assa, ācārakusalo siyā.
  Tato pāmojjabahulo, dukkhass’ anta karissati.

376 態度須誠懇,行為須端正;是故彼多樂,得滅盡諸苦。

 

377 Vassikā viya pupphāni, maddavāni pamuñcati,
  eva rāgañca dosañca, vippamuñcetha bhikkhavo.

377 跋悉迦花[193],枯萎而凋謝,汝等諸比丘,棄貪瞋亦爾。

 

378 Santakāyo santavāco,santavā susamāhito,
  vantalokāmiso bhikkhu, “upasanto” ti vuccati.

378 身靜及語靜,心寂住三昧,捨俗樂比丘,是名寂靜者。

 

379 Attanā coday’attāna, paimāse attam attanā,
  so attagutto satimā, sukha bhikkhu vihāhisi.

379 汝當自警策,汝應自反省!自護與正念,比丘住安樂。

 

380 Attā hi attano nātho, attā hi attano gati,
  tasmā saññāmay’attāna, assa bhadra va vāṇijo. (cp. Dh160)

380 自為自保護。自為自依怙。汝應自調御,如商調良馬。

 

381 Pāmojjabahulo bhikkhu, pasanno Buddhasāsane,
  adhigacche pada santa, sakhārūpasama sukha. (cp. Dh368)

381 比丘具歡喜心,誠信佛陀教法,到達寂靜安樂,諸行解脫境界。

 

382 Yo have daharo bhikkhu, yuñjati Buddhasāsane,
  so ’ma loka pabhāseti, abbhā mutto va candimā. (cp. Dh172) (cf. M ii104)

382 比丘雖年少,勤行佛陀教,彼輝耀此世,如月出雲翳。

 

26. Brāhmaavaggo 二十六、 [194]

383 Chinda sota parakkamma, kāme panuda brāhmaa,
  sakhārāna khaya ñatvā, akataññū si brāhmaa.

383 勇敢斷除於欲流,汝當棄欲婆羅門!若知於諸行滅盡,汝便知無作涅槃。

 

384 Yadā dvayesu dhammesu, pāragū hoti brāhmao,
  ath’ assa sabbe sayogā, attha gacchanti jānato.

384 若常住於二法[195],婆羅門達彼岸;所有一切繫縛,從彼智者而滅。

 

385 Yassa pāra apāra vā, pārāpāra na vijjati,
  vītaddara visayutta, tam aha brūmi brāhmaa.

385 無彼岸.此岸[196],兩岸悉皆無,離[197]無繫縛,是謂婆羅門。

 

386 Jhāyi virajam āsīna, katakicca anāsava,
  uttamatthamanuppatta, tam aha brūmi brāhmaa. (cp. Dh385)

386 彼人入禪定,安住離塵垢,所作皆已辦,無諸煩惱漏,

證最高境界,是謂婆羅門。

 

387 Divā tapati ādicco, ratti ābhāti candimā,
  sannaddho khattiyo tapati, jhāyī tapati brāhmao,
  atha sabbam ahoratti, Buddho tapati tejasā. (cf. S.21.11./ ii284)

387 日照晝兮月明夜,剎帝利武裝輝耀,婆羅門禪定光明,佛陀光普照晝夜。

 

388 Bāhitapāpo ti brāhmao, samacariyā samao ti vuccati.

  Pabbājayam attano mala, tasmā “pabbajito” ti vuccati.

388 棄除惡業者,是名婆羅門。行為清淨者,則稱為沙門,自除垢穢者,是名出家人。

 

389 Na brāhmaassa pahareyya, nāssa muñcetha brāhmao,
  dhī brāhmaassa hantāra, tato dhī yassa muñcati.

389 莫打婆羅門!婆羅門莫瞋,打彼者可恥,忿發恥更甚!

 

390 Na brāhmaass’ etad akiñci seyyo, yadā nisedho manaso piyehi;
  yato yato hisamano nivattati, tato tato sammatimeva dukkha.

390 婆羅門此非小益──若自喜樂制其心。隨時斷除於害心,是唯得止於苦痛。

 

391 Yassa kāyena vācāya, manasā natthi dukkaa,
  savuta tīhi hānehi, tam aha brūmi brāhmaa. (cp. Dh385)

391 不以身..意,行作諸惡業,制此三處者,是謂婆羅門。

 

392 Yamhā dhamma vijāneyya sammāsambuddhadesita,
  sakkacca ta namasseyya, aggihutta va brāhmao.

392 正等覺者所說法,不論從何而得聞,於彼說者應敬禮,如婆羅門[198]敬聖火。

 

393 Na jaṭāhi gottena, na jaccā hoti brāhmao;
  yamhi saccañca dhammo ca, so suci so ca brāhmao.

393 不因髻髮與種族,亦非生為婆羅門。誰知真實及達摩[199],彼為幸福[200]婆羅門。

 

394 Ki te jaṭāhi dummedha, ki te ajinasāṭiyā,
  Abbhantara te gahana bāhira parimajjasi.

394 愚者結髮髻,衣羊皮[201]何益?內心具欲林,形儀徒嚴飾!

 

395 Pasukūladhara jantu, kisa dhamanisanthata,
  eka vanasmi jhāyanta, tam aha brūmi brāhmaa. (cp. Dh385)

395 諸著糞掃衣[202],消瘦露經脈,林中獨入定,是謂婆羅門。

 

396 Na c’āha brāhmaa brūmi, yonija mattisambhava,
  bhovādi nāma so hoti, sace hoti sakiñcano.
  Akiñcana anādāna, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn620)

396 所謂婆羅門,非從母胎生。如執諸煩惱,但名說「[203]者。若無一切執,是謂婆羅門。

 

397 Sabbasayojana chetvā, yo ve na paritassati,
  sagātiga visayutta, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn621)

397 斷除一切結,彼實無恐怖,無著離繫縛,是謂婆羅門。

 

398 Chetvā nandhi varattañca, sandāna sahanukkama,
  ukkhittapaligha buddha, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn622)

398 皮帶,及斷.所屬,捨障礙[204]覺者,是謂婆羅門。

 

399 Akkosa vadhabandhañca, aduṭṭho yo titikkhati,
  khantībala balānīka, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn623)

399 能忍罵與打,而無有瞋恨,具忍力強軍,是謂婆羅門。

 

400 Akkodhana vatavanta, sīlavanta anussuta,
  danta antimasārīra, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn624)

400 無有瞋怒具德行,持戒不為諸欲潤,調御得達最後身──我稱彼為婆羅門。

 

401 Vāri pokkharapatte va, āraggeriva sāsapo,
  yo na limpati kāmesu, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn625)

401 猶如水落於蓮葉,如置芥子於針鋒,不染著於愛欲者──我稱彼為婆羅門。

 

402 Yo dukkhassa pajānāti, idh’ eva khayam attano,
  pannabhāra visayutta, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn626)

402 若人於此世界中,覺悟消滅其自苦,放棄重負得解脫──我稱彼為婆羅門。

 

403 Gambhīrapañña medhāvi, maggāmaggassa kovida,
  uttamatthamanuppatta, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn627)

403 有甚深智慧,善辨道非道,證無上境界,是謂婆羅門。

 

404 Asasaṭṭha gahaṭṭhehi, anāgārehi c’ūbhaya,
  anokasāri appiccha tam aha brūmi brāhmaa. (cp. Dh385) (=Sn628)

404 不與俗人混,不與僧相雜[205],無家無欲者,是謂婆羅門。

 

405 Nidhāya daṇḍa bhūtesu, tasesu thāvaresu ca,
  yo na hanti na ghāteti, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn629)

405 一切強弱有情中,彼人盡棄於刀杖,不自殺.不教他殺──我稱彼為婆羅門。

 

406 Aviruddha viruddhesu, attadaṇḍesu nibbuta,
  sādānesu anādāna, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn630)

406 於仇敵中友誼者,執杖人中溫和者,執著人中無著者──我稱彼為婆羅門。

 

407 Yassa rāgo ca doso ca, māno makkho ca pātito,

  sāsaporiva āraggā, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn631)

407 貪欲瞋恚並慢心,以及虛偽皆脫落,猶如芥子落針鋒──我稱彼為婆羅門。

 

408 Akakkasa viññāpani, gira sacca udīraye,
  yāya nābhisaje kañci, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn632)

408 不言粗惡語,說益語.實語,不觸怒於人,是謂婆羅門。

 

409 Yo’dha dīgha va rassa vā, au thūla subhāsubha

  loke adinna nādiyati, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn633)

409 於此善或惡,修短與粗細,不與而不取,是謂婆羅門。

 

410 Āsā yassa na vijjanti, asmi loke paramhi ca,
  nirāsaya visayutta, tam aha brūmi brāhmaa. (cp. Dh168 & Dh385) (=Sn634)

410 對此世.他世,均無有欲望,無欲而解脫,是謂婆羅門。

 

411 Yass’ālayā na vijjanti, aññāya akathakathī,
  amatogadhamanuppatta, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn635)

411 無有貪欲者,了悟無疑惑,證得無生地,是謂婆羅門。

 

412 Yo’dha puññañca pāpañca, ubho saga upaccagā,
  asoka viraja suddha, tam aha brūmi brāhmaa. (cp. Dh267 & Dh385) (cp. Sn636)

412 若於此世間,不著善與惡,無憂而清淨,是謂婆羅門。

 

413 Canda va vimala suddha, vippasannam anāvila,
  nandībhavaparikkhīṇa, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn637)

413 如月淨無瑕,澄靜而清明,滅於再生欲,是謂婆羅門。

 

414 Yo ima palipatha dugga, sasāra moham accagā,
  tiṇṇo pāragato jhāyī, anejo akathakathī,
  anupādāya nibbuto, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn638)

414 超越泥濘崎嶇道,並踰愚癡輪迴海,得度彼岸住禪定,

無欲而又無疑惑,無著證涅槃.寂靜──我稱彼為婆羅門。

 

415 Yo’dha kāme pahatvāna, anāgāro paribbaje,
  kāmabhavaparikkhīṇa tam aha brūmi brāhmaa. (cp. Dh385) (=Sn639)

415 棄捨欲樂於此世,出家而成無家人,除滅欲樂生起者──我稱彼為婆羅門。

 

416 Yo’dha taha pahatvāna, anāgāro paribbaje,
  tahābhavaparikkhīṇa, tam aha brūmi brāhmaa. (cp. Dh415) (=Sn640)

416 棄捨愛欲於此世,出家而成無家人,除滅愛欲生起者──我稱彼為婆羅門。

 

417 Hitvā mānusaka yoga, dibba yoga upaccagā,
  sabbayogavisayutta, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn641)

417 遠離人間縛,超越天上縛,除一切縛者,是謂婆羅門。

 

418 Hitvā ratica aratiñca, sītibhūta nirūpadhi,
  sabbalokābhibhu vīra, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn642)

418 棄捨喜.不喜[206],清涼無煩惱,勇者勝世間[207],是謂婆羅門。

 

419 Cuti yo vedi sattāna, upapattiñca sabbaso,
  asatta sugata buddha, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn643)

419 若遍知一切──有情死與生,無執.善逝.佛,是謂婆羅門。

 

420 Yassa gati na jānanti, devā gandhabbamānusā,
  khīṇāsava arahanta, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn644)

420 諸天.乾闥婆及人,俱不知彼之所趣,煩惱漏盡阿羅漢──我稱彼為婆羅門。

 

421 Yassa pure ca pacchā ca, majjhe ca natthi kiñcana,
  akiñcana anādāna, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn645) (396)

421 .後與中間[208],彼無有一物,不著一物者,是謂婆羅門。

 

422 Usabha pavara vīra, mahesi vijitāvina,
  aneja nhātaka buddha, tam aha brūmi brāhmaa. (cp. Dh385) (=Sn646)

422 牛王[209]最尊勇猛者,大仙無欲勝利者,浴己無垢及覺者──我稱彼為婆羅門。

 

423 Pubbenivāsa yo vedi, saggāpāyañca passati,
  atho jātikkhaya patto, abhiññāvosito muni
  sabbavositavosāna, tam aha brūmi brāhmaa. (cp. Dh385) (cp. Sn647)

423 牟尼能知於前生,並見天界及惡趣,獲得除滅於再生,

業已完成無上智,一切圓滿成就者──我稱彼為婆羅門。

﹝參考資料﹞

1. Ācharya Buddharakkhita(英譯,Third Edition),了參法師(中譯),明法比丘(中文注釋),《法句經》,初版,嘉義市:嘉義新雨道場,2001年。

2. Acharya Buddharakkhita, The Dhammapada the Buddha’s Path of Wisdom, Second BPS edition, Sri Lanka: Karunaratne & Sons Ltd., 1966.

3. 了參法師(1916-1985)譯:《南傳法句經》。

4. 廖文燦譯,《巴利語法句選譯》,初版,嘉義縣:法雨道場,2006年。

5. Dhammapada-aṭṭhakāChaṭṭha Sagāyana CD in 1956, edited by Dhammavassārāma(嘉義:法雨道場)2006年。(電子書)

 

~  end  ~



[1] 諸法:dhammā (mental phenomenamental states),在此指善.惡業(kamma)。意,指心識。此句即:心為所有作為的前導,心為它們的主人,它們為心所造作。

[2] 如輪隨獸足:cakka’va vahato pada如車輪跟隨拖車的獸足。

[3] 彼人:Pare其他諸人(..主格)):指在憍賞彌(Kosambi)的比丘,因判定有罪、無罪之事而起諍論。

[4] 我等將毀滅:mayam ettha yamāmase我們將滅亡於此諍論之中。另譯作:「我們在此處要止息」。

[5] 淨樂:Subhānupassi(=Subha美妙+anupassi隨看的),好樂、貪著色身的淨美。

[6] 不攝護諸根:indriyesu asavuta,眼.....意不自我保護,隨心縱欲。

[7] 飲食不知量:bhojanamhi cāmattaññu對飲食不省察所從來,為娛樂或炫耀或美白而飲食。「適量」是指「遍求的量(pariyesanamattā)、接受的量(paiggahaamattā)、遍受用的量(paribhogamattā)」。

[8] 魔:Māro,在此指欲望。

[9] 如風吹弱樹:vāto rukkha va dubbaladubbala,弱((ㄋㄢˊ)強力)

[10] 非樂:asubha((a+subha美妙、),觀察身體十種不淨或身體三十二種成份。

[11] 信:saddha,對佛..僧不動搖的信心。

[12] 魔:Māro,煩惱魔。

[13] 離諸垢(vantakāsāva吐污):離煩惱。有煩惱垢、塵垢、垢穢、惑垢、染垢等名詞。

[14] 戒律:DhAsīlesūti catupārisuddhisīlesu. (「於諸戒」:於四遍清淨的戒。)

[15] 非真思真實:DhAasāre sāramatinoti cattāro paccayā, dasavatthukā  micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti aya asāro nāma.(「在非核心之中思量核心」:從四資具,它的十事的邪見解,已成為依靠的指示法,此名叫非核心。)

[16] 經集:DhAsahitanti tepiakassa buddhavacanasseta nāma.(「經集」:這是佛說的三藏之名。)

[17] 沙門分:bhāgavā sāmaññassa沙門的成分指沙門的利益道與果。

[18] 不死道:amatapada涅槃的一種名稱。DhAAmatapadanti amata vuccati  nibbāna.(不死的路」:「不死」被叫做「涅槃」。) 《相應部》〈無為相應〉提到三十二種涅槃的別名之一‘amata’

[19] 死路maccu (death)

[20] 淨行:DhASucikammassāti niddosehi  niraparādhehi  kāyakammādīhi  samannāgatassa.(「淨業」: 已被無為難的、無違犯的身業等俱行。)

[21] 奮勉:DhAuṭṭhānavatoti uṭṭhānavīriyavantassa.(「有奮起」:有奮起的英雄本色。)

[22] 不為洪水沒:智者以法與律作為依止,不為煩惱(喻作:洪水)所淹沒。DhA:四種污染的洪水(catubbidhopi  kilesogho)。四洪水(cattāro oghā)就是四流向(4 āsavāāsavā的他譯:漏)

[23] 摩伽:Maghavā傳說他由於勤於造路與清掃,而投生為帝釋天王。

[24] 結:saññojana煩惱的異名。

[25] Dh33-34的因緣是:具壽彌醯當有幸者的侍者時,他中意一處風景美好的地方,打算在此禪修,三次請求,世尊並不看好,但是最後還是答應他。具壽彌醯在該處停留一天,但無法降服內心的煩惱。當他回到世尊的身邊時,世尊說出此偈。(參見DhA.)

[26] 搦:ㄋㄨㄛˋ按壓及調整。此字屬補綴字,並不出現於文中。

[27] 安樂:DhA:指「道、果、涅槃的樂」(magga-phala-nibbāna-sukhāni)

[28] 無形()asarīra(a+sarīra身體)

[29] 無漏心(anavassuta cittassa):無(煩惱)洩漏的心。

[30] 超越善與惡:puññapāpapahīnassa阿羅漢已捨棄福(puñña)、惡(pāpa)之業(),不造成未來的任何果報。

[31] 守勝.莫染著:jitañca rakkhe anivesano siyā守護所克服的成果,而不執著,繼續修至解脫。

[32] Aciravat’aya kāyo pahaviadhisessati chuddho apetaviññāṇo niratthava kaligara. 在南傳佛教國家,此句常為比丘為臨終者誦念的法句。

[33] 邪行:micchāpaihita不正行、邪道、惡業,在此指瞋恚。正行則指善業。

[34] 誰征服地界:Ko ima pahavi vijessati征服:為「以智如實了解、作證」。地界,即自己(attabhāvasakhāta pathavi)

[35] 閻魔界:Yamaloka(Yama閻羅王+loka世間),閻羅王的世間,指地獄、餓鬼、畜生、阿修羅。DhAYamalokañcāti catubbidha apāyalokañca.(「及閻羅王的世間」:及四種苦界的世間)

[36] ()天界:sadevakaDhAmanussalokañca devalokena saddhi(人的世間及與天的世間)

[37] 巧匠:kusalo指花藝的師傅(mālākāro)

[38] 有學:Sekho即證悟初果向、初果、二果向、二果、三果向、三果、四果向。無學:即證悟四果(阿羅漢)

[39] sekho dhammapada sudesita, kusalo puppham iva pacessati.(有學說法句,有如花匠編製花圈)。亦即「有學」(證得須陀洹道至阿羅漢道)已知法、見法,所以說法自然巧妙。

[40] 魔羅花箭:Mārassa papupphakāni,指欲望的誘惑。

[41] 如瀑流睡村:熟睡的村人為瀑流沖走而不知。

[42] 牟尼:munī,諸修行者、諸聖者之意。

[43] 過:vilomāni拂逆的。

[44] 會說善語,但若不依照所說的去實踐,則不會有好結果。

[45] 栴檀、多伽羅:candanatagara皆是木香之名。末利迦:mallikā小小的香花。

[46] 拔悉基:vassikī意為「雨季花」。

[47] 魔不知所趣:解脫的阿羅漢不會再生,魔王找不到他死後去處。

[48] 由旬:yojana,一由旬指公牛掛軛行走一日的旅程。約有七~八公里。

[49] 本句:「『我的孩子,我的財產』,愚人常(為此)焦慮(vihaññati)。其實「我」無有我,哪裡有子,哪裡有財產?

[50] 達摩:dhamma,法、正法、真理。

[51] 異熟:vipāka,果報(造善.惡因所得的善.惡果)、報應。

[52] 孤沙草:kusa,香茅草或吉祥草,台語「茅草菰hm5chau2koo1」。以孤沙草的尖端取少少食。

[53] 頭首muddham智慧。DhAMuddhanti paññāyeta nāma.(「頭」:這是「慧」的名。)

[54] 一道向涅槃:aññā nibbānagāminī,一條道路導向世俗的利益,另一條道路向涅槃、解脫。

[55] 遠離:DhAkāyavivekoti  kāyassa ekībhāvo.  Cittavivekoti aṭṭha samāpattiyo.  Upadhivivekoti nibbāna.(「身的遠離」:身的成為孤獨。「心的遠離」:八等至(八定)。「存留的遠離」:涅槃。)

[56] 善人敬愛能訓誡與教示的人,惡人則憎惡此人。

[57] 高尚士:purisuttama,最勝人、上人、聖人。

[58] 安樂:臥樂。DhASukha  setīti desanāmattameveta, catūhipi iriyāpathehi  sukha viharatīti  attho.(「臥樂」:這是已沈浸在教說,他以四威儀(行住坐臥)的狀態住樂之義。)

[59] 智者自調御:attāna damayanti paṇḍitā各類匠師擅長他們各自的工作,而有智慧的人善於自我調伏。

[60] 善人離諸欲:Sabbattha ve sappurisā cajanti,真善人在一切處放出()DhAsabbatthāti  pañcakkhandhādibhedesu sabbadhammesu.(「在一切處」:在五蘊等的諸項目、在一切的諸法。) 放出 DhACajantīti arahattamaggañāṇena  apakaḍḍhantā chandarāga vijahanti.(「放出」:諸正在牽引離開者,以阿羅漢道智,捨離意願的染。)

[61] 彼岸:pāragāmino,到彼岸,即涅槃。此岸:生死。DhAPāragāminoti  nibbānapāragāmino.(「到彼岸」:去到涅槃的彼岸。)

[62] 魔境:maccudheyya死天的領域,指生死輪迴。DhAMaccudheyyanti  kilesamārasakhātassa maccussa  nivāsaṭṭhānabhūta tebhūmikavaṭṭa.(「死天的領域」:已顯露污染的魔羅的、死天的已變成住的地方,三地的輪轉。)

[63] 黑法:Kaha dhamma惡業;白法:sukka (dhammaṁ)善業。

[64] 從家來無家:okā anoka āgammaDhAanoka   vuccati anālayo, ālayato nikkhamitvā anālayasakhāta nibbāna paicca ārabbha ta patthayamāno bhāveyyāti attho.(「無住處」(無家)被叫做無附著;從附著已離去後,無附著爲條件的緣涅槃,確立它自此以後應修習之義。)

[65] 喜獨處不易:指喜愛獨處.遠離,為凡夫不易享受的。

[66] 捨欲無所有:空掉所有欲望,即涅槃。

[67] 覺支:sambodhiyaga,指七覺支,一、念覺支,念念明白。二、擇法覺支,分別善惡,棄絕貪染之法,選擇趨解脫之法。

三、精進覺支,一心於一境而努力不懈修善.斷惡,求解脫。四、喜覺支,得正法或禪定而喜悅。

五、輕安覺支,指身.心輕快、安穩,不沉重。

六、定覺支,得禪定,心不散亂。

七、捨覺支,心無偏頗,不執著而保持平衡、中立。

[68] 漏盡:khīṇāsavā,滅盡諸漏(..癡的煩惱)

[69] 路行盡:Gataddhino,旅行已完畢者,喻:業已盡,即所謂:諸漏已盡,所作已辦,梵行已立。

[70] 繫縛:gantha,貪、瞋、戒禁取(誤取邪因、邪道)、見取(持常見永恆不滅的我或靈魂,或持斷見凡事皆偶然,無因果)

[71] 彼等無積聚:不再造業。DhATattha sannicayoti dve sannicayā– kammasannicayo ca,  paccayasannicayo ca. Tesu kusalākusalakamma kammasannicayo  nāma, cattāro paccayā paccayasannicayo nāma.(「完全積蓄」:有兩種:一、完全積蓄業。二、完全積蓄資具。在它們善業、不善業,名叫完全積蓄業;四資具名叫完全積蓄資具。)

[72] 空解脫:Suññato vimokkho空無貪..癡。無相解脫:animitto vimokkho無貪等之相。

[73] 因陀揭羅:indrakhīla,門限,或是進城處安立堅固的柱子,象徵因陀羅(守護神)的所在。

[74] 無信:assaddho,聖者自證知,悟不由他。

[75] 斷了繫縛,煩惱的因永遠謝滅。

[76] 乾闥婆:gandhabha gandharva,天界的一種樂神,他以香氣資養身體。

[77] 施捨:yittha,上供品,在節慶的施捨。供養:huta,獻供品,供給過客的布施。DhAYiṭṭhanti yebhuyyena magalakiriyādivasesu dinnadāna. (「上供品」:在作吉祥等諸安排下,以豐盛的施物祭祀。)(Spk.(S.24.5.)yiṭṭha=mahāyāgo大牲醴)Hutanti abhisakharitvā kata pāhunadānañceva, kammañca phalañca saddahitvā katadānañca.(「獻供品」:已周全安排好贈與款待賓客的食物後,信業及果後,並且贈與已被作。)

[78] Abhivādanasīlissa nicca vuḍḍhāpacāyino cattāro dhammā vaḍḍhanti: āyu, vaṇṇo, sukha, bala.南傳比丘受人禮拜時,常念誦的法句。法句中壽...力,指長壽、莊嚴、安樂、力量。

[79] 破戒.無三昧:dussīlo asamāhito,無道德,無等持(禪定)

[80] 生滅法:udayabbaya(udaya+vaya)。觀察五蘊的二十五異相(pañcavīsatiyā  lakkhaehi udayañca vayañca apassanto)的生滅。在修觀禪時,見到色法(物質...風的現象)或名法(受、想、行、識)的生滅、無常。「一日」(Ekāha= eka + aha)在此作「一時」解釋。

[81] 不死道:DhAamata padanti maraavirahitakoṭṭhāsa,  amatamahānibbānanti attho.(「不死道」:死的隱秘離開及中空的部分,不死的大涅槃之義。)

[82] 最上法:指九出世間法(navavidha lokuttaradhammaṁ),即:四道、四果及涅槃 (參見DhA)

[83] 數數:punappunaㄕㄨㄛˇ ㄕㄨㄛˇ,一再、經常。

[84] 小:Mappamaññetha1. Ma+appamaññetha莫輕視。2.Ma+appa+maññetha莫想少。

[85] 愛生避毒品:愛惜生命則需避開毒害的物品。

[86] 刀杖:daṇḍa,亦作刑罰。

[87] ㄉㄨㄛˋ測量。原文為:upama(譬喻)

[88] 蹲踞住:ukkuika兩腳前後參差的蹲跪。古譯作「右膝著地」、「胡跪」。

[89] 婆羅門、沙門、比丘:都是指阿羅漢。

[90] 明行足:sampannavijjācaraṇā明:vijjā智慧;行:caraṇā德行(戒律)。具足智慧與德行。

[91] 燃燒:世上有十一種火常在燃燒,貪rāga、瞋dosa、癡moha、病vyadhi、老jarā、死maraa、愁soka、悲parideva、苦dukkha、憂domanasa、惱upāyāsa

[92] 幽暗:Andhakāra喻無知、無明。

[93] 瘡:bimba指雙眼、雙耳、雙鼻孔、口、大便口、小便口等九處。

[94] 多思惟:bahusakappa,比喻多欲望。

[95] 病藪:roganiḍḍha,病巢。

[96] 虛偽:makkho,古譯作「覆」。

[97] 善人法:satañca dhammo,指聖者的教法。

[98] Dh.153-154兩偈,據《法句註》(DhA)說,是世尊最初(成道)時所說的。

[99] 造屋者:gahakāraka,指渴愛;屋子指身體。

[100] 椽桷:ㄔㄨㄢˊ ㄐㄩㄝˊphāsukā (肋骨(陰複主格)),支撐屋頂的木條。DhASabbā te phāsukā bhaggāti tava sabbā avasesā kilesaphāsukā mayā bhaggā(你的一切剩餘的煩惱肋已被我破壞)

[101] 棟樑:gahakūṭa,屋頂。DhAGahakūṭa visakhatanti imassa tayā katassa attabhāvagehassa avijjāsakhāta kaṇṇikamaṇḍalampi mayā  viddhasita.(這個被你已做的自己的家--所謂的無明--屋頂的椽桷(kaṇṇika-maṇḍala支撐屋頂的木條)已被我破壞)

[102] 無為:visakhāra(離行)即是涅槃;一切愛盡滅,即已證得阿羅漢果。153-154偈《善見律毘婆沙》譯作:「流轉非一生,走去無厭足,正覓屋住處,更生生辛苦,今已見汝屋,不復更作屋,一切脊肋骨,碎折不復生,心已離煩惱,愛盡至涅槃。(大正24.675)據《法句經註》及《善見律毘婆沙》所說,這兩偈為佛陀成到時所說。

[103] 三時:tiṇṇa yāma,過去、未來、現在。在此指指人生三時──青年、中年、老年,應該從事修行。

[104] 修行者要依怙自己的經驗、判斷,依怙正法來達到解脫。

[105] 證難得所依:nātha labhati dullabha,證得難得的歸依處(涅槃)

[106] 蔓蘿梵:maluva,籐類。裟羅樹被此籐纏住將枯死。

[107] 格他格草:katthaka,蘆葦類,結實則死。

[108] ()己利益:attadattha指道、果、涅槃。

[109]卑劣法:DhAhīna dhammanti pañcakāmagua dhamma.(「卑劣法」:五種欲的法。)

[110] 世俗loka指生死輪迴。

[111] 太陽道:ādiccapathe,太陽行走的道路,即虛空。

[112] 修鍊禪定達第四禪時,可以進一步引發超常的神通,包括飛行虛空的能力。

[113] 一乘法:eka dhamma,一法,指真理(sacca)

[114] 預流:sotapattiphala,即初果、須陀洹果,證悟預流果即入聖人的行列,它斷除了三結──身見(我見,以為有永恆不變的我)、疑(懷疑因果、緣起、佛..)、戒禁取見(因以為正因邪道以為正道)

[115] 佛智無邊.無行跡:佛陀的智慧無邊(指具有「一切知智」sabbaññuta-ñāṇa)無行跡(anantagocara)指無任何貪愛、無明之行為。

[116] 修禪定:DhA.ye jhānapasutāti lakkhaṇūpanijjhāna  ārammaṇūpanijjhānanti imesu dvīsu jhānesu  āvajjanasamāpajjana- adhiṭṭhānavuṭṭhānapaccavekkhaehi yuttappayuttā.(‘凡是徹底從事禪那即思慮「相」、思慮「所緣」,在這兩種禪那上,會合應用:轉向、進入()、立足()、出定、省察(等五自在))

[117] 出家寂靜:nekkhammupasama,離欲.寂靜。

[118] 本偈一般流傳:「諸惡莫作,眾善奉行,自淨其意,是諸佛教。」原意:一切惡不要作,具足眾善,淨化自己的心,這是一切佛陀所教示的。

[119] pātimokkhe ca savaro即守護比丘戒(波羅提木叉)

[120] 增上定,即增上心(adhicitta)指禪定,四禪、四空定。

[121] 凡夫因恐怖的緣故,去皈依山岳、森林、園林、樹塔廟(樹支提,建廟於樹邊,祭樹神)

[122] 本句說:四聖諦:苦、集(苦因)、滅(苦滅--涅槃)、道(苦滅之道--八支聖道)。時時能實踐四聖諦,不久即可使苦滅絕。

[123] 聖人purisājañño,品種優秀的人,指佛陀。

[124] DhA.yattha so jāyati dhīro uttamapañño sammāsambuddho.( 智者所生處:最上智的佛陀。)

[125] 疾病:種種煩惱痛苦。

[126] 無物障:natthi (不存在) kiñ cana(任何)是指無貪、無瞋及無痴。

[127] 光音天:devā ābhassarā 照明聲音的諸天,屬於第三禪天。200偈,《雜阿含1095經》說佛陀托空缽,佛陀回應魔波旬的話

[128] 和靜:upasanto,「寂靜者」是指已斷除煩惱的人。

[129] 白話中譯:沒有像貪欲的火,沒有像瞋恨的惡,沒有像五蘊之苦,沒有喜樂勝過涅槃。

[130] 行:sakhāra,是指五蘊。

[131] 白話中譯:做不該做的事,不做該做的事,執取欲樂而捨棄善法,而妒嫉精進者的成就。

[132] 法:四向、四果、涅槃。

[133] 離言法:anakkhāte (未宣布)DhA.Anakkhāteti nibbāne.(未宣布:於涅槃)

[134] 上流人uddhasoto,向上流去的人,即會生於第四禪的五淨居天的阿那含聖者。

[135] 縛:sayajana,結,一共有十個結。Akiñcana「無煩惱」即是無貪..痴。

[136] .色:nāma-rūpa,精神(心識)和物質,即身心。

[137] 諦語:即真實語,不妄語。

[138] 阿多羅:Atula,一位在家居士之名。

[139] 非曾有.當有:過去未曾有,未來也沒有。

[140] 閻浮金:Jambunada,來自閻浮河(Jambu)之金,品質佳。

[141] 旅途指生死輪迴。

[142] 諸天之聖境:dibba ariyabhūmi指色界天的淨居天。只有阿那含才能投生。

[143] 不誦經典是(學習的)污垢,不勤勞是房屋的污垢,懶惰是美貌的污垢,放逸是守護的污垢。

[144] 台諺:做惡做毒﹐騎馬轆硞;好心好行﹐無衫通穿。(co3ok4co3tok8\ khia5be2 lok8khok8\ ho2sim1ho2hing7 bo5sann1)

[145] 沒有像貪欲的火,沒有像瞋恚的執著,沒有像愚癡的網,沒有像愛欲的河流。

[146] 博者:satho,賭徒,註疏解釋它為捕鳥者。

[147] 格利:Kali,不利於賭客的骰子。

[148] 易忿:ujjhāna,譏嫌。

[149] 法住:dhammaṭṭha,依法奉行,或說「奉法」。

[150] 身見法:指心見法,自證知法,不由他而悟。

[151] 具法:具足正法與戒律。

[152] 以知住此世:即了知地行於這(五蘊)世間。知:sakhāya(考量)

[153] 智者如持秤般捨惡而取最上(vara指戒..)

[154] 兩界:Ubho loke,兩種世間,指內.外五蘊。內五蘊指自己的五蘊;外五蘊指其他眾生的五蘊。

[155] 出家樂:nekkhamasukha出離樂。

[156] 保信想:vissāsamāpādi= vissāsamma āpādi,莫生信賴。

[157] 所有道中,八聖道最殊勝;所有諦(真理)中,四聖諦最殊勝;所有法中,離欲法(涅槃)最殊勝;所有兩足(人類)中,具眼(佛陀)最殊勝。

[158] Tumhehi kicca ātappa, akkhātāro Tathāgatā; paipannā pamokkhanti, jhāyino Mārabandhanā(熱心應被你們作,諸講述者[]諸如來;已行動的諸禪那者,將從魔羅的繫縛被釋放出。--廖文燦譯)斯里蘭卡比丘在重大事件會議長呼此句口號。

[159] 一切行無常:“Sabbe sakhārā aniccā即一切有為法無常。但不包括概念法與無為法(涅槃),概念 法與無為法都不是無常或苦。

[160] 慧:指觀智,修習禪定,進而觀察微細名色法的無常或苦或無我。

[161] 三業道:tayo kammapathe指身業、語業、意業。

[162] 瑜伽:yoga,在此指禪定。

[163] 欲稠林:vana,森林,喻欲望、煩惱。

[164] 善逝:Sugato是佛陀的名稱。

[165] 應作的事,指勤修戒..慧。

[166] 剎帝利族二王,即常見(sassata-diṭṭhi)--對一些事物懷有永存的觀念與斷見(uccheda-diṭṭhi)--對一些事物懷有偶然的觀念。

[167] 王國,raṭṭha即六根與六境。從臣sānucara即即欲望。

[168] 第五疑:veyyaggha-pañcama,第五虎,在此說「疑」,說是五蓋。Veyagghapañcamanti ettha byagghānucarito sappaibhayo duppaipanno maggo veyaggho nāma, vicikicchānīvaraampi tena  sadisatāya veyaggha nāma, ta pañcama assāti nīvaraapañcaka veyagghapañcama nāma. (第五虎:此處是說,有害的、惡行道的老虎的虎隨行,疑蓋相似於老虎,那「第五」是第五蓋--第五虎。)

[169] 無憂:無惱亂。DhAAnīghoti niddukkho.(「無惱亂」:無苦。)

[170] 念於身:kāyagatā(kāyagatāsati),身至念。身,在此指身體的髮、毛、爪、齒、皮等三十二種成份,明白身體的不清淨,而不執著。DhAKāyagatā satīti dvattisākāravasena vā navasivathikāvasena vā  catudhātuvavatthānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā uppajjamānā sati.( 身至念:指住念於三十二種身體的成份,或九種墳墓觀,或四界差別觀,或自己的藍遍處等色禪,或已形成的)

[171] 出家愛樂難:DhA.duppabbajjanti appa vā mahanta vā bhogakkhandhañceva  ñātiparivaṭṭañca pahāya imasmi sāsane ura datvā pabbajja nāma dukkha.(難出家:捨棄少量或大量的財產和親戚的圈子,在教中給予出家為苦。)DhA.Durabhiramanti eva pabbajitenāpi bhikkhācariyāya  jīvitavutti ghaentena  aparimāṇa-sīlakkhandha- gopana-dhamm-ānudhamm-appaipatti-pūraavasena abhiramitu  dukkha.( 難喜樂:如此出家,不全面喜樂於努力以乞食行為生計,住於填滿無量的戒蘊,保護法隨法的行道。)

[172] 非儔共住苦:durāvāsā gharā dukhā與見解不同的人住在一起是苦事。

[173]本偈頌為質多羅長者聽聞具壽舍利子說法證得第三果之後,由於他慷慨布施,天神要不斷補充他的  供養物,具壽阿難有疑問請教有幸者,有幸者答覆的話。(參見DhA)

[174] 財:指七聖財,信、戒、慚、愧、聞、施、慧。

[175] 雪山:Himavanto,即喜瑪拉雅山(Himalaya)

[176] 孤沙:Kuso一種香茅草,其草葉有刺。

[177] 信度駿馬為優良:DhASindhavāti sindhavaraṭṭhe jātā assā.(「諸辛頭馬」:已被生在辛頭國的諸馬。) 辛頭國在辛頭河(Sindhu印度河)流域。

[178] 憍羅:Kunjara,一頭象之名。

[179] 難到境地:agata disa指涅槃。

[180] 泌液:kaukapabhedano分泌強烈的(體味)。象在發欲期,分泌體味(臭味)

[181] 數入胎:指生死輪迴。貪睡又貪食則更趨向於三惡道(畜生、餓鬼、地獄)

[182] 沙門、聖人(brahmañña婆羅門),指佛陀、辟支佛、阿羅漢。

[183] 毘羅:Bīraa,毘羅那,須芒草。

[184] 三十六愛:chattisati sotā.....意,及色.....法共十二項,其各個的欲愛、有愛、無有愛(不再生存的愛),合為三十六愛。

[185] 一位出家又還俗的弟子,後來淪為小偷,將被處決時,因他的修持禪定,表露鎮定,被劊子手感動,劊子手向國王報告,後來被釋放,有幸者知道後,說出此偈。此弟子後來又出家並證得初果。(參見DhA)

[186] 捨俗家生活之欲,喜愛在林間,過修行生活。

[187] 離一切苦而遨遊anapekkhino() sabbadukkha(一切苦) pahāya()捨離一切苦。巴利文無「遨遊」之意。

[188] nirittipadakovido為「通達詞與他句」,指四無礙解(catupaisambhidā)──詞義(nirutti)、義理(attha)、法 (dhamma原理)、辯才(paibhāna)字聚次第」指辯才。

[189] 佛陀成道後往鹿野苑途中,遇外道優波迦(Udaka),他問佛陀,佛陀以此句回答。

[190] 舟:喻身體。水:喻念頭。

[191] 五斷,五下分身見(sakkāyadiṭṭhi)、疑(vicikkicchā)、戒禁取見(sīlabbataparāmāsa(非正因以為因非正道以為道的見解)、欲欲(kāmarāga五官的欲望)、瞋恚(byāpāda)五棄,即五上分色界貪欲(rūparāga)、無色界貪欲(arūparāga)、慢(māna)、掉舉(uddhacca)、無明(avijjā)五種勤修,即五根:信、精進、念、定與慧。。五著(五執著pañca-sagā),即五種執著:染(rāga)、瞋、痴、慢、邪見。

[192] 屏處:suññāgāra,空閒處或靜處。

[193] 跋悉迦花:vassikā,茉莉花、夏雨花,據說此花之香勝過諸花香。

[194] 婆羅門:在此指聖者。

[195] 住於二法:dvayesu dhammesu即止禪(四禪八定)、觀禪(觀名色的實相無常、苦、無我)

[196] 無彼岸此岸DhApāranti ajjhattikāni cha āyatanāni.  Apāranti bāhirāni cha āyatanāni. Pārāpāranti  tadubhaya.(「彼岸」自我身內的六處(.....)。「非彼岸」外部的六處(.....)) 不著彼岸.此岸,故說無彼岸此岸。

[197] 苦:dara,亦作「怖畏」。

[198] 婆羅門:在此指一般的祭祀婆羅門。

[199] 真實:四聖諦。達摩:九出世間法。

[200] 幸福:sukhi。斯里蘭卡版作suci(清淨)

[201] 羊皮:ajina,是羊皮或羚羊皮。原作「鹿皮」,作更正。

[202] 糞掃衣:拾撿人家丟棄衣、布,洗淨、聯綴起來做僧袍。

[203]「菩」: Bho喂。是對平輩或下輩的稱呼。

[204] 皮帶():喻瞋恚。韁(繫馬繩索):喻愛欲。繩:喻邪見。所屬(附屬物):潛伏煩惱(anusaya隨眠)。障礙:喻無明。

[205] 不僧俗混雜:DhAasasaṭṭhanti  dassana-savana-samullapana-paribhoga- kāya-sasaggāna abhāvena asasaṭṭha.(「未接觸」:因接觸見、聽、交談、遍受用、身的消失,[]未接觸。)

[206] 棄捨喜.不喜:DhAratinti pañcakāmaguarati. Aratinti  araññavāse ukkaṇṭhitatta.(「喜樂」:喜樂五種欲。「不喜樂」:在疏遠處的滯留所,未滿意的狀態。)

[207] 世間:sabbalokā,一切世間。指貪欲等。

[208] .後與中間:Yassa pure ca pacchā ca, majjhe ca即過去、未來、現在。DhApureti atītesu khandhesu.  Pacchāti  anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. (「在以前」:在已過去的諸蘊。「在未來」:在未來的諸蘊。「在中間」:在現在的諸蘊。)

[209] 牛王:usabha牡牛,在此指超強無畏的人。